Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 117
________________ भद्रबाहुसंहिता [१८,२८-३७, १९, १-१० बुधो विव! मध्येन विशाखां यदि गच्छति । ब्रह्म-क्षविनाशाय तदा ज्ञेयो न संशयः ॥ २८ मासोदितोऽनुराधायां यदा सौम्यो निषेवते । मूकन्धि-बधिरां'श्चैवं तदा पीडयते भृशम् ॥ २९ श्रवणे" राज्यविभ्रंशो' ब्राह्मे ब्राह्मणैपीडनम् । धनिष्ठायां च वैवयं धनं हन्ति धनेश्वरम् ।। ३० उत्तराणि च पूर्वाणि" याम्यायां यदि हिंसति । धातुवाद विदो हन्यात्तज्ज्ञांचे परिपीडयेत् ॥ ३१ ज्येष्ठायामनुपूर्वेण स्वातौ च यदि तिष्ठति । बुधस्य चरितं घोरं महाजनिकमुच्यते ॥ ३२ उत्तरे त्वनयोः सौम्यो यदा दृश्येत पृष्ठतः । पितृदेवमनुप्राप्तस्तदा मासमुपग्रहः ॥ ३३ पुरस्तात् सह शुक्रेण यदि तिष्ठति सुप्रभः । बुधो विसृजते काले तदा मेघा[न]बहूदकाकाः [कान] ॥३४ दक्षिणेनं तु पार्श्वेण यदा गच्छति दुःप्रभः । तदा सृजति लोकस्य शोकं महद्भयङ्करः ॥ ३५ धनिष्ठायां जलं हन्ति वारुणे जलजं वधेत् । वर्णहीनो यदा याति बुधो दक्षिणतस्तदा ॥ ३६ तनुः समार्गो यदि सुप्रभोऽजितः समप्रसन्नो गतिमानतोन्नतिम्" । यदा न रूक्षो न च दूरगो बुधस्तदा प्रजानां सुखमूर्जितं सृजेत् ॥ ३७ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते बुधचारो नाम अष्टादशोऽध्यायः॥ c चार" प्रवास वर्णं च दीप्ति काष्ठं गतिं फलम् । वक्रानुवनामानि लोहितस्य निबोधत ॥ १ चारेण विंशति मासानष्टौ वक्रेण लोहितः । चत्वारस्तु प्रवासेन समचारेण गच्छति ॥ २ अनृणुः परुषः श्यामो ज्वलितो धूमवान शिखी । विवो वामगो व्यस्तः क्रुद्धो ज्ञेयः सर्दीऽशुभः॥३ यदाऽष्टौ सप्त मासान् वा दीप्तः पुष्टः प्रीपतिः । तदा सृजति कल्याणं शस्त्रमूच्छी तु निर्दिशेत्॥४ मन्ददीप्तश्च दृश्येत यदा भौमो न तेजवान् । तदा नानाविधं दुःखं प्रजानामहितं सृजेत् ॥ ५ ताम्रो दक्षिणकाष्ठस्थः प्रशस्तो दस्युनाशनः । ताम्रो यदोत्तरे काष्ठे तस्य दस्यु (स्योः) ती हितम् ॥ ६ रोहिणीं स्यात् परिक्रम्य लोहितो दक्षिणं व्रजेत् । सुरा-सुराणां मार्गाणां सर्वेषामभयं वदेत् ॥ ७ क्षत्रियाणां विषादश्च दस्यूनां शस्त्रविभ्रमः । गावो गोष्ठ-समुद्राश्च विनश्यन्ति विचेतसः॥ ८ स्पृशेल्लिखेत् प्रमर्देद् वा रोहिणीं यदि लोहितः । तिष्ठते दक्षिणो वाऽपि तदा शोक-भयङ्करः॥ ९ सर्वद्वाराणि दृष्ट्वाऽसौ विलम्बं यदि गच्छति । स च लोकहितो ज्ञेयो दक्षिणोऽमृगू लोहितः॥ १० 1A क्षेत्रे BDक्षेत्र। 2-3 Cमासं चिर। 4 BD न सेवते । 5-8ABD पशुधनचरी धान्यं । 9A नृणाम । 10A श्रमणे; Cश्रावणे। 11 A B D राजः। 12 A विध्वंसं; BD °विश्रंसं । 13 B ब्रह्म Cबाझे। 14 Cब्रह्माण। 15A BD वैवर्ण। 16 B उत्तराणां। 17 B पूर्वाणाम् । 18 A B याम्यं च; C वायव्यं। 19 A धात; Cचातुः। 20 A BD धान्यं । 21 AC D तज्ञाः। 22 A ज्येष्ठाम् । 23 A अतिपूर्वेण; Cमथ पूर्वेषु। 24-26 C उत्तराया वा सौम्येन । 27 A B D अपग्रहः । 28-29 A BD मध्यशरीरे च। 30-31 C मेघा च दूषकान् । 32A दक्षिणे। 33 A तनुपावन । 34C मार्गेग। 35-36-37 B महाशोकमहद्भयम् ; C D सानयं तद्भयंकरः ॥ 38 C धनं । 39 B धारणे, C वरुणे। 40 C वदेत् । 41 B मनु: C तत्रा। 42 C सुमागें। 43 C°आश्रितं । 44 C सतं । 45 A धूर्जितं। 46 A ध्रुवम् ; B व्रजेत् । 47 A वारं। 48 2 BD दीप्तां। 49 B वक्रानु च । 50 A. चक्रेण । 51Cसमाचारान। 52 A अमृजु; C अन्त्यजः। 53A BCपुरुषः। 54 C धूम्रवान् । 55 B सखी। 56 A धान; Bधान D ध्वानु । 57 A B D तदा। 58 C सदा त्वष्टौ। 59 A not found; C प्रष्टः । 60 B प्रज'। 61-62 B सस्वमूर्छति । * A This st. is missing in this Ms. 63-64 B D चलेत वा। 65-66 C रुदाद्गता। 67 A दक्षिणाम् । 68 Cसुराणाम् । 69 BD उभयं; C महध। 70-71 B गवोष्ठ: Cकाष्टा। 72 A सीश; BD आसीत् स। 730 पूर्व । 74-75C सर्वाणि । 76-77 Cसर्व। 78 A मृज; B°सृज; D असज । 78-79 C स्त्रियगो हितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150