Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 115
________________ ५० भद्रबाहुसंहिता [१७, ३१-४५, १८,१-४ आषाढे तोयसंकीर्ण सरीसृपसमाकुलम् । श्रावणे दंष्ट्रिणश्चौरा व्यालाश्च प्रबलाः स्मृताः ॥ ३१ संवत्सरे भाद्रपदे शस्त्रकोपाग्निमूर्च्छनम् । सरीसृपाश्चाश्वयुजे बहुधा वा भयं विदुः ।। ३२ एते संवत्सराश्चोक्ताः पुष्यस्य चरतो ऽपि वा । रोहिण्याा तथाऽऽश्लेषा हस्तः स्वातिः पुनर्वसुः ॥ ३३ अभिजिच्चानुराधा च मूलो वासव-वारुणाः । रेवती भरणी चैव विज्ञेयानि बृहस्पतौ ॥ ३४ कृत्तिकायों गतो' नित्यमारोहण-प्रमर्दने । रोहिण्यारत्वभिघातेन प्रजाः सर्वाः सुदुःखिताः॥ ३५ शस्त्रांतस्तथाऽऽीयामाश्लेषायां विषाद् भयम् । मन्दहस्तपुनर्वस्वोस्तोयं चौराश्च दारुणाः ॥ ३६ वायव्ये वायवो" दृष्टी रोगदं वा जिनां भयम् । अनुराधानुघाते च मैत्रीसिद्धिः" प्रहीयते ॥ ३७ तथा मूलाभिघातेन दुष्यन्ते मण्डलानि च । वायव्यस्याभिघातेन पीड्यन्ते धनिनो' नरीः॥ ३८ वारुणे जलजं तोयं फलं पुष्पं च शुष्यति । अकारान्नाविकांस्तोयं पीडयेद्रेवती* हता ॥ ३९ वामं करोति नक्षत्रं यस्य दीप्तो बृहस्पतिः । लब्ध्वाऽपि सोऽथ विपुलं न भुञ्जीत कदाचन ॥ ४० प्रदक्षिणं तु नक्षत्रं यस्यं कुर्यात् बृहस्पतिः । यायिनां विजयं विन्द्यात् नागराणां पराजयम् ॥ ४१ प्रदक्षिणं तु कुर्वीत सोमं यदि बृहस्पतिः । नागराणां जयं विन्द्याद् यायिनां च पराजयम् ॥ ४२ उपघातेन चक्रेण भध्यगन्ती बृहस्पतिः । निहन्याद् यदि नक्षत्रं यस्य तस्य पराजयम् ॥ बृहस्पतेर्यदा चन्द्रो रूपं संछादयेत् भृशम् । स्थावराणां वधं कुर्यात् पुररोधं च दारुणम् ।।। स्निग्धप्रसन्नो विमलोऽभिरूपो महाप्रमाणो द्युतिमान् स पीतः । गुरुर्यदा चोत्तरमार्गचारी तदा प्रशस्तः प्रतिपक्षहन्ता ।। इति नैर्ग्रन्थे भद्रयाहुके निमित्ते संहितायाम् बृहस्पतिचारं नाम सप्तदशोऽध्यायः ॥ गति प्रवासमुदयं वर्ण ग्रहसमागमम् । बुधस्य संप्रवक्ष्यामि फलानि च निबोधतः (त) ॥ १ सौम्या विमिश्राः संक्षिप्तास्तीत्रा घोरास्तथैव च । दुर्गाव (उग्राश्च)गतयो ज्ञेया बुधस्यै च विचक्षणैः ॥२ सौम्यां गतिं समुत्थाय त्रिपक्षे" दृश्यते बुधः । विमिश्रायां गतौ पक्षे संक्षिप्तायां पडूनके ॥ ३ तीक्ष्णायां दशरात्रेण घोरायां तु षडाहिके । पापिकायां त्रिरात्रेण दुर्गा(उग्रा)यां" सम्यगक्षये ॥ ४ 1A after these two letters there is agap in this Ms. upto प्रबलाः स्मृताः॥ 2 D दर्शनम् । 3-4 C चरतीवरे। 5C°धारणे। 6-7 C विकृतायागतो। 8 A B मारो; D not found. 9C समुत्पातः। 10 ABD विशात् । 11C मंदं । 12 B वोषा; C तोय । 13 C वायवे । 14 A वायवी। 15A दृष्टा; Cपुष्टाः । 16 A रोग ; C रोगदाः। 17 A स्त्रीसिद्धश्च; स्त्रीसिद्धिश्च । 18 C प्रजायते । 19-20 A BD धनिनो सराः। 21 B पुष्यति । 22 A आकारान् । 23 A D पीडये। 24 D रेती। 25 A भुञ्जते। 26 C यदि । 27 C याति। *C This line and the next line are not found in this Ms.। 28 A B D रूपघातेन । 29 B D वक्रेण । 30 C गत। 31 A B C बृहस्पतिः । 32 A संवादने Bछादयेत; D संस्थादयते। 33C These two letters are not found in this Ms. TC This st.is preceded by the following line in this Ms:-उपघातेन वक्रेण स्वनक्षत्रे तु पीडिते। 34 C missing. 35 A विरूपः; B°अतिरूपं; C हिसमो। 36 A D सपीतुः; C सप्रणीतः । 37 AD प्रविबद्ध', B प्रतिबद्ध। 38 A C D गति। 39 C बुधचारं । 40 C प्रवक्ष्यामि। 41-42 C फलं चापि । 43-44 A अथ पापिका; B अथ यायिका; D द्वयायिकाः। 45 B दुर्गा च; D दुर्गा च । 45-46 Cदुर्गा चिहातरा ज्ञेया। 47-48 Cबुद्धमेतां । 49 Cविचक्षणः। 50 BI 51A नृपक्का:Cपशं; D नृपक्षा। 52C मासे। 53 Cद्विरूनके। 54Cति। 55Cमदाहिक। 56D पापकायां। 57 D दुर्गाणां । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150