Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ २ जीवधरचम्पुकाव्ये गङ्गेवाम्भोधिवेलां शरदिव शशिनो मण्डलीमब्धिपाली __ प्रातः सूर्यप्रभेवामलकुमुदवनी शारदी कौमुदीव ।। २० ॥ सौन्दर्यस्य परा काष्ठा शृङ्गारस्य परा गतिः । खनिः कलानां यस्यासीन्मूर्तिरानन्ददायिनी ॥ २१ ॥ यस्य च रूपमादिमोदाहरणं रूपसंपन्नदेहानाम, अधिदैवतं कान्तिसंपदाम्, संजीवनौषधं सौन्दर्यस्य, सङ्केतसदनं शृङ्गारस्य, जीवितरसः सारस्यसारस्य, केलीभवनं कलानाम्, शिक्षास्थानं नमविलासानाम, शृङ्गाटक संगीतविद्यानाम्, आकर्षणौषधमायताक्षीनयनानाम्, बन्धनगृहं युवतिजनमानसानाम्, सेचनकं सकलजनलोचनानाम्, अगोचरपदं कविवचनानाम्, अङ्कुरक्षेत्रं कीर्तिस्फूर्तीनाम्, आवासस्थलं जयलक्ष्मीविलासानाम्, आस्थामन्दिरं लक्ष्मीसरस्वत्योः, सञ्चरदिव सकलनयनसुखम्, सचेतनमिव' महीमहिलाभाग्यम्, साकारमिव प्रतापपटलम्, सजीवमिव गाम्भीर्यम्, सङ्घीभूतमिव शौर्यम्, सरूपयमिव कुरुवंशभागधेयम्, वेधसः सकलशिल्पनैपुण्यप्रदर्शनमुदजृम्भत । अथैकदा व्याष ननाधिराजो मारूति प्राप्त इवान्धकारः । रुत्येन नानापि च कालकूटः सेनायुतो गाः सकला जहार !! २२ ॥ ___ तड्नु गोपाकोशवशविदितवृतान्तः काष्ठाङ्गारोऽपि, असमानस्तामषज्ञां मृगाधिप इव शृगालकृतामसहमानः, अन्तर्दीप्यमानक्रोधा नलज्वालाभिरिव पाटलरुचिभिराक्रान्तवदनः, शात्रवनितम्बिनीगर्भसमाविर्भूतार्भकनिर्भेदनपटुतरभैरीभोकारैस्तिरोहितपारावाररवम्, काल. कूटापदेशेन पुञ्जीभूतस्य तिमिरस्य संहरणाय विधात्रा विरचितैरनेकविवस्वन्मण्डलमण्डितैरुदयाचलैरित कनकखेटककलितकुम्भस्थलेईन्तावलैः, संदानितलोहावलीनवदनविलनिर्गलल्लालानलफेनिलानन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162