________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
गिरिनितम्बान्निजासनान्निपत्य भुवि लुठन्ती, स्वात्मनि दुष्पूरतया बाष्पव्याजेन प्रवहता दुःखपूरेण बहिःप्लावितयेव चेतनया विमुमुचे । तावन्निजकान्ताचेतना परिमार्गणायेव गतया संज्ञया विनिर्मुक्तो नरनाथोऽपि कथंचिल्लब्धसंज्ञः प्राज्ञाग्रेसरः कथंकथमपि राज्ञीमुत्थाप्य तीरातीतशोकपारावारमध्ये लवविप्लवविवशायास्तस्याः पोतायितं वचनजातमुत्तरङ्गयामास ।
स्त्रमेन दृष्टेन सरोजनेत्रे किं मां विनष्टासुमितस्तनोषि । संत्रातुकामाः खलु साधुवृक्षं नराः कदाचिन्न हि निर्दहन्ति ||१२|| किं कल्पते कुरङ्गयाक्ष शोचनं दुःखशान्तये । आतपक्लेशनाशाय पावकस्य प्रवेशवत् ॥ १३ ॥
ततो विशालाक्षि निशाकरास्ये धर्मो विपन्नाशनमातनोति । सूरो यथा स्फारहिमप्रणाशं चन्द्रो यथा संतमसस्य नाशम् ||१४|| इत्यादिसान्त्ववचनैः कान्तां परिसान्त्वयन्लब्धाश्वासया तया समं यथापुरं नरपतिर्विषयसुखपारवश्येन रममाणः कानिचिदहान्यतिवाहयाञ्चके |
ततश्च विषयसुखपरवशस्य विशांपतेः स्वमवृत्तान्तप्रबोधनायेव सा नरपालसती, महाकविभारतीय गभीरार्थम्, शारदाब्जसरसीव राज. हंसम्, रत्नाकरवेलेव मणिम्, पुरन्दरहरिदिवेन्दुमण्डलम्, गिरिगुहेव सिंहकिशोरम्, हेमकरण्डिकेव रत्नम्, सिन्धुशुक्तिकेव मुक्ताफलम्, गर्भ बमार ।
तदा हि तस्या वदनाम्बुजातं गर्भार्भकस्येव यशोविलासैः । अल्पैरहोभिः परिपाण्डरत्वमवाप चन्द्रेण च सर्वसाम्यम् ||१५|| यथा यथासीदुदरं विवृद्धं तथा तथास्याः कुचकुम्भयुग्मम् ॥ श्यामाननत्वं सममाप राज्ञा स्वमस्य पाकादनुतापकर्त्रा ॥ १६ ॥
For Private And Personal Use Only
१३