Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 119
________________ भद्रबाहुसंहिता [१९, ३३-३९; २०, १-१४ धनिनो जलजीवांश्च तथा चैव हयान् गजान । उदीच्यान नाविकांश्चापि पीडयेल्लोहितस्तदा ॥ ३३ भौमो वक्रेण युद्धे वा यां वीथीं चरते हि सः । तेषां भयं विजानीयाद् येषां ते प्रतिपुद्गलाः ॥ ३४ क्रूरः क्रुद्धश्च ब्रह्मनो यदि तिष्ठेद् ग्रहैः सह । परचक्रागमं विन्द्यात् तासु नक्षत्रवीथिषु ॥ ३५ धान्यं तदा न विक्रेयं संश्रयेच्च बलीयसम् । चिनुयात्तुषधान्यानि दुर्गाणि च समाश्रयेत् ॥ ३६ उत्तराफाल्गुनी भौमो यदी लिखति" वामतः । यदि वा दक्षिणं गच्छेत् धान्यस्या?" महाँ भवेत्॥ ३७ यदाऽनुराधां प्रविशेन्मध्ये नेच लिखेत्तथा । मध्यमं तं विजानीयात् तदा भौमविपर्यये ॥ ३८ स्थूलः सुवर्णो द्युतिमांश्च पीतो रक्तः सुमार्गश्च सुखी प्रजानाम् । कान्तः प्रसन्नः समगो विलम्वी भौमः प्रशस्तः सुखदः प्रजानाम् ॥ इति निर्ग्रन्थ भद्रबाहुके निमित्ते अङ्गारकचारो नाम एकोनविंशोऽध्यायः॥ राहुचारं प्रवक्ष्यामि क्षेमाय च सुखाय च । द्वादशाङ्गविद्भिः प्रोक्तं निर्ग्रन्थैस्तत्त्ववेदिभिः ॥ १ श्वेतो रक्तश्च पीतश्च विवर्णः कृष्ण एव च । ब्राह्मण-क्षत्र-वैश्यानां विजाति-शूदयोर्मतः ॥ २ षण्मासाः प्रकृति या ग्रहणं वार्षिकं भयम् । त्रयोदशानां मासानां पुररोधं समादिशेत् ॥ चतुर्दशानां मासानां विद्याद् वाहनजं भयम् । अथ पञ्चदशे मासे बालानां भयमादिशेत् ॥ पोडशानां तु मासानां महामन्निभयं वदेत् । अष्टादशानां मासानां विन्द्याद् रास्तितो भयम् ॥ ५ एकोनविंशक' पर्व विश कृत्वा नृपं वधेत् । अतः परं च यत् सर्वं विद्यात् तत्रं कलिं भुवि ॥ ६ पञ्चसंवत्सरं घोरं चन्द्रस्य ग्रहणं परम् । विग्रहं तु परं विद्यात् सूर्यद्वीदशवार्षिकम् ॥ ७ यदा प्रतिपदि चन्द्रः प्रकृत्या विकृतो भवेत् । अथै भिन्नो" विवर्णो वा तदा ज्ञेयो ग्रहागमः ॥ ८ लिखेद् रश्मिभिर्भूयो वा यदाऽऽच्छायेत भास्करः । पूर्वकालेन सन्ध्यायां ज्ञेयो राहुसदीगमः ॥ ९ पशु-व्याल-पिशाचानां सर्वतोऽपरदक्षिणम् । तुल्यान्यभ्राणि वातोल्के यदा राहुः (होस् )तदाऽऽगमः॥१० संन्ध्यायां तु यदा शीतं अपरेसा(शा)सनं ततः (?)। सूर्यः पाण्डुश्चला भूमिस्तदा ज्ञेयो ग्रहागमः॥ ११ सरांसि सरितो वृक्षा वल्लयो गुल्म-लतावनम् । सौस्वभ्राश्चंवले वृक्षा(?)राहु (होः) यस्तदाऽऽगमः॥ १२ छायेच्चन्द्र-सूर्यौ च यदा मेघाः सिताम्बरे । सन्ध्यायां च तदा ज्ञेयं राहोरीगमनं ध्रुवम् ॥ १३ एतान्येव तु लिङ्गानि भयं कुर्युरपर्वणि । वर्षाK वर्षदानि स्युर्भद्रबाहुवचो यथा ॥ १४ 1A °धिजाश्च; Boविप्राश्च; D विद्याश्च । 2-3 A मष्टतं मज्झं; B द्यूतं मध्यं; D घृतं मद्यं । 4C क्रुद्धः। 5A पृथिवीं; C भूमि 16 Cमुंञ्चते। 7-8 ABD हितः । 9 Cप्रकृष्टः। 10 C बलीयसान् । 11 A B D विजानीयात् । 12 A तुषं; B ध्रुवं; D तुबं । 13 A धान्यं; B D धाशं । 14-15-16 C यदा वर्ण लिखेत् त्रिधा। 17 A °अघः; Bअग्घः; D अर्थः। 18 A B महान् । 19-24 A BD प्रविशेनतेन वा लिखेत। 25 A भौमे। 26 A विपर्ययः। 27-28 A. विजयाय । 28-29 B सुखावहम् । 30 C दर्शिभिः। 31 A मीतम्: BD मतम् । 32 A D मासान् । 33 A D प्रकृत। 34 AD ज्ञेय'। * CThis second half and the first half of the following st. are not found in this Ms. 35-37 C पुररोधं च समादिशेत् । 38 A B D°मन्त्र। 39 A राजः। 39-40 C राजसुतः । 41C एकोनविंशति । 42C सर्वे। 43-44 C विंशकं वा। 45C वधः। 46-48 A तद्विनोति कला'; B तचिनोति; D तचिनोति कली। 49 C पूर्वयोः। 50-51 A अनभिन्ने; B अनभिन्नः D अन भिज्ञः। 52C सर्व। 53 A D काकम। 54 B C D तदा। tCD सरांसि सरितो वृक्षान् वल्ली-गुल्म-लतावनम् ॥१०॥। 55A वीभोल्का। 56 A missing in this Ms. This and the next st.are missing in this Ms. 57 A पाश। 58-60 Cउदये चैव । 61-63 C तदा शेयो ग्रहागमः। 64-66 C भयरूपाणि पर्वणि । 67 C वर्षाणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150