Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 116
________________ १८, ५-२७] अष्टादश अध्याय सौम्याः विमिश्राः संक्षिप्ता बुधस्य गतयो हिताः । शेषाः पापोः समाख्याता विशेषेणोत्तरोत्तराः ॥५ नक्षत्रं शकवाहेन(?)जहाति समचारतः । एषोऽपि नियतश्चारो भयं कुर्यादतोऽन्यथा ॥ नक्षत्राणि चरेत्पश्च पुरस्तादुत्थितो बुधः । ततश्चास्तमितः षष्ठे सप्तमे दृश्यतेऽपरः ॥ उदितः पृष्ठतः सौम्यश्चत्वारि चरते ध्रुवम् । पञ्चमेऽस्तमितः षष्ठे दृश्यते पूर्वतः पुनः ॥ चत्वारि षट् तथाष्टौ च कुर्यादस्तमनोदयौ' । सौम्यायां तु विमिश्रायां संक्षिप्तायां यथाक्रमम् ॥ ९ नक्षत्रमनुगृह्णाति गतिभिस्तिसृभिर्यदा । पूर्वाभिः पूर्वसस्यानां तदा संपत्तिरुत्तमा ॥ बुधो यदोत्तरे मागे सुवर्णः पूजितस्तदा । मध्यमे मध्यमो ज्ञेयो जघन्यो दक्षिणे" पथि ।। ११ वसु कुर्यादतिस्थूलं ताम्रः शस्त्रप्रकोपनः । अणुश्वारुणवर्णश्च बुधः सर्वत्र पूजितः ॥ १२ पृष्ठतः पुरलम्भाय पुरस्तादर्थवृद्धये । स्निग्धो रूक्षो बुधो ज्ञेयः सदा सर्वत्रगो बुधैः ॥ १३ गुरोः शुक्रस्य भौमस्य वीथीं विद्याद् या बुधः । दीप्तोऽतिरूःः सङ्ग्रामं तदा घोरं निवेदयेत् ॥ १४ भार्गवश्वोत्तरां वीथीं चन्द्रशृङ्गं च दक्षिणम् । बुधो यदा निहन्यात्तानुभयोर्दक्षिणापथे ॥ १५ राज्ञा चक्रधराणां च सेनानां शस्त्रजीविनाम् । पौर-जानपदानां च क्रिया काचिन्न सिध्यति ॥ १६ शुक्रस्य दक्षिणां वीथी चन्द्रशृङ्गमधोत्तरम् । भिंद्याल्लिखेत् तदा सौम्यस्ततो रोगाग्निजं भयम् ॥ १७ यदी बुधो ऽरुणाभैः स्यादुच्चगो वा निरीक्ष्यते । तदा स स्थावरान हन्ति ब्रह्म-क्षत्रं च पीडयेत्॥ १८ चन्द्रस्य दक्षिणां वीथीं भित्त्वी तिष्ठेचंदा ग्रहः । रूक्षैः स कालैंसङ्काशस्तदी चित्रविनाशनम् ॥ १९ चित्रमूर्तिश्च चित्रांश्च शिल्पिनः कुशलांस्तथा । तेषां च बन्धनं कुर्यात् मरणाय समीहते ॥ २० भित्वा यदोत्तरां वीथीं दारुकाशो "(?)ऽवलोकयेत् । सोमस्य चोत्तरं शृङ्गं लिखेद्भ (भा)द्रपदां वधे ॥२१ *शिल्पिनां दारुजीवीनां तदा पाण्मासिको वधः । अकर्मसिद्धिः कलहो मित्रभेदः पराजयः॥ २२ पीतो" यदोत्तरां वीथीं गुरुं भित्त्वा प्रलीयते । तदा चतुष्पदं गर्भो(भ) कोसँधान्यं बुधो वधेत् ॥२३ वैिश्यश्च(श्यानाम)शिल्पिनां चापि भयं भवति दारुणम् । सो नयेद्भजते मासं भद्रबाहुवचो यथा ॥ २४ विभ्राजमानो रक्तो वा बुधो दृश्येत कश्चनः । नागराणां च स्थिराणां च दीक्षितानां च तद्भयम् ॥ २५ कृत्तिकास्वग्निदो रक्तो रोहिण्यां स क्षयङ्करः। सौम्ये रौद्रे तथाऽऽदित्य पुष्ये स(सा) बुधैः स्मृतः॥२६ पितृदैवं तथाऽऽश्लेषां कलुषो यदि सेवते । पितृस्तान विहङ्गांश्च सस्यं स भजतेऽनयोः ॥ २७ 1A पणे। 2A नक्षत्रान् । 3 B °वाहेणं; C संतवाहेन; D सकवाहेन । 4 A D समचारताम् । B समचारता। 5Cचरवारः। 6Cचरितः। 7A B अनोदयः, C अनोदयात् । 8A संक्षयां। 9A अन्यविन्हानि: B अन्यचिहानि; D अन्यचित्कानि । 10 A दक्षिणो। 11 A D वस्तुं; Cन्यस्तं । 12-13C दंडशूल । 14 A अन्तः; BD अतः। 15 B°दग्धं; C दर्प। 16 C बुधः। 17 A यदा । 19 A निरुक्ष, C तुरुक्त। 19 A मंग्राम; C संग्रामो। 20 A निहत्य । 21 A अनुशोनयः; B तान् स्योनयो: C स्यसौनयो । 22 A. राज्ञी; C राष्ट्र। 23 C°वर्गाणां। 24 A missing. 25 BD जनपदानां; C राजपदानां । 26 B क्षत्रिया। 27 B कांचिस | 28 B राजा। 29 A तदा। 30-31 A नुधोरुगालः 31 B रुणस्या स्या D रणस्ये स्था। 32A दुन्वेगो; B दुर्भगः; C रबरोति। 33 BD पारसवान् ; C परंम्यवा। 34-36 A भिष्टत्तदा। 37 C रेक्षः। 38 B D कल'; C करल। 39-41 A B D तत्रदा चित्रनाशयेत् । 42C लिपिना। 43 C कुलान् । 44 C वचनं । 45 C भूयः। 46 B दाशकांसो; C दारुकाश्री। 47 B वचेत्, बुधेत । * In this Ms. this st. and the following one are not found. 48 B ययोस्कर, D ज्वरो भयः। 49 A पातो। 50 B D कोशि। 51 A B वदेत् । t In A B D this first half is thus found with some unimportant varints:-वैश्याश्च शिल्पिनश्चापि गर्भमासं च सारथिः । 52C भयं। 53 A ज्ञेयः। 54 A युध्यः। 55 A B D जले। 56 A B D बुधः। 57 C मित्रदेव। 58-60 Cपितृतश्वा विशाषांश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150