SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयो लम्बः । मतमधुपान्धीलततया समुदञ्चिताञ्जनपुञ्जमिव संदधानः, क्वचिदतिविततकथेलीपल्लतल्लनरुचिझरीविराजिततया निनानुरागं प्रकटय निव, वचन विकचकोकनदकान्तिसंक्रान्तसरोवरशेभिततया कुङ्कुमसोदझरमित्र समाकलयन, कुत्रचन डोलार्थमिव लताप्रतानमातन्वन्नदृश्यत । सुनान्तरैस्तत्र समाचरन्तं क्रीडां भवन्तं स हि संददर्श । नक्षत्रवृन्दैः परिशोभमानं यथा सुराणां पथि बालचन्द्रम् ॥१॥ कियद्विदूरं पुरमित्यनेन प्रष्टो गिरं वं मधुरामुवक्थ । मुखे उम्बुनभ्रान्तिपतविरेफांस्तन्वन्सितान्दन्तमणिप्रभाभिः ॥१०॥ नगरोपवने बालक्रीडासमवलोकनात् । पुरमासन्नवृत्तीति वृद्धो नानुमिनोति कः ॥ ११ ॥ धूम दर्शनतो वह्नि नावगच्छति कः पुमान् । शीते वाते समायाते कः समीपे जलस्थितिम् ॥ १२ ॥ इत्यादिवचनपीयूषधारासंसेकेन त्वदीयरूपलक्षणसंपदवलोकनजनितसुखबीजेन च हृदयालवालजनितप्रीतिप्रतानिनी तावकान्वयनिश्चयेन पुष्पितां चिकीर्षु दुर्धर्षजाठरदहनवाधां शिशमयिषुमाहारयाजापरतन्त्रितमानसमेनं कुहनातापसं भवान्भवनमानीय तदीयभोजनको पारोगवमादिदेश । .. तदनु त्वयि भोगनायं यत्नं कृतवत्यारभतान्नमेष भोक्तुम् । तव वाङ्मयगोस्तनीविमिश्रं मुखशोभामृतपानकं पिपासुः ॥१॥ तावदर्भकस्वभावेन सर्वमुष्णमिदं कथं भुओ हमिति रोदनवशेन नयनकायुगसञ्जातमकरन्दपूरकानुकारिणीभिर श्रुधाराभिनयन. केमलवास्तव्यलक्ष्मीवक्षःस्थलस्थपुटितमालामुक्ता इक किरन्तं भवन्तं समीक्ष्य, भिक्षुरयं विश्वातिशायिमतिमहिममहितस्य भृशमपरोदन For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy