Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
जीवंधरचम्युकाध्ये
मिव कमलशशाङ्कयोविनयेन मुखमभितः सेवमानाभ्यामिव की. र्तिशाबकाभ्यां भुनदण्डवास्तव्यनयलक्ष्मीमन्दहासरुचिपूराभ्यामिव क्षीराधिडिण्डीरचयाभ्यामिव चामराभ्यां विभ्रानितः, यशोविजि. ततया सेवार्थमागतेन परितोलम्बमानमुक्ताफलच्छलतारामण्डलम. ण्डितचन्द्रबिम्बेनेव कीर्तिक्षीरवाराशिफेनपुञ्जनेव मुखचन्द्रभ्रमसमा. गतपरिवेषेणेव सुरकराम्बुरुहविधृतकनकदण्डरुचिरधवलातपत्रेण वि. राजितः, सकलदिविनकुडलीकृताञ्जलिकापुञ्जमध्यराजहंसायमानः, शिखावलकुलनृत्यकलाविलाससंपादकैर्गभीरतरतूर्यनिनादैर्वाचालितद - शदिक्कटः, निरन्तरदन्दह्यमानकालागुरुधूमरेखया धवलातपत्रे शशिशङ्कासमागतविधुंतुदसंभाव्यमानया सुरभितसविधप्रदेशः, निरन्तरनिःसरत्पदनखकान्तिििनजाक्रमणभिन्नकुम्भस्थलविगलन्मौक्तिकनिचयशङ्कामङ्क्रयन्, एकदोदितकोटिसूर्यरिव विमानारूढैयक्षैः परितःस्तूयमानवैभवः, नटन्तीः सौदामिनीलता इव त्रिदशवनिता निःसरदपाङ्गसुधातरङ्गिणीमध्ये भुजोल्लासितलास्यलीलावशेन प्लव. न्तीरिव समाकलयन्, शनैः शनैर्वृन्दारकवन्दिसंदोहपापठ्यमानबिरुदावलिमुखरीकृतकन्दरतया प्रतिध्वानवशेन स्वयमपि स्तुति माचरन्तमिव चन्द्रोदयनामानं भूमिधरमेत्य, तत्र विचित्ररत्नमयमण्डपमध्ये सरभससंनाहैरमृतान्धःसमूहैः समानीतं मूर्तमिव सकलानुरागं पद्मरागमयं सिंहविष्टरमलंचकार ।
प्रणेदुः पटहास्तत्र प्रतिवानितकन्दराः । __ गायन्त्यो मञ्जु किंनर्यो ननूतुश्च समन्ततः ॥ १० ॥ ततः कलशवारिधि प्रति चचाल यक्षाधिपः
सुरैः करसरोरुहाञ्चितसुवर्णकुम्भैः सह ।
For Private And Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162