________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो लम्बः ।
मतमधुपान्धीलततया समुदञ्चिताञ्जनपुञ्जमिव संदधानः, क्वचिदतिविततकथेलीपल्लतल्लनरुचिझरीविराजिततया निनानुरागं प्रकटय निव, वचन विकचकोकनदकान्तिसंक्रान्तसरोवरशेभिततया कुङ्कुमसोदझरमित्र समाकलयन, कुत्रचन डोलार्थमिव लताप्रतानमातन्वन्नदृश्यत ।
सुनान्तरैस्तत्र समाचरन्तं क्रीडां भवन्तं स हि संददर्श । नक्षत्रवृन्दैः परिशोभमानं यथा सुराणां पथि बालचन्द्रम् ॥१॥ कियद्विदूरं पुरमित्यनेन प्रष्टो गिरं वं मधुरामुवक्थ । मुखे उम्बुनभ्रान्तिपतविरेफांस्तन्वन्सितान्दन्तमणिप्रभाभिः ॥१०॥
नगरोपवने बालक्रीडासमवलोकनात् । पुरमासन्नवृत्तीति वृद्धो नानुमिनोति कः ॥ ११ ॥ धूम दर्शनतो वह्नि नावगच्छति कः पुमान् ।
शीते वाते समायाते कः समीपे जलस्थितिम् ॥ १२ ॥ इत्यादिवचनपीयूषधारासंसेकेन त्वदीयरूपलक्षणसंपदवलोकनजनितसुखबीजेन च हृदयालवालजनितप्रीतिप्रतानिनी तावकान्वयनिश्चयेन पुष्पितां चिकीर्षु दुर्धर्षजाठरदहनवाधां शिशमयिषुमाहारयाजापरतन्त्रितमानसमेनं कुहनातापसं भवान्भवनमानीय तदीयभोजनको पारोगवमादिदेश । ..
तदनु त्वयि भोगनायं यत्नं कृतवत्यारभतान्नमेष भोक्तुम् । तव वाङ्मयगोस्तनीविमिश्रं मुखशोभामृतपानकं पिपासुः ॥१॥
तावदर्भकस्वभावेन सर्वमुष्णमिदं कथं भुओ हमिति रोदनवशेन नयनकायुगसञ्जातमकरन्दपूरकानुकारिणीभिर श्रुधाराभिनयन. केमलवास्तव्यलक्ष्मीवक्षःस्थलस्थपुटितमालामुक्ता इक किरन्तं भवन्तं समीक्ष्य, भिक्षुरयं विश्वातिशायिमतिमहिममहितस्य भृशमपरोदन
For Private And Personal Use Only