Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 135
________________ . . भद्रबाहुसंहिता [ २६, ७९-८५ नारी पुंस्त्वं नरः स्त्रीत्वं लभते स्वप्नदर्शने । वध्येते तावुभौ शीघ्रं कुटुम्बपरिवृद्धये ॥ ७९ राजा राजसुतश्चौरो नो' सह्या(?)धन-धान्यतः । स्वप्ने संजायते कश्चित् स राज्ञामभिवृद्धये ॥ ८० रुधिराभिषिक्तां कृत्वा यः स्वप्ने परिणीयते । धन-धान्य-श्रिया युक्तो न चिरात् जायते नरः॥ ८१ शस्त्रेण छिद्यते जिह्वा स्वप्ने यस्य कथश्चन । क्षत्रियो राज्यमाप्नोति शेषा वृद्धिमवाप्नुयुः ॥ ८२ देव-साधु-द्विजातीनां पूजनं शान्तये हितम् । पापस्वप्नेषु कार्य(य)स्यं शोधनं चोपवासनम् ॥ ८३ एते स्वप्ना यथोद्दिष्टाः प्रायशः फलदा नृणाम् । प्रकृत्या कृपया चैव शेषाः साध्या निमित्ततः ॥ ८४ स्वप्नाध्यायममुं मुख्यं योऽधीयेत शुचिः स्वयम् । स" पूज्यो" लभते राज्ञो नानांपुण्यश्च साधवः(?) । ॥ इति नैर्मन्थे भद्रबाहु के निमित्ते खप्नाध्यायः षविंशोऽध्यायः समाप्तः॥ शुभं भवतु ॥ 7 ॥ श्रीग्रन्थाग्रं श्लोक १५६४ ॥ संवत् १५०४ वर्षे ॥ चैत्र सुदि ५ भूमेवार ॥ ८ ॥ इति श्री महाग्रन्थे लिखिता॥ आंबा लिखितम् । साह वाछा लिखावितम् ॥2॥ श्री॥ठ॥ठ॥ ८५ PMURARRED 1-2Bनामह्या; D नोमझा। 3A D रुधिराभिसिक्तः। 4 A स्त्रिया। 5B विद्यते । GA कायस; B वायोस्य। 7 A यवो। 8 D प्रकृत्वा। 9 B जयवा; Dक्षयवा। 10-11 A D सप्तजा।। A नाना। 13 A पुष्पैश्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150