Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पकाव्ये
विद्याधराणां विनिवासलोके कालं नृपः कश्चिदजीगमद्यः । कृत्येन नाम्नापि च लोकपालो विद्याधरोऽभूद्विबुधेश्वरोप || ५ || एकदा महीपतिरयमुदयशिखरिशेखरं हरिदश्व इव हर्यसनम लङ्कुर्वन् गगनजलधिजलनीलीपटलमिव वियद्वनविहरमाणस्तम्बेरममिव सुरलोकसमारोहणार्थमाकलित सोपाननीलोपलमिव कंचन जलधरं नीलमपि नयनेन पतिमातन्वन्, क्षीवाणां क्षितिपानामैश्वर्यं क्षणक्षीणमिति बोवयन्तमिव तत्क्षणमन्तर्हितमवलोक्य निजनन्दनक्षिप्तराज्य: भारो विजृम्भितवैराग्य साम्राज्य प्रतिष्ठामधितिष्ठन्, सकलसांसारिकदुःखशमनदीक्षां जैनी दीक्षामाससाद |
तपांसि भूपः स हि तप्यमानस्तपस्यया प्रापितरुग्विलासः । विपाकतः सञ्चितकर्मणां तद्रुगन्तरं भस्मकमाटिटीके ॥ ६ ॥ तदनु दिने दिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गेनवार्द्रेन्धनं खद्योतेनेव संतमसं नखरञ्जिकयेव महारण्यं शमयितुमशक्नु बानः पूर्वं राज्यमित्र तपःसाम्राज्यमपि परित्यजन्, पाषण्डितपसा समाच्छादितः, स्वैराहारान्नाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट ।
तदनु नगरारामं सोऽयं जगाम दृढक्षुधा क्वचिदविरलै रक्ताशोकोल्लसन्नवपल्लवैः । विशदवियतः सन्ध्यारागाश्चितस्य सुलक्षणं
क्वचन कुसुमैरन्यारामान्हसन्तमिवस्थितम् ॥ ७ ॥ यस्मिन्पिके पञ्चममञ्जगानं समाश्रिते मन्दमरुद्धकुंसः । आनाटयत्याततभृङ्गनादकलारवां लोललतावधूटीम् ॥ ८ ॥ यच किल कुत्रचिन्निरन्तरनिष्पतत्पुष्पपरिष्कृततया वनदेवतासमारावनाय विस्तृतदुकूलसंस्तरणामिव विभ्राणः क्वचन कुसुमासत्रपान
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162