Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१५, ११०-१३०]
पञ्चदश अध्याय
४१
I
११४
1
११८
वंग दुकूलं (?) चाण्डालाः पार्वतेयश्च ये नराः । इमं (म) त्याच पीड्यन्ते आर्द्रामारोहणं यदा ॥ ११० पणी भीमरथीनां" (?) तु शुक्रोऽश्लेषां यदाऽऽरुहेत् । वामगः सृजति व्याधिं दक्षिणो हिंसति प्रजाः ॥ १११ मघानां दक्षिणं पार्श्व भिनत्ति यदि भार्गवः । आढकेन तदा धान्यं प्रियं विन्द्यादसंशयम् ॥ ११२ विलम्बेन यदा तिष्ठेन् मध्ये भित्त्वा यदी मघाम् । आढकेन हि धान्यस्य प्रियो भवति ग्राहकः ॥ ११३ मैं घानामुत्तरं पार्श्व भिनत्ति यदि भार्गवः । कोष्ठागाराणि पीड्यन्ते धान्यार्थमुपहिंसति ॥ प्राज्ञी महान्तैः पीड्यन्ते ताम्रवर्णास्तदा नृपाः । प्रदक्षिणे विलम्बञ्च महानुं (महदुत्पादयेज्जलम् ॥ ११५ पूर्वाफाल्गुनीं सेवेत गणिकां रूपजीविनः । पीडयेद् वामगः कन्यामुत्रकर्माणं" दक्षिणः ॥ ११६ शबरा प्रतिलिङ्गानि पीडयेदुत्तरां गतः । वामगः " स्थाविरोनं हन्ति दक्षिण: "स्त्रीर्निपीडयेत् ॥ ११७ काशानि " रेवती - हस्ते पीडयेद् भार्गवः स्थितः । दक्षिणेचौरघाताय वामश्चौरजयावहैः ॥ चित्रस्थं” पीडयेत् सर्वं विचित्रं गणितं लिपिम् । कोशलां मेखलान् शिल्पं यूतं कनकवाणिजम् ॥ ११९ आरूढैपल्लवान् हन्ति” सि (शि) लीन्ध्र " रूक्ष कोशलान् । मांजर-नकुलांश्चैव कक्षमार्गे च पीडति ।। १२० चित्रचूलां" चित्रपुरीं वातन्वतमथापि च (१) । वामगः सृजते व्याधिं दक्षिणो गणिकां * वधेत् ॥ १२१ स्वातौ" दशार्णाश्चेति सुंराष्ट्रं चोपहिंसति । आरूढो नायकं हन्ति वामो" वातेऽस्तु " दक्षिणः ॥ १२२ विशाखायां समारूढो वामवासी" भवेत्तमः । अर्थं विन्द्यात् महापीडां " पीडयेदुशनास्तथा ॥ १२३ दक्षिणस्तु मृगान् हन्ति पक्षिणैश्चलितो यतः । अग्निकर्माणि वामस्थो " हन्ति सर्वाणि भार्गवः ॥ १२४ मध्येन प्रज्वलनं गच्छन् विशाखामश्वजं नृपम् ! उत्तरोऽवन्तिजान् हन्ति त्रैराज्यस्थांस्तु दक्षिणः ॥ १२५ अनुराधास्थितो शुक्रो यायिनः प्रस्थितान् वधेत्" । मर्दने च मिथो भेदं दक्षिणे नँ तु वामः ॥ १२६ मध्यदेशे" तु दुर्भिक्षं जयं विन्द्यादुदये" ततः । फलं " वाप्यन्ति चारेण " भद्रबाहुवचो यथा ॥ ज्येष्ठास्थः पीडयेज्येष्ठान् इदवं कानक्षारपद्रिकान् (?) । मर्दना- रोहणे हन्ति मध्यदेशे मतान् वधेत् ॥ दक्षिणः क्षेमकृज्ज्ञेयो वामगस्तु भयङ्करः । प्रशस्तवर्णो चिमलः स विज्ञेयो सुखावहः ॥ हन्ति मूल-फलं मूले कन्दानथ वनस्पतिम् । औषध्यो (धी ) मलयं चाऽपि माल्य काष्ठोपजीविनः ॥ १३०
53
१२७
१२८
१२९
1A वगाः । 2 A दमूल° । 3 B पर्वतेयाः; C सर्वतोयाः । 4 A इमं क्षुमत्याः ; B इक्षुमन्त्याः; C इक्षुमंती च । 5 B वर्णां भीमरथीनां; C वला भीमरनामेव; D पर्णा भीमरथानां तु । 6 A lot found in this Ms. 7 C व्रजेत् *C This first half is missing in this Ms. 8 C काराणि |
9 CA धन्यार्थम् ; B धान्यार्धम् । 10 A शक्रः; C प्रजा । 11 A B महन्तः; C महंते | 12 AB 'कर्णाः । 13-14 A B समुदुत्पादयेत् । 15 ABD दुर्गकर्माणि । 16 C सचिरां । 17 C missing. 18 A स्तु वरान्; B C स्थावरान् । 19 B स्प्रीन्; C तृप्ति | 20 C मारयेत् । 21BCD कासानि । 22 B भयावहः । 23 C चिडस्थं । 24 A केसला; B कसला; C काशला । 25 C गणि° । 26 C भारूढां; D आरूढः । 27 B °फुल्लवा; C सबरां; D पल्लवा | 28 A लेढि; B लोदा; D लोंदा | 29 A विविम'; B D तिनिलां । 30 C कोव" | 31 C धसलान् । † C This recond half is not found in this ms. 32 B कक्ष ; D कक्ष | 33 A 'तुला; B°चूला; D चला | 34 B वणिजां । 35A स्तातौ । + 4 चतुराष्ट्रानृप हिसति; B चतुराष्ट्रान् पहिंसति । 36 C वामे | 37 C वातोऽथ | 38 C वामावासि । 39 C मनं तयां । अनुरुध्या सुविधं च । 40 A अत्र । 41 B D असह्यंच । 42 A B दक्षिणः । 43A धतः । 44A सग्नि 45 D वावस्थः । 4GB प्रबलान्। 47 A व्रजेत् । 48 C missing in this ms 49 C समागमे । 50-51 C मध्येन खलु । 52-53 C अभेदतः । 54 C कलं । 55 C वाप्यंत 56 A वारे च । B मक्षक क्षरमद्विकम्; C इक्षां कांक्षारुपद्रवम् । 57 C मघान् ।
भ० सं० ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150