Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
भद्रबाहुसंहिता
[१६, २५-९, १७, १-८ कीटाः पतङ्गाः शलभा वृश्चिका मूषकास्तथा । (C-2nd half of 22 nd) अग्निश्चौरा बलीयांसस्तस्मिन् वर्षे न संशयः ॥ २५ (C- 1st half of 23rd ) श्वेते सुभिक्षं जानीयात् पाण्डु-लोहितके भयम् । (C-2nd half of 23rd ) पीतो जनयते व्याधि शस्त्रकोपञ्च दारुणम् ॥ २६ (C-1 st half of 24 th ) कृष्णे शुष्यन्ति सरितो वासवश्च न वर्षति । (C-2nd half of 24 th ) स्नेहवानत्र गृह्णाति रूक्षैः शोषयते प्रजाः ।। २७ (C-1st half of 25 th ) सिंहलानां किरातानां मद्राणां मालवैः सह । (C-2nd half of 25 th ) द्रविडानां च भोजानां कोंकणानां तथैव च ॥ २८ (C-1st half of 2G th) ध्रुवकानां पुलिन्द्राणां पल्हवानां शकैरसह । (C-2nd half of 26 th ) यवनानां पुराणानां स्थावराणां तथैव च ॥ २९ (C-1st half of 27 th ) अङ्केयान सुराणां च दस्यूनां च शनैश्चरः। (C-2nd of half 27 th ) एषां विनाशं कुरुते यदि बध्येत संयुगे ॥ ३० (C-1st half of 26 th ) यस्य यस्य तु नक्षत्रे कुर्यादस्तमनोदयौ । (C-2nd half of 28 th ) तस्य देशान्तरे द्रव्यं हन्यते" वासिन श्च ये" ॥ ३१ (C-29 th; Ist half शनैश्चरं चारमिदं च भूयो यो वेत्ति विद्वान् निभृतो" यथावत् । of 20th missing )
से पूजनीयो" भुवि लब्धकीर्तिः सदी महाने हि दिव्यचक्षुः ॥ ३२ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते संहिते(तायाम्) शनैश्चरचारो नाम षोडशमोऽध्यायः॥
(C-30 th) वर्ण गतिं च संस्थानं मार्गमस्तमनोदयौ । गौतमस्य प्रवक्ष्यामि यथावदनुपूर्वशः ॥ मेचकः कपिलः श्यामः पीतः पाण्डुः स नीलवान् । रक्तश्च धूम्रवर्णश्च नै प्रशस्तों °ऽगिरास्तदा ॥ २ मेचकश्वेन्मृतं सर्व वसैं पाण्डुर्विनाशयेत् । पीतो व्याधि भयं शिष्टे" धूम्राभश्च सृजेजलम् ॥ ३ उपसर्पति मित्रादि पुरतः स्त्री प्रपद्यते । त्रि-चत्वारि च नक्षत्रैस्त्रिभिरस्तमनं व्रजेत् ॥ कृत्तिकादिभगान्तश्च मार्गः स्यादुत्तरः स्मृतः । अर्यमौदिरथाप्यन्तो मध्यमो मार्ग उच्यते ॥ ५ विश्वादिसमयान्तश्च दक्षिणो मार्ग उच्यते । एते बृहस्पतेर्मार्गा नवनक्षत्रजात्रयः ॥ मूलमुत्तरतो याति स्वाति दक्षिणतो ब्रजेत् । नक्षत्राणि तु शेषाणि समन्ताक्षिणोत्तरे ॥ मूषके तु यदा हस्खो मूलं दक्षिणतो ब्रजेत् । दक्षिणतस्तदा विन्द्यादनयोर्दक्षिणे पथि ॥ ८
1C वयम् । 2 A B Dव्याधि । 3 A D जनयति; B नरो याति । 4 C रुद्रः। 5C रोषयते। 6 C प्रजाम् । 7 D माईवैः। 8 A BD द्रमिलाना। 9 A पुराणां च । 10 A स्थावराणाम् । 11 A चिबुकानां; B चुचुकानां; Dचुच्युकानां। 12 A BD शनैः । 13 Cशुङ्गेयाणां। 14 AD कुरूणां। 15A बाध्येत; BC मध्येन । 16-18 C यदा वै जन्मनक्षत्रे । 19-222Cहन्यात्तं चापि नाशयेत् । 23-24 C महर्थ। 25
वेदयिस्वा नृपभः। 28-29C सबजनीयः। 30 C कीर्तिमांश्च । 31-34 C भवत्यसौ दिव्यदृक् महा. स्मनि । 35 अनोदयात्। 36 C चक्रं फलं। 37-38 C गौतमस्य निबोधत। 39-40 C प्रभाशस्तः। 41-43 C चेन्निसासर्ग। 44-46 C वसुपानां विनाशकः। 47 Cदुष्टं । 48-51C मारुतः सृजते फलम् । *C The whole stanza in this Ms. is as follows:-उपसर्पति मासं हि पुनस्त्री प्रतिपद्यते। चरित्वा खलु नक्षत्रं
त्॥ 52 BD उपसन्ति । 53 A तृ। 54 A नार्य। 55A अयामा। 56-57 A not found; B अशेषाणि; 57 C शिष्टानि । 58 A समायात्; B समीयात्; D साभीयात् । 59 C प्रवके। 60Cप्रास्वः। 61C बलं। 62-64C एषो यो दक्षिणो पथः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150