________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधर चम्पुका
नेत्राम्बुजे तु फलिते हृदयं रसस्य
धारामसूत सपदीति विचित्रमेतत् ॥ ३९ ॥
तामेनामुपयम्यायं कुरुसन्तानकुञ्जरः । चिक्रीडाधित्यकाभागे चिरं मोदमहीभृतः ॥ ४० ॥
इति महाकवि हरिचन्द्रविरचिते श्रीमति चम्पुजीवंवरे गुणमालालम्भो नाम चतुर्थो लम्बः ।
पञ्चमो लम्बः |
शत्रुजीवलीकरणेषु दक्षजीवकवलं मनसैव । आलिहन्नथ करी तृणरूपं प्रागिव स्वकचलं विजही सः ॥ १ ॥ कुण्डलेन हतः सोऽयं कुण्डलीकृतदुर्मदः ।
रोष सोमिकमातेने कटकाश्रितकुञ्जरः || २ |
तदेतन्निशम्य विशांपतिर्विशालक्रोधानलं वनौकः सङ्घविजयेन सञ्जातं वल्लकीविजयेन पल्लवितमनङ्गमालासङ्गेन संदीपितं शुण्डालपतिशिरोमण्डलकुण्डलताडनेन जाज्वल्यमान कुमारनिकारेण शिशमयिषुः काष्टाङ्गारः, संगरे भङ्गुरं कुमारं हस्तग्राह गृहीध्वमिति मथनप्रमु खान्नियोज्य, संयोज्य च गजरथतुरगपादातशबलेन बलेन सह प्राहैषीत् ।
-
बलं पुरोधाय रथाधिरूढः प्रचण्डवृत्तिर्मथनश्चचाल | ज्ञात्वा कुमारोऽपि सहायजुष्टो रथी युयुत्सू रिपुमानशे तम् || ३ || गजा जगर्जुः प्रहाः प्रणेदुजिहेपुरश्वाश्च तदा रणाये । कुमारबाहासुखसुप्तिकायाः प्रबोधनायेव जयेन्दिरायाः ॥ ४ ॥
For Private And Personal Use Only