Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 112
________________ १६, ११-२४] षोडश अध्याय रतिप्रधाना मोदन्ति' राजानस्तुष्टभूमयः । सं(क्ष)मां मेघवती विद्यात् सर्वबीजप्ररोहिणीम् ॥ ११ (0-10) मध्यमे तु यदा मार्गे कुर्यादस्तमनोदयौ । मध्यमं वर्षणं सस्यं सुभिक्षं क्षेममेव च ॥ १२ (C-missing) दक्षिणे तु यदा मार्गे यदि स नीलवा(तां) भवेत् (ब्रजेत् )। (C-missing) नागरा यायिनश्चापि पीड्यन्ते च भटवजाः ॥ १३ (C-first half of 11 th) गोपालं' वर्जयेत् तत्र दुर्गाणि च समाश्रयेत् । (C-second half of 11 th) कारयेत् सर्वशस्त्राणि बीजानि च न वापयेत् ॥ १४ (C-1st half of 12 th) प्रदक्षणं तु ऋक्षस्य यस्य याति शनैश्वरः। (C-2 nd half of 12th) स च राजा विवर्धेत सुभिक्षं क्षेममेव च ॥ १५ (C-Ist half of 13 th) अपसव्यं तु नक्षत्रं यस्य याति शनैश्चरः । ( C - 2nd half of 13 th ) स च राजा विपद्येत दुर्भिक्षं क्षयमेव च ॥ १६ (C-1 st half of 14 th ) चन्द्रः सौरिं" यदा प्राप्तः परिवेषेण रुध्यते । ( C - 2nd half of 14th) अवरोधं विजानीयान्नगरस्य महीपतेः ॥ १७ (C- first half of 15 th ) चन्द्रः शनैश्चरं प्राप्तो मण्डलं' वाऽनुरोहति । (C- 2nd half of 15 th ) यमुना राष्ट्रसौवीरं वारुणं(णी) भजते दिशम् ॥ १८ (C- 1st half of 16 th ) आय(न) ः सौरसेनाश्च दशार्णा द्वारिकास्तथा । (C - 2nd half of 16 th ) अ(आ)वन्त्या अपरान्ताश्च यायिनैश्च तदो नृपाः ॥ १९ (C- 1st half of 17 th ) यदा वा युगपदै युक्तः सौरिमध्येन नागरैः (C- 2nd half of 17 th ) अन्योऽन्यभेदं जानीयान्नागराणां परस्परम् ॥ २० (C- 1st half of 18 th) महात्मानश्च ये सन्तो महाभोगपरिग्रहाः। (C- 2nd half of 18 th ) उपसर्ग निगच्छन्ति धन-धान्यं च वध्यते ॥ २१ (C-1st half of 19 th) देशा महान्तो योधाश्च तथा नगरवासिनः । (C-2nd half of 19 th ) ते सर्वत्रोपतप्यन्ते वधे सौरस्य तादृशे ॥ २२ (C-1st half of 20 th ) माझी सौम्या प्रतीची च वायव्या च दिशो यदा । (C-2nd half of 20 th ) वाहिनी यो जयेत्ताK नृपो दैवहतस्तदा ॥ २३ (C- 1st half of 21 st) कृत्तिकासु च यद्यार्कि"विशाखासु बृहस्पतिः । (C- 2nd half of 21 st) . समन्तादारुणं विन्द्यात् देवश्चात्र प्रवर्षति ॥ २४ (C- 1st half of 22 nd ) 1C नोदन्ति । 2-3 C तुष्टिमेव तत् । *C दक्षिणे च यदा मागें कुर्यादस्तमनोदये। 4 A missing in this Ms. 5Bचशः; C तद्वतः, Dवट। 6Cगौरण्यं । 7 Bवर्द्धयेत्। Cघोरं च वलयं विद्यात् सङ्ग्रहं तत्र कारबेत् । 8 B धारयेत् । 9A विपद्येत । 10 A दुर्भिक्षम् । 11 AC क्षेमम् ; B भयम्। 12 A सौरं; Cसौर; शौरि। 13A परेवेषेण । 14 A संधति; BD रुंधति । 15B अवशेष: C अप्रभंग। 16 BD नागरस्य । 17 A BD मण्डली । 18 Bअरोहति; C तिरोहति। C यवनां सराष्ट्र सौरेयां दारुणां च भजेशाम् । 19 A D भंजते। 20 C आनंता। 21 B ज्वरकाः। BD पूर्वतीतपरिताब। 22 Bजायिनः। 23-24 Dमदारुणाः। 25-26A धुपगतः; Cझगवत्। 27A नागराः। 28 Cउपसर्गाः। 29Cन यच्छन्ति। 30 AC महा। 31Cवधते; D वेध्यते। 32Cयादि। 33A निर्दिशेत् । 34 C अभ्रं । 35 Cसौरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150