________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाव्ये
चान्द्री कलेव शुभ्राभ्रपाई देवि जहीहि भो ।। ४८ । इत्यादिप्राबोधिकपद्यालापैर्मङ्गलवाद्यनिनादैश्च कादम्बिनीकलकलैः केकिकान्तेव स्वप्नेन प्रबुद्धपूर्वापि सा प्रबुद्धा विधाय च प्रत्यूषकत्य मभ्यग्रमभ्येत्य कृतवैभातिकविधये महासुधिये गुणमन्धराय सत्यंधराय निजकान्ताय महीकान्ताय स्वप्नोदन्तमिमं निवेदयामास ।
आर्यपुत्र जितामित्र दृष्टाः स्वप्मास्त्रयो भृशम् । वाचालयन्ति मां चूतकोरकाः कोकिलामिव ॥ ४९ ॥ आर्यपुत्र सुत्रामविभव विभावर्याः पश्चिमे यामे कश्चन तरुरशोकोऽपि केनचित्कुठारपाणिना छेदनशोकं प्रापितो जातश्च हाटकमकुटवटितो बालाशोकविटपी तत्परिसरेऽष्टापि माला दृष्टा इति ।
तमिमं स्वप्नोदन्तमाकर्ण्य, विचिन्त्य च शुभाशुभोदर्कफलम्, आत्मापायशङ्काशङ्कनिचितचेतनो हर्षशोकरसोन्मन इव चन्दनविषरसाभ्यां मनस्यालिप्त इव कमलिनीकण्टककमलदलकलितपक्षः सित पक्ष इव स्थितोऽपि, अहार्यधैर्यचातुर्यावगाढमतिरयमम्भोनिधिगम्भीरः कुम्भिनीपतिरशुभफलमाद्यस्वप्नं मनसिरुत्य शुभफलं स्वप्नद्वयमन्तःकृतक्षुद्रदन्तो दन्तावल इव दन्तयुगलमुदश्चयामास ।
पुत्रं नृपालतिलकं कुलरत्नदीपं __ प्रामोषि देवि सुररानदिशेव सूर्यम् । दृष्टो यतः समकुटो नवबालवृक्षः
___ कान्ता भवन्ति खलु तस्य तदष्टमालाः ॥ ५० ॥ श्रुत्वा च देवी श्रवणायताक्षी पत्युर्वचः सा पुनरावभावे। जिज्ञासते मे हृदयं प्रियाद्यस्वप्नस्य साध्यं प्रतिपादयाद्य ॥९१!
इति निजवल्लभाप्रश्नमौदासीन्येनोत्ररयति महीवलभे. तदितिज्ञा सा कुरङ्गलोचना, तरङ्गितदुःखपूरपरिमिलितान्तरङ्गा करिनितम्बिनीब
For Private And Personal Use Only