Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 84
________________ १२, ५-३०] द्वादश अध्याय पूर्वसन्ध्यासमुत्पन्नः पश्चिमायां प्रयच्छति । पश्चिमायां समुत्पन्नः पूर्वायां च प्रयच्छति ॥ नक्षत्राणि मुहूतांश्च सर्वमेवं समादिशेत् । षण्मासाने समतिक्रम्य ततो देवः प्रवर्षति ॥ गर्भाधानादि ये मासास्ते च मासा अवधारिणः । विपाचनत्रयश्चापि त्रयः कालाभिवर्षणाः ॥ ७ शीतवातश्च विद्युञ्च गर्जनं परिवेषणम् । सर्वगर्भेषु शस्यंते *निम्रन्थाः साधुदर्शिनः ॥ ८ गर्भास्तु विविधा ज्ञेयाः शुभा-ऽशुभा यदा तदा । पापलिङ्गा निरुदका भयं दारसंशयः ॥ ९ उल्कापाता दिशा दाहा निर्घाताः पांशुवृष्टयः । गृहयुद्धं निवृत्तिश्च ग्रहणं चन्द्र-सूर्ययोः ॥ १० ग्रहाणां चरितं चक्रं साधूनां कोपसंभवम् । गर्भाणामुपघाताय न ते गाह्या विपश्चितैः॥ ११ धूमं रजः पिशाचांश्च शस्त्रमुल्कां सनागजः । तैलं घृतं सुरामस्थि क्षारं लाक्षां वसां मधु ॥ १२ अङ्गारकान नखान् केशान् मांस-शोणित-कईमान् । विपच्यमाना मुञ्चन्ति गर्भाः पापभयावहाः ॥ १३ कार्तिकं वाऽथ पौषं च चैत्र-वैशाखमेव च । श्रावणं चाश्विनं सौम्यं गर्भ विन्द्याद् बहूदकम् ॥ १४ ये तु पुष्येण दृश्यन्ते हस्तेनाभिजिता तथा । अश्विन्यां संभवन्तश्च ते पश्चान्नैव शोभनाः ॥ १५ आद्राऽऽश्लेषासु ज्येष्ठासु मूले वा संभवन्ति ये । गर्भागमनदक्षाश्च तेऽपि तांश्च वरोदकाः ॥ १६ उत्थितं चापि वैशाख स्रवन्तं कार्तिकं जलम् । हिमागमेन गमिका मन्दोदास्ते प्रकीर्तिताः ॥ १७ स्वातौ च मैत्रदेवे च वैष्णवे च सुषारुणे" । गर्भास्तु धारणा ज्ञेया संभवन्तो बहूदकाः ॥ १८ पूर्षामुदीची(चि)मैशानी ये गर्भा विशमाश्रिताः । ते सस्यवन्तस्तोयाद्यास्ते गर्भास्तु सुपूजिताः ॥ १९ वायव्यां(यायां) तु वारुण्यां गर्भा ये संभवन्ति च । मध्यम वर्षणं दाः सस्र्यसंपर्दमेव च ॥ २० शिष्टं सुभिक्षं विज्ञेयं जघन्या नात्र संशयः । मन्दगाश्च घना वा च सर्वतश्च सुपूजिताः ॥ २१ मारुतः तत्प्रभवाः(क्षाः) गर्भा धूयन्ते मारुतेन च । वाता(तो) वर्षन्तु गर्भाश्च करोत्यपकरोति च ॥ २२ कृष्णानीलाश्च रक्ताश्च पीताः शुक्लाश्च सर्वतः। व्यामिश्राश्चापि ये गर्भाः स्निग्धाः सर्वत्र पूजिताः ॥ २३ अप्सराणां तु सदृशाः पक्षिणां जलचारिणाम् । वृक्ष-पर्वतसंस्थाना गर्भाः सर्वत्र पूजिताः ॥ २४ पापी"-कूप-तडागानि नद्यश्चापि मुहुर्मुहुः । पूर्यते" तादृशैर्ग:तोयलिन्नधरावहैः॥ २५ नक्षत्रेषु तिथौ चापि मुहूर्ते करणे दिशि । यत्र यत्र समुत्पन्नाः स्निग्धाः सर्वत्र पूजिताः ॥ २६ *सुसंस्थानाः सुवर्णाश्च सुवेषाः स्वभ्रजी धनाः । सुबिन्दवः स्थिता गर्भाः सर्वे सर्वत्र पूजिताः ॥ २७ कृष्णा सक्षाः सुखण्डाश्च विद्रवन्तः पुनः पुनः । विस्वरौ रूक्षशब्दाश्च गर्भाः सर्वत्र निंदिताः ।। २८ अन्धकारसमुत्पन्ना गर्भास्ते तु न पूजिताः । चित्राः स्रवन्ति सर्वाणि गर्भाः सर्वत्र निंदिताः ॥ २९ मन्दवृष्टिमनावृष्टि भयं राजपराजयम् । दुर्भिक्षं मरणं रोगं गर्भाः कुर्वन्ति तादृशम् ॥ .. ३० 1 A D °मासं। 2 A. वर्षेषु; D वर्षति । * C भद्रबाहुवचो यथा ॥ + C भयदा तोयदा तदा । 3 B सधूम। 4 B सना सजः; C सनीरजा; D सवागजा। 5 A क्षौरं। 6 A च सा; D not found. 7 A अङ्गाकं; B अंगरकान् ; C अंकारकं। 8 A मुख्येण । 9A अभिजनाः। 10 A°गमनदक्षाः, B. गगणगच्छाः Coगमनपूर्वाः। 11 A ताशु; C पश्राद् । 12 Cदूरोदका। ICThis is not found in this Ms. 13 A. सुदारणे; C सवारुणे; D सदारुणे। MC From this line onwards five lines are missing in this Ms. 14 B सस्याः ; D संपदं। 15 D सस्यम् । 16 D घ्रियते । 17 B मारुतं: C मारुता। 18 ACD वप्र। 19 A पूते; BD पूज्यंते । * Cthis st. is not found in this Ms. 20 A. शुभ्रजा। 21 AC D विश्वरा। 1 Before this stanza, the following st. is found in BCD:-अत्युष्णाश्चातिशीताश्च बहूदका विकृताश्च ये। चित्राः सवन्ति सर्वाणि गर्भाः सर्वत्र निंदिताः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150