Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुथी लम्मः । हाहाकारपराञ्जनाधिरचयत्राज्ञो मदान्धो गजो वेगान्जङ्गमशैलराजगरिमा पौरव्रज प्राविशत् ॥ २७ ॥ करटोद्यन्मदाम्भोभिः मृजन्कल्लोलिनीयुगम् । अधावन्मत्तकुम्भीन्द्रो गुणमालारथं प्रति ॥ २८ ॥ तदा परिजनेषु परिणतकरेणुराजभयेन दूरदूरमपसर्पत्सु, कस्मिविद्धात्रीजने समसुखदुःखतया मां हत्वा सा हन्यतामिति गुणमालायाः पुरतः स्थिते, हतेति शब्दमुखरेपु समीपवर्तिषु जनेषु, करुणापरिणाहितहृदयो जीवंधरः समुपेत्य, केसरीव सिंहनादप्रतिध्वनितदिक्तटो हेलयैव सिन्धुरं भीकरमपि सूकरं विधाय तदीयस्कन्धमलङ्कुवन, कुम्भस्थलसाम्यविलुलोकिषयेव कुम्भस्थले करं, तस्याः स्तनकलशे दृष्टिं, मनसि तत्प्रस्तावं च वितस्तार । मदकलकलभस्य यानतुल्या गतिरिह यूथपयूथिकामकेश्याः । मृदुकरनिभमूरुयुग्ममस्याः कुचयुगमातनुते च कुम्भसाम्यम् ।।२९।। इति मनसि चिन्तयन्नेव पञ्चशरप्रहारपरवशो गजराजमालानमानीय, सहचरैः सह रथमलंकुर्वन्, गजविज्ञानप्रशंसापरैः पारें : स्तूयमानो निजमन्दिरान्तरं प्रविवेश । साक्षात्पञ्चशरं कुमारमतुलं निध्याय रूढान्तरा कामार्ता गुणमालिका च सदनं गत्वा चिरं विद्वला । ध्यायन्ती मनसा तमेव सततं संतापशुप्यन्मुखी पृष्टाप्यत्र सखीजनैर्बहुतरं नैवोत्तरं सा ददे ॥ ३० ॥ बलवदस्वस्था गुणमाला कंदर्पनिन्दामेवमकरोत् कुसुमायुध पञ्च ते कलम्बा नियता लक्ष्यजनस्त्वनेकिकः । इति चेदहमेकिका कथं वा गमितानन्तशरैश्च पञ्चताम् ॥३१॥ इति बहुधा प्रलपन्ती, तीव्रतरमदनसंतापमसहमाना क्षणं घनसा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162