Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 121
________________ ५६ भद्रबाहुसंहिता [२०, ३९-६० यतो विषयघातश्चायतयः पशु-पक्षिणः । तिष्ठन्ति मण्डलायन्ते ततो विन्द्याद् ग्रहागमम् ॥ ३९ पाण्डुर्वा द्वावलीढो वा चन्द्रमा यदि दृश्यते । व्यथितो हीनरश्मिश्च यदा तत्त्वे निवेशनम् ॥ ४० यतः प्रबध्यते वेषस्ततो विन्द्याद् ग्रहागमम् । यतो वा मुच्यते वेषस्ततश्चन्द्रो विमुच्यते ॥ गृहीतो विष्यते चन्द्रो वेषमावेव(?) विष्यते । यदा तदा विजानीयात् षण्मासाद्रहणं पुनः ॥ प्रत्युतमुत्तमादित्यं यदा गृह्येत चन्द्रमाः । भयं तदा विजानीयात् ब्राह्मणानामुपस्थितम् ॥ ४३ प्रातराशे यदा सोमो गृह्यते राहुणाऽऽवृतः । भयं तदा विजानीयादमात्यानां विशेषतः ॥ ४४ मध्याह्न तु यदा चन्द्रो गृह्यते कनकप्रभः । क्षत्रियाणां नृपाणां च तदा भयमुपस्थितम् ॥ व्यावृत्ते यदि मध्याह्ने राहुणा गृह्यते शशी । भयं तदा विजानीयात् वैश्यानां समुपस्थितम् ॥ ४६ नीचावलंबी" सोमस्तु यदा गृह्येत राहुणा । सूर्पाकारं तदाऽऽनर्त्त मरुकच्छं च पीडयेत् ॥ ४७ अल्पचन्द्र च द्वीपाश्च म्लेच्छाः पूर्वाप द्विजाः । दीक्षिताः क्षत्रियामायाः शूद्राः पीडामवायुः ॥ ४८ यतो राहुप्रंसेच्चन्द्रं ततो यात्रां निवेशयेत् । वृत्ते निवर्तते यात्री यतो तस्मान्महद् भयम् ॥ ४९ गृहीयादेकमासेन चन्द्र-सूर्यौ यदा तदौ । रुधिर वर्ण संसक्ता सङ्ग्रामे जायते मही॥ ५० चौराश्च यायिनो म्लेच्छा नन्ति साधूननायकाने । विरुध्यन्ते गाँश्चापि नृपाश्च विषमे चरौः ॥ ५१ पूर्व हंतु यदी हत्वा रोहुँनिष्क्रमते शशी । रूक्षो वा हीनरश्मिर्वा पूर्वो" राजा विनश्यति ॥ ५२ दक्षिणाभेदने गर्भ दाक्षिणात्यांश्च पीडयेत् । अपराभेदने चैवं नाविकांश्च जिघांसति ॥ निश्चल: सुप्रभः कान्तो यदा निर्याति चन्द्रमाः । राज्ञां विजय-लाभाय तदा ज्ञेयः शिवकरः॥ ५४ एतान्येव तु लिङ्गानि सूर्ये ज्ञेयानि धीमता । कृष्णपक्षे यदा चन्द्रः शुभो वा यदि वाऽशुभः ।। ५५ उत्पाताश्च निमित्तानि शकुन-लक्षणानि च । पर्वकाले यदा सन्ति तदा राहोवुवागमः ॥ ५६ रक्तो राहुः शशी सूर्यो हन्युः क्षत्रान् सितो द्विजान्। पीतो वैश्यान् तमः"शूद्रान् द्विवर्णस्तु जिघांसति ॥५७ चन्द्रमाः पीडितो हन्ति नक्षत्रं यस्य यद्यतः । रूक्षः पापनिमित्तश्च विकृतश्च विनिर्गतः ॥ ५८ प्रसन्नः साधुकान्तश्च दृश्यते सुप्रभैः शशी । यदा तदा नृपान् हन्ति प्रजाः पीतः सुवर्चसा ॥ ५९ राज्ञो राहुः प्रवासे यानि लिङ्गान्यस्य पर्वणि । यदा गच्छेत् प्रशस्तो वा राजा राष्ट्रविनाशनः ॥ ६० 1Cat| 2 Cनिषेवणम् । * C This second half is missing in this. Moreover this st. is followed by the following st:-ऊवं प्रस्वंदते चन्द्रो लक्षो माली च वीक्षते । यदा तदा विजानीयात् षण्मासात् ग्रहणं पुनः ॥ + C This st. is not found in this ms. 3-5 A. ब्राह्मणानामुपस्थितम् । 6-7 A B प्रत्युत्तमं तमादित्यं; C प्रत्ययस्तमनादिये। 8-9 A षण्मासाद्ग्रहणं पुनः; C दस्युना. आमपस्थितम + Cthis and the next st. are missing in this Ms. 10 C दिना। 116 वलम्बे । ६C सूर्या शूद्रांतनका वा तरुक्तं च प्रपीड्यते। 12 B सूर्याकारं । 13 C अल्पामेंद्रे च । 14-15C पर्वतराजिताः। 16 C धन्याः। 17 C अवर्णयात् । 18 C रात्रौ। 19C निवेदयेत् । 20 C निवृत्ते । 21Cयात्राया। 22-23 C तस्यामासु । 24C ग्रहः। 25-27 C तदा रुधिरसंसक्ता। 28AD अनायकम् । Cसनायकम् । 29 A निरुध्यन्ति । 30Cरुणे। 31 A चिसयमुच्चराः; BD विषयमुच्चराः । | BD This st. is preceded by the following st. in these Mss.-यतात्साहं (D यतोरसह) तु हित्वा तु राहः निष्क्रमते शशी। तदा क्षेमं सुभिक्षं च मदरोगांश्च निर्दिशेत् ।। 32-34 A यतोनित्स; 32-35 C यदोत्तरं हंतु भिस्वा; 33 D पूर्व; 35 D हित्वा । 36 C हरो। 37 C श्रेष्ठो । 38 A BD रक्तान् । 39 C राहोः । 40 BC सर्व । 41 A BD कृष्णः। 42 C D विवर्णः। 43 A B D विजालितु। 44 A यवतः; C तद्भवेत् । 45 A विकृति: C पीतः। 46 C विनिवर्तते । 47 C°कर्ता। 48 A B C मुध्यते। 49 C सुप्रदः। 50 C प्राज्ञः। 51 B C सुवर्षसः, D सबसर्चः । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150