SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४ Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पकाव्ये विद्याधराणां विनिवासलोके कालं नृपः कश्चिदजीगमद्यः । कृत्येन नाम्नापि च लोकपालो विद्याधरोऽभूद्विबुधेश्वरोप || ५ || एकदा महीपतिरयमुदयशिखरिशेखरं हरिदश्व इव हर्यसनम लङ्कुर्वन् गगनजलधिजलनीलीपटलमिव वियद्वनविहरमाणस्तम्बेरममिव सुरलोकसमारोहणार्थमाकलित सोपाननीलोपलमिव कंचन जलधरं नीलमपि नयनेन पतिमातन्वन्, क्षीवाणां क्षितिपानामैश्वर्यं क्षणक्षीणमिति बोवयन्तमिव तत्क्षणमन्तर्हितमवलोक्य निजनन्दनक्षिप्तराज्य: भारो विजृम्भितवैराग्य साम्राज्य प्रतिष्ठामधितिष्ठन्, सकलसांसारिकदुःखशमनदीक्षां जैनी दीक्षामाससाद | तपांसि भूपः स हि तप्यमानस्तपस्यया प्रापितरुग्विलासः । विपाकतः सञ्चितकर्मणां तद्रुगन्तरं भस्मकमाटिटीके ॥ ६ ॥ तदनु दिने दिने प्रवर्धमानं भस्मकरोगमल्पेन तपसा विस्फुलिङ्गेनवार्द्रेन्धनं खद्योतेनेव संतमसं नखरञ्जिकयेव महारण्यं शमयितुमशक्नु बानः पूर्वं राज्यमित्र तपःसाम्राज्यमपि परित्यजन्, पाषण्डितपसा समाच्छादितः, स्वैराहारान्नाफल इव गुल्मान्तर्हितो विष्किरान्समाददानो यथेष्टमवर्तिष्ट । तदनु नगरारामं सोऽयं जगाम दृढक्षुधा क्वचिदविरलै रक्ताशोकोल्लसन्नवपल्लवैः । विशदवियतः सन्ध्यारागाश्चितस्य सुलक्षणं क्वचन कुसुमैरन्यारामान्हसन्तमिवस्थितम् ॥ ७ ॥ यस्मिन्पिके पञ्चममञ्जगानं समाश्रिते मन्दमरुद्धकुंसः । आनाटयत्याततभृङ्गनादकलारवां लोललतावधूटीम् ॥ ८ ॥ यच किल कुत्रचिन्निरन्तरनिष्पतत्पुष्पपरिष्कृततया वनदेवतासमारावनाय विस्तृतदुकूलसंस्तरणामिव विभ्राणः क्वचन कुसुमासत्रपान For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy