Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 122
________________ ६१ २०, ६१-६२; २१, १-१८] एकविंश अध्याय यतो राहुप्रमथने' ततो यात्रा न सिध्यति । प्रशस्ताः शकुना यत्र सुनिमित्ता सुयोजिताः ॥ राहुश्च चन्द्रश्च तथैव सूर्यो यदा सवर्णा न परस्परम्नाः । काले च राहुर्भजते रवीन्दू तदा सुभिक्षं विजयश्च राज्ञः ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते विंशोऽध्यायः॥ कोणजान पापसंभूतान् केतून वक्ष्यामि ज्योतिषि । मृदवो' दारुणाश्चैव तेसामासं (समासेन) निबोधेत ॥ ऎकादिषु शतान्तेषु वर्षेषु" च विशेषतः । केतवः संभवन्त्येवं विषमाः पूर्वपापजाः ॥ पूर्वलिङ्गानि केतूनामुत्पाताः सदृशी पुनः । गृहास्तमनान्ताच दृश्यन्ते" चापि लक्षयेत् ॥ शतानि चैव केतूनां प्रवक्ष्यामि पृथक् पृथक् । उत्पाता यादृशा उक्ता ग्रहास्तमनान्यपि ॥ अन्यस्मिन् केतुभवने" यदा केतुश्च दृश्यते । तदा जनपदव्यूहः प्रोक्तान देशान् स हिंसति ॥ एवं दक्षिणतो विन्द्यादपरेणोत्तरेण च । कृत्तिकादियमान्तेषू नक्षत्रेषु यथाक्रमम् ॥ धूम्रः क्षुद्रश्च यो ज्ञेयः केतुरङ्गारको ऽग्निः । प्राणसंत्रासयत्राणी स प्राणीसंशयस्तथा ॥ त्रिशिरस्के द्विजभयं वरुणे" युद्धमुच्यते । अरश्मिके" नृपापायो विरुध्यन्ते परस्परम् ॥ विक्षिले विक्षिलं सर्व क्षिली सर्वपराजयम् । शृङ्गे शृङ्गीवधं पापः कबन्धे जनमृत्युदैः ॥ रोगं (गो) सस्यविनाशश्च दुःकालो मृत्युविद्रवः । मांस-लोहितकं ज्ञेयं फलमेवं च पंचधा ॥ मानुषः" पशु-पक्षीणां समयस्तापसक्षयी । विषाणी दंष्ट्रिघाताय सस्यैघाताय शङ्करः ॥ ११ अङ्गारकोऽनिसंकाशो धूमकेतुस्तु धूमवान् । नालीसंस्थानसंस्थानो वैडूर्यसदृशप्रभः ॥ १२ कनकामा शिखा यस्य स केतुः कनकः स्मृतः । यस्योर्ध्वी शिखा शुक्ला स केतुः शुक्ल उच्यते ॥ १३ त्रिवर्णश्चन्द्रवद् वृत्तः समसस्यं च दङ्करः(?) । त्रिभिः शिरोभिः शि(त्रि)शिरो गुल्मकेतुश्च गुल्मवत्॥१४ विक्रान्तस्य शिखे दीप्ते ऊर्ध्वगे च प्रकीर्तिते । ऊर्द्ध मुण्डा शिखा यस्य स खिली केतुरुच्यते ॥ १५ शिखे विषाणवद् यस्य स विषाणी प्रकीर्तितः । व्युच्छिद्यमानो भीतेन रूक्षा च क्षिलिका शिखा ॥ १६ शिखाश्चतस्रो ग्रीवाधं कबन्धस्य विधीयते । ऎकरश्मिः प्रदीप्तस्तु स केतुर्दीत उच्यते ॥ १७ शिखा मण्डलवद् यस्य स केतुर्मण्डली स्मृतः । मयूरपक्षी विज्ञेयो हसनः प्रभयाऽल्पयों ॥ १८ 1C प्रतयते; D प्रथमने। 2 C प्रशान्ताः। 3 A B D सुयोषितः। 4 A यस्य रमाः। 50 कलिजान्। 6C केचित् । 7A BD मृतयः। 8C अरुणाः । 9-10A BD समासादं सदन्यथा । * C This is missing. 11 A वर्णेषु । 12 A D सर्वपापदा: D पूर्वपापदाः। 1C In this Ms. the following st. is found in its place.-धूमाद्याः श्वेतपर्यन्ताः वर्षाणिविषयानि च । केतवः खे सम. स्पन्ना पीडयन्ति दिशं पुताम् ।। 13-15 B प्रवक्ष्यामि पृथक् पृथक् । 14-15 C ग्रहणा य च । 16 B उत्पातास्तारशा उक्ता; Cउदयास्तमने चापि । 17-19 B ग्रहास्तावनवानपि; ग्रहाणां निलये क्षयेत् ।। BC not found. 20-21 Cप्राद्वारके थवे यस्मिन् । 21 C°संभति। 22 C सतनक्षत्रे । 23-25C अंगारश्चाग्निजं भयम् । Cकनकप्रमाणसंत्रासी तालीसः भरश्मिके प्राणसंक्षयम् ॥ 26 C आरण्ये। 27ABD रश्मिकेत । 28 B विखिले, C विजिपः। 29 A B खिली । 30C तु महद्भयम् । 'IC संग्रामाश्च प्रवर्तन्ते मांसशोणितकदमाः। 31C मनुष्य । 32 C विषमं । 33 A यश; B D यस्य । 34 B भंकरः;C मंहच। 35 BD मा । 2C त्रिवर्णा क्लेशेषप्रोक्तः महाकेतः महाद्युतिः। द्विशिरः द्विशिरः स्वादु गुल्मश्चैव तु गुल्मवान् ||CThis and the next three lines are not found in this Ms. so that the second half of the 17th stanza forms the second half of the 15th st. 36 B खली । 37 B सक्ष्मा । ** A B एकमिव प्रदीप्तो वा सेसमरोहितजा शुभाः॥ 38Cसंस्थाने। 39Cसनश्च। 40Cप्रभारुपया। भ. सं.८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150