Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 55
________________ परिशिष्ट (For convenience of easy reference and study, I have put, in this Appendix, those stanzas of Vārāhīsahmilā which I have compared with those of Bhadrabāhrsamhită in the Introduction). अध्याय ३ दण्डे नरेन्द्रमृत्युाधिभयं स्यात् कबन्धसंस्थाने । ध्वाङ्गे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥ ____ + + + रूक्षः श्वेतो विप्रान् रक्ताभ पीतो वैश्यान् कृष्णस्ततोऽपरान् शुभकरः स्निग्धः ॥ २५ ॥ सामान् रक्ताभः क्षत्रियान् विनाशयति। श्यामेऽर्के कीटमयं भस्म निभे भयमुशन्ति परचक्रात् । यस्यः सच्छिद्रस्तस्य विनाशः क्षितीशस्य ॥२९॥ शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति संग्रामाः। शशिसदृशे नृपतिवधः क्षिप्रं चान्यो नृपो भवति ॥ ३० ॥ ___ + + + अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः। अविकृततनुवर्णचिह्नभृजगति करोति शिवं दिवाकरः ॥ ४० ॥ अध्याय ४ प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः।भवति शशिनोऽपराहे पश्चाद्भागे घटस्येव॥४॥ ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य वा यातः। याम्येन बीजजलचरकाननहा वह्निभयदश्च ॥५॥ दक्षिणपान गतः शशी विशाखानुराधयोः पापः । मध्येन तु प्रशस्तः पित्र्यस्य विशाखयोश्चापि ॥६॥ षडनागतानि पौष्णाद् द्वादश रौद्राश्च मध्ययोगीनि । ज्येष्ठाद्यानिनवाण्युडुपतिनातीत्य युज्यन्ते ॥७॥ युगमेव याम्यकोदयां किञ्चित्तुंगं स पार्श्वशायीति । विनिहन्ति सार्थवाहान वृष्टेश्च विनिग्रहं कुर्यात् ॥ १३ ॥ प्रोक्तस्थानाभावादुदगुच्चः सस्यवृद्धिवृष्टिकरः । दक्षिणतुंगश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ॥ १६ ॥ + प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतेः शृंगे कुजेनाहते शस्त्रक्षुद्भयकृद्यमेन शशिजेनावृष्टिदुर्भिक्षकृत् । श्रेष्ठान हन्ति नृपान् महेन्द्रगुरुणा शुक्रेण चाल्पाशुपान् शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम् ॥ २१ ॥ ___+ + + • गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान्द्रविडाधिपांश्च । द्विजांश्च मासान् दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः ॥ २३ ॥ ___+ + यौधेयान् सचिवान् सकौरवान् प्रागीशानथ चार्जुनायनान् । हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया ॥ २५ ॥ मगधान्मथुरां च पीडयेद् वेणायाश्च तटं शशाङ्कजः। अपरत्रकृतं युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः ॥ २६ ॥ क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः। कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥ २७ ॥ + + + + Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150