________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो लम्यः । मुखसुधाकरकौमुदीलिप्ततयेव परिपाण्डरतनुवछी, भावनाप्रकर्षवशेन दिशि दिशि परिस्फुरन्तं जीवंधरमालोक्य प्रत्युत्भानाय कृतप्रयत्नापि मृणालकोमलैरङ्गैरपारयन्ती, प्रेषितशुकागमनविलम्बासहतया त्रस्तैकहायनकुरङ्गीवापाङ्गतरङ्गान्दिशि दिशि किरन्ती गुणमाला, समागतं जात्या कृत्येन च पत्रिण शुकमुद्रीक्ष्य, एोहि न सहे विलम्बमिति समालपन्ती, संनिहितं तं तत्समयजातप्रमोदोच्छूनाङ्गतया स्फुटितकझुकेन भुनयुगलेनादाय च पत्रं निरन्तरनिपतितैरपाङ्गैः सर्वत्र मषिलिप्त इव विचित्रे पत्रे रमणीयाक्षरमणीनपश्यन्ती, प्रीतिलतापुष्पायमाणमन्दहासधवलीस्ते तस्मिन्विलिखितं पद्यं वाचयन्ती वाचामगोचरमानन्दमभजत । तदिदं वृत्तमवेत्य कन्यकायाः पितराविङ्गितचेष्टितादिभिश्च । मुमुदाते स्म वरो हि योग्यभाग्यप्रथितो दुर्लभ एव भोभवीति ॥ ३६ ।। ___ तदनु गन्धोत्कटान्तिकं नीताभ्यां काभ्यांचिदामुप्यायणाभ्यामिमं वृत्तान्तं श्रवणपुटेनाधायाश्चर्यवृत्तिरयं मनस्यामोदमातन्वत्रसनयानुमतिवचनमकरन्दधारामुद्रिति स्म ।
शुभंयुगुणसंपन्ने मुहूर्ते गुणमालिकाम् । पुत्री कुबेरमित्रस्य परिणिन्येऽथ जीवकः ॥३७॥ तदा परिणयोचितभूपावेषोज्ज्वलः साक्षात्कन्दप इव संतर्पितसकलमनुजनयनः कुरुवंशवीरो जीवंधरः समदविस्तारितलोचनाभ्यां नयमालानन्दिनीमपि विनयमालानन्दिनी गुणमालां विलोकयामास । कुसुमातिशायि सुकुमारमङ्गकं दधती नभःस्थलनिकाशमध्यमम् । कुसुमेषुकार्मुकलतेव भाति या त्रिवली तदङ्गुलिसुसन्धिरेखिका ॥३८॥
यस्याः सुधासमरसाधरपल्लवाने
मन्दस्मितैः कुसुमितैः कुरुवंशकतोः ।
For Private And Personal Use Only