Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 118
________________ १९, ११-३२ ] एकोनविंश अध्याय ५३ ११ १२ १६ १७ १८ १९ पञ्च वक्राणि भौमस्य तानि भेदेन द्वादश । उष्णं शोषमुखं व्यालं लोहितं लोहमुद्गरम् ॥ उदयात् सप्तमे ऋक्षे नवमे वाऽष्टमेऽपि वा । यदां भौमो निवर्तेत तदुष्णं वक्रमुच्यते ॥ सु(अ) वृष्टिः प्रबल ज्ञेया विष-कीटा-मि-मूर्च्छनम् । ज्वरो जनक्षयो वाऽपि तज्जातां ' ( तस्य) विनाशनम् ॥ १३ एकादशे यदा भौमो द्वादशे दशमेऽपि वा । * निवर्तेत तदा वक्रं तच्छोषमुखमुच्यते ॥ १४ अपो'ऽन्तरिक्षातूं पतितं दूषयति तदी रसाने । ते सृजन्ति रसान् दुष्टान् नानाव्याधींस्तु भूतजानें ॥ १५ शुष्यन्ति तडागानि सरांसि सरितस्तथा । वीजं न रोहते तत्र जलमध्येऽपि वापितम् ॥ त्रयोदशे" ऽपि" नक्षत्रे यदि वाऽपि चतुर्दशे" । निवर्तेत यद भौमंस्तद् वक्रं व्यालमुच्यते ॥ पतङ्गाः सविषाः कीटाः सर्पा जायन्ति तामसाः । फलं" ने बध्यते" पुष्पे बीजमुप्तं न रोहति ॥ यदा पञ्चदशे ऋक्षे* षोडशे वा निवर्तते । लोहितो लोहितं वक्रं कुरुते गुणजं तदा ॥ देश-स्नेहा-म्भसां” लोपं” ( पो ) राज्यभेद जायते । सङ्ग्रामाचात्र वर्तन्ते मांस- शोणित - कर्दमाः || २० यदा सप्तदशे ऋक्षे पुनरष्टादशेऽपि वा । प्रजापतिर्निवर्तेत तद् वक्रं लोहमुद्गरम् ॥ निर्दया निरनुक्रोशा लोहमुद्गरसंनिभाः । प्रणयन्ति नृपा दण्डं क्षीयन्ते येन तत्प्रजाः ॥ धर्मार्थ- कामा हीयन्ते " विलीयन्ते" च दस्यवैः । तोय-धान्यानि शुष्यन्ति रोगमारी बलीयसी ॥ २३ वर्क” कृत्वा यदा भौमो बिलम्वेत" गतिं प्रति । वक्रानुवक्रयोर्घोरं मरणाय समीहति ।। कृत्तिकादीनि सप्तेह वक्रेणाङ्गीरकैश्चरेत् । हत्वा वा दक्षिणस्तिष्ठेत् तत्र वक्ष्यामि यत् फलम् ॥ साल्वांश्च सारदण्डांश्च विप्रान् क्षत्रांश्च पीडयेत् । मेखलांश्च त्रयो" घोरं तदीं प्राप्नोत्यसंशयम् ॥ २६ मघादीनि च सप्तैव यदा वक्रेण लोहितः । चरेद् विवर्णस्तिष्ठेद् वा तदा विद्यन्महद्भयम् ॥ २७ सोराष्ट्र - सिन्धु- सौवीरान् प्रासीलाईं (?) द्राविडांगना में | २१ २२ २४ २५ पाञ्चालान् सौरसेनान् वा बाल्हीकान् नकुलान् वधेत् ॥ २८ ३० मेखलान् वाऽप्यावन्त्यांश्च पार्वतांश्च नृपैः सह । जिघांसन्ति तदा भौमो ब्रह्म-क्षत्रं (त्रान) विरोधयेत् ॥ २९ मैत्रादीनि च सप्तैव यदा सेवेत लोहितः । वक्रेण वाऽपगत्या वा महतामैन" वदेत् ॥ राजानश्च विरुध्यन्ते चातुर्वर्णो" विलुप्यते । कुरु- पाञ्चालदेशानां मूर्च्छति" च भयानि च ॥ धनिष्ठादीनि सप्तैव यदा वक्रेण लोहितः । सेवेत क्रुद्धगत्या वा तदाऽपि स जुगुप्सितः ॥ ३१ ३२ 1 A वक्राणि । 2 A यादि । 3BD सुवृष्टिः; C अनावृष्टिः । 4 BD रुग्रप्रबला; C तु प्रबला । 5 C तजावं । * C In place of this second half the first half, as it is, is repeated in this Ms. 6 A चक्रं । 7-8 B आपीतरिक्षात्; CD आपः । 9A C दूषयति । 10 A यदा । 11 AD रसम्; C रसः। 12 A तु जाम् ; C भूमिजानू; D भूभुजाम् । 13 Aसुखान्ते । 14 C रोपितम् | 15-16 C कुर्यादर्शन | 17 Cचतुर्भुजे । 18A BD तदा । 19 ABD क्रुद्धः | 20-21 B फलेन । 22 B मध्यतः । 23 A उक्त; B उत्तं। 24 A missing in this Ms. f C This second half and the following first half of the stanza are missing in this Ms. 25 A चक्रम् | 26 D रुशो | 27 AD कोपान् | 28 A सद्यतेदः । 29 A B जेन; C तेन | 30 C हीने च । 31 C श्रीयंते । 32 C तदा शवः । 33 A चक्रं । 34 C विलम्बेन । 35 ABD वक्त्रानुवक्त्रं तं । 36 A चक्रेणां । 37 A गौरकः । 38 AD अनूयोः; B स्वादयोः । 39-41 BD मरणाय समीहते ( D समीहति ) । 42 A चक्रेण । 43 C चरते । 44 C वर्ण । 45 B भिथेद्वा । 46 C प्रानीड; D प्राशीलान् । 47 A B D द्वमिलां° | 48 A ° नगाम् ; C श्रयं; D ननमान् । 49 C वक्रेण । 50 A चक्रेण । 51-53 C तन्महान्धभयं भवेत् । 54 ABD देशो | 55 A. स्वच्छन्ते; C मृच्र्च्छनम् | 56 A तद् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150