Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 120
________________ २०, १५-३८ ] विंश अध्याय ५५ १६ १७ १८ २० २१ २२ २४ २५ २६ शुक्लपक्षे द्वितीयायां सोमशृङ्गं यदा (S) शुभम् । स्फुटितायं द्विधा वाऽपि विन्द्याद् राहु (हो) स्तदऽऽगमम् ॥ १५ चन्द्रस्य चोत्तरा कोटी द्विशृङ्गं दृश्यते यदा । धूम्रो विवर्णो ज्वलितस्तदा राहोवागमः ॥ उदयास्तमने भूयो यदा यश्वोदयोवौ' । इन्द्रो वा यदि' दृश्येत तदा ज्ञेयो ग्रहागमः ॥ कबन्ध - परिघा-मेघा धूम - रक्तपेटे - ध्वजाः । उद्गच्छमाने दृश्यन्ते सूर्ये राहोस्तदाऽऽगमः ॥ कबन्धो" महिषाकारः शकटस्थो " यदा शशी । उद्गच्छन् दृश्यतेऽष्टम्यां तदा ज्ञेयो ग्रहागमः ॥ १९ सिंह- मेघो ष्ट्रसंकाशः परिवेषो यदा शशी । अष्टम्यां शुक्लपक्षस्य तदा ज्ञेयो ग्रहागमः ॥ श्वेतके सरसंकाशे रक्त-पीतोऽष्टमो" यद । यदा चन्द्रः प्रदृश्येत तदा ब्रूयाद् ग्रहागमः ॥ उत्तरतो दिशः श्वेतः पूर्वतो रक्तकेसरैः । दक्षिणतो " ऽर्थं पीताभः प्रतीच्यां कृष्णकेसरः ॥ यदी गच्छन् गृहीतोऽपि क्षिप्रं चन्द्रः प्रमुच्यते । परिविष्टो " दिनं चन्द्रे विमर्देतं विमुञ्चति" ।। २३ द्वितीयायां यदा चन्द्रः श्वेतवर्णः प्रकाशते । उद्गच्छमानः सोमो" वा " तदा गृह्येत राहुणा || तृतीयायां यदा सोमो विवर्णो दृश्यते यदि" । पूर्वरात्रे तदा राहुः पौर्णमास्यामुपक्रमेत् ॥ अष्टम्यां तु यदा चन्द्रो दृश्यते रुधिरप्रभः । पौर्णमास्यां तदा राहुरर्धरात्रमुपक्रमेत् ॥ नवम्यां तु यदा चन्द्रः परिवेश्य तु सुप्रभः । अर्धरात्रमुपक्रम्य तदा राहुमुपक्रमेत् ॥ कृष्णप्रभो " यदा सोमो दशम्यां परिविष्यते । पश्चाद् रात्रं तदा राहुः सोमं गृह्णात्यसंशयः ॥ यदा सोमं श्वेताभ्रं परिवेषते । तद परिघं वै राहुर्विमुञ्चति न संशयः ॥ कनकाभो यदाऽष्टम्यां परिवेषेण चन्द्रमाः । अर्धग्रासं तदा कृत्वा राहुरुद्भिरते पुनः ॥ परिवेषोदयोऽष्टम्यां चन्द्रमा रुधिरप्रभः । सर्वग्रासं तदा कृत्वा राहुश्चन्द्र" विमुञ्चति रक्तपीता यदा कोटिर्दक्षिणः स्याद्वहः सितः । पीता यदाऽभ्यां कोटी तदा श्वेतं ग्रहं वदेत् ॥ दक्षिणा मेचकाभा तु कपोतग्रहमादिशेत् । कैपोतमेचकाभा तु कोटी ग्रहमुपानयेत् ॥ रक्तोत्तर|” सितकोटिर्दक्षिणी स्याद् यदाष्टमी । कपोतप्रमाख्याति" पूर्वपश्चात् सितप्रभम् ॥ "पीतोत्तरा यदा कोटिर्दक्षिणो रुधिरप्रभः । कपोतग्रहणं विद्याद् ग्रहं पश्चात् सितप्रभम् ॥ यतोऽभ्रस्तनितं विन्द्यात् मारुतं करकाशनी । रुतं वा श्रूयते किञ्चित् तदा विन्द्याद् ग्रहागमम् ।। मन्दक्षीरौ यदा वृक्षाः सर्वदिक् कलुषा भवेत् । क्रीडते च यतो बालस्ततो विन्द्याद् महागमम् ॥ ऊर्द्धं प्रस्पंदते चन्द्रश्चित्रः संपरिवेष्यते । कुरुते मण्डलं" स्पष्टस्तदा विन्द्याद् ग्रहागमम् ॥ २७ २८ २९ ३० ॥ ३१ ३२ ३३ ३४ 1 B C D प्रभम्। 2-3 A राहुवचो यथा । 4B द्वशृङ्गो; C द्वे शृङ्गम् | 5 ABD पश्चादयो । 6 C रखे । 7ABD यदा । 8 C वश्येत् । 9A B क्रमं च; D कर्म च । 10B रज; C रज्ञ; D रजू । 11 C यथा । 12 ABD मार्गवान् । 13 A BD शकटं वा । 14 C शुक्रजस्तस्य । 15 A B अष्टमी । 15-16 C मितोष्टमी । 17ABD सर्वः । 18-20 C दक्षिणो भयभीताभः । 21 C उदयं | 22-23 C परिविष्टाभृतं । 23 A दिनः। 24 B विमर्देन; D विमद्दन । 24-25 A परिवेश्यासुरप्रभः । 26-27 A श्वेतो वै । 28 C द्वितीयायाम् । 29 A प्रभः; C पुनः । 30 C पूर्वमास्याम् । 31-33 A परिवेश्यासुरप्रभः । 34 C°प्रदः । * A this st, is not found in this ms. 35 C श्वेतता । 36-37 C यदा तं परिलीढं । 38 A चन्द्रमाः । 39 A रुधिरप्रभः । 40ABD रात्रं । 41 ABD गरवा । 42-44 C यदाष्टम्यां परिविष्टः । 45-47 C पुनरुद्भिरते गृहाः; 45-46 B जं चं; D जं च । + C This st. is preceded by the following st. in this Ms. - परिविष्यते यदाऽष्टम्यां चन्द्रमाः कृष्णसन्निभः । सर्वग्रासं तदा सोमो राजं जीर्ण विमुञ्चति ॥ This and the following st. are numbered as 35-36 in this Ms. + C कपोतमेचकाहं सबको ग्रहमुपानयेत् । 48 B D रक्तोऽन्तरा । 49-50ABD दक्षिणस्य । 51 C ग्रहणं । 52 C विद्यात् । 53 C प्रद्द° । 1 C This st is not found in this Ms 54B क्षाराः । 55-56 A मण्डलस्फोटो । Jain Education International ३५ ३६ ३७ ३८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150