________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
इत्थं विचिन्त्य किल कल्पितकेकियन्त्रं
राज्ञा विनुन्नमचरदनसनेिधाने ॥ ६३ ॥ राजा च राजवदनां महिषी विधाय __ यन्त्रे तदीयवनकेशविनिर्जिताभ्रम् । संद्रष्टुकाम इव दौहृदकाललीलां
संभोक्तुमभ्रसरणौ विनहार धीरः ॥ ६४ ॥ तावत्स दुराचारः काष्ठागारः, काष्ठान्तरेषु शान्ताङ्गारसकाशभासं राजघः कृतन इत्याद्ययशोविलासं समाजयन्, संमार्नयंश्च सकलहितवृत्तिम्, राजद्रोहनियन्त्रितचित्तो निनान्तःकरणे चिन्तयामास । लोके पराधीनं जीवितं परमोत्कृष्टपदवीमवाप्तमपि सरसमोचाफलनीचेतरमधुरक्षीराद्युपचारपरिलालितपञ्जरबद्धशुकशाबकजीवनमिव विनिन्दितम्, निजबलविभवसमानितमगेन्द्रपदसंभावितस्य कुम्भीन्द्रकुम्भस्थलपाटनपटुतरखरनखरस्य मृगेन्द्रस्येव स्वतन्त्रजीवनमविनिन्दितमभिनन्दितमनवद्यमतिहृद्यम्, इति ।
इत्यं मनसि संचिन्त्य कृतघ्रः सचिवैः सह ।
संमन्त्रयितुमारेभे राजद्रोहपरायणः ॥६५॥ भवतां वचसां पदं प्रदातुं मम वाणी पुर एव संनिधत्ते । नवनाटकवस्तुसंकथानां पुरतो रङ्गभुवं गता नटीव ॥ ६६ ॥ राजद्रोहसमुद्यतं प्रतिदिनं दैवं हि मां बाधते
द्रोहं राज्ञि समाचरेति तदिदं किं वा सुखान्तं भवेत् । यहा दुःखफलं ममेति हृदयं डोलायते मन्त्रिण
स्ततर्कप्रतितर्कणैर्नियमितैनिश्चयमन्यादृशैः ।। ६७॥ वक्तुं निवर्तमानाऽपि हियैतत्परिनिन्दितम् । देवतस्य भयादेव प्रहा जिह्वा प्रवर्तते ॥१८॥
For Private And Personal Use Only