________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये संवृद्धमुदरं वीक्ष्य तत्स्तनौ मलिनाननौ । न सहन्ते हि कठिना मध्यस्थस्यापि संपदम् ॥ ५७ । श्यामाननं कुचयुगं दधती वधूः सा
पाथोजिनीव मधुपाञ्चितकोशयुग्मा । पङ्कास्यसमिथुना सरसीव रेजे
लोलम्बचुम्बितगुलुच्छयुगी लतेव ॥ १८ ॥ अन्तःस्थशिशुगाम्भीर्यं दृष्ट्वास्या नाभिमण्डलम् । लज्जयवाद्य तत्यान गाम्भीर्य भूभुजा समम् ॥ ५९ ॥ मध्यदेशश्चकोराक्ष्याः शिशुना बलिना तदा । भक्त्वा वलित्रयं राज्ञस्तापेनाभूत्समं गुरुः ॥ ६ ॥ नीलाब्नानि जितान्यासञ्जय्यमद्य सिताम्बुजम् । इतीव देव्या नयनयुगलं धवलं बभौ ॥ ६१ ॥ तावत्सदोहलां महिलामिमां दृष्ट्वा स्मृत्वा च दुःस्वप्नफलं पश्चात्तापपराहतस्वान्तो महीकान्तोऽयमात्मरक्षणपरायणश्चिन्तामेवमकरोत्। दुष्कर्मपरिपाकपराभूततया मया विषयानुरागापथ्यसेवनेनातिलचितानिसचिववचनसंञ्जीवनौषधानि । अथवा स्तमनयास्थानपतितयां गत. जलसेतुबन्धनसकाशया वाञ्छया। किंतु फलकालिककलिकापचयवाञ्छेदोपहास्यतां प्राप्नोति ।
एवं विचिन्त्य धरणीरमणस्तदानीं
वंशस्य रक्षणविधौ परिक्लप्तचित्तः । आस्थां यशस्युपरतिं च शरीरवृत्ती
कुर्वन्नचीकरदसाविह केकियन्त्रम् ॥६२॥ मेवावलिः सुखकरी स्वसमाननाम्नां
वर्षासु मतशिखिनां शिखिनाशहेतुः ।
For Private And Personal Use Only