Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 110
________________ ० २०४ २०६ २०७ २०८ २०९ २१० २११ १५, २०४-२२५] पञ्चदश अध्याय ततः स्मैशानभूतास्थि कृष्णभूता मही तदा । वसा-रुधिरसंकुला कांक-गृध्रसमाकुला ॥ वक्राण्युक्तानि सर्वाणि फलं यच्चातिचारकम् । वक्रचारं प्रवक्ष्यामि पुनरस्तमनोदयात् ॥ वैश्वानरपथं प्राप्तः पूर्वतः प्रविशेद् यदा । षडशीतिं तदाऽहानि गत्वा दृश्येत पृष्ठतः ॥ मृगंवीथीमनुप्राप्तः प्रवासं यदि गच्छति । चतुरशीति तदाऽहानि गत्वा दृश्येत पृष्ठतः ॥ अजवीथीमनुप्राप्तः प्रवासं यदि गच्छति । अशीतिं पडहानि तु गत्वा दृश्येत पृष्ठतः ।। रद्वपथप्राप्तः प्रवासं यदि गच्छति । ||सप्ततिं पञ्च वाऽहानि गत्वा दृश्येत पृष्ठतः ।।। 'गोवीथीं समनुप्राप्तः प्रवासं कुरुते यदा । सप्ततिं तु तदाऽहानि गत्वा दृश्येत पृष्ठतः ।। वृषवीथीमनुप्राप्तः प्रवासं कुरुते यदा । पञ्चषष्टिं तदाऽहानि गत्वा दृश्येत पृष्टतः ॥ ऐरावणपथं प्राप्तः प्रवासं कुरुते यदा । पष्टिं" तु स तदाऽहानि गत्वा दृश्येत पृष्टतः ।। गर्जेवीथीमनुप्राप्तः प्रवासं कुरुते यदा । पञ्चाशीति' तोऽहानि गत्वा दृश्येत पृष्टतः ।। नागवीथीमनुप्राप्तः प्रवासं कुरुते यदा । पञ्चपञ्चाशत्तदोऽहानि गत्वा दृश्येत पृष्ठतः ॥ वैश्वानरपर्थ प्राप्तः प्रवासं कुरुते यदा । चतुर्विंशत्तदाऽहानि गत्वा दृश्येत पूर्वतः ॥ मृगवीथीमनुप्राप्तः प्रवासं कुरुते यदा । द्वाविंशति" तोऽहानि गत्वा दृश्येत पूर्वतः ।। अर्जवीथीमनुप्राप्तः प्रवासं कुरुते यदा । तदा विंशति रात्रेण पूर्वतः प्रतिदृश्यते ।। जरद्वपथं प्राप्तः प्रवासं कुरुते यदा । ती सप्तदशीहानि गत्वा दृश्येत पूर्वतः ॥ गोवीथीमनुप्राप्तः प्रवासं कुरुते यदा । चतुर्दश दशहानि गत्वा दृश्येत पूर्वतः ।। वृषवीथी मनुप्राप्तः प्रवासं कुरुते यदा । ती द्वादशरात्रेणं गत्वा दृश्येत पूर्वतः ॥ ऐरावणपथं प्राप्तः प्रवासं कुरुते यदा । तदा सं दशरात्रेण पूर्वतः प्रतिदृश्यते ॥ गंजवीथीमनुप्राप्तः प्रवासं कुरुते यदा । अष्टरात्रं तदा गत्वा पूर्वतः प्रतिदृश्यते ॥ नांगवीथीमनुप्राप्तः प्रवासं कुरुते यदा । षडहं तु तदा गत्वा पूर्वतः प्रतिदृश्यते ॥ एते प्रवासाः शुक्रस्य पूर्वतः पृष्ठतस्तथा । यथा शास्त्रे समुद्दिष्टा वर्ण-पाको निबोधत ॥ शुक्रो नीलश्च कृष्णश्च पीतश्च हरितस्तथा । कपिलधाग्निवर्णश्च विज्ञेयः स्यात् कदाचन ॥ २१३ २१४ २१५ २१६ २१७ २१८ WWW. २२३ २२४ २२५ __* ABD श्मशानभूताचेनास्थि। 1C°कंकालाAThisquarteris not found in this Ms, I B This st, is not found in this Ms. S D This st. is not found in this Ms. 20 नाग। 3C षष्टिं तु C षष्टिं तु तदाहानि।" B This st. precedes the last one in this Ms. 4 C एरावणIC अशीति स तदाऽहानि: D अनुप्राप्तः। 5C गज°। 6 C अशीति । BThis and the following three sts. are numbered as 218, 219, 220, and 221 in this Ms. 7-8 C राजनयपथं प्राप्तः । | A पंचहानि प्रकुर्वति प्रवासं कुरुते यदा 9-10 A षष्टिं तु स । SC गोवीथीस. मनुप्राप्तः। 11-12 C सप्ततिं । 13C वृष। 14-16 C तदा सप्तदशाहानि । 17 Cपूर्वतः। 18 C अज। 19-20 A चतुर्विशत् । 19-22C तदा सप्तदशाहानि। 23 C पूर्वतः। 24 B This st. is numbered as 215 in this Ms.C गोवीथीं। 25 B द्वाविंशतिं; Cचतुर्दश। 26 A This st. is missing in this Ms. 27-29 C तदा द्वादशरात्रेण । 30A अथ। 30-32 Cऐरावणपथं प्रातः। 33-34C तदा तु दश। 35 Cगजवीथीमनु। 36-38 C अष्टरानं ततो। 39 C नागवीथीम् । 40-42 B अष्टरात्रं तदा; C न तदा। 43 B गज 43-44 C जरदवपथं; D ऐरावणपथं । 45-16 B अष्टरात्रं तदा; 46 C सप्तदशाहानि। 47 A missng in this Ms. f B C This and the following st. are not found in these Mss. WD This st. is doubly written in this Ms, once with the second half of the last st. 48 B 914:; D gæti Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150