Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 114
________________ १७, ९-३०] सप्तदश अध्याय अनावृष्टिहता देशा रूक्षेज्वरविनाशिताः । चक्रारूढाः प्रजास्तत्र वध्यंते जातशं(सं)कराः ॥ ९ यदा चोत्तरतः स्वाति दीप्तो यायाद् बृहस्पतिः । उत्तरेण तदा विन्द्याद् दारुणं भयमादिशेत् ॥ १० लुप्यन्ते च क्रियाः सर्वा नक्षत्रे गुरुपीडिते । दस्यवः प्रबला ज्ञेया न च बीजं प्ररोहति ॥ ११ दैक्षिणेन तु वक्रेण पञ्चमे पञ्चमुच्यते । उत्तरे पञ्चके पश्च मार्गे चरति गौतमः ॥ १२ प्लस्वे" भवति दुर्भिक्षं निष्प्रभे" व्याधिजं भयम् । विवणे पापसंस्थाने मंदपुष्प-फलं भवेत् ॥ १३ प्रतिलोमानुलोमो वा पञ्चसंवत्सरो यदा । नक्षत्राण्युपसणे तदा सृजति" दुस्समम् ॥ १४ सस्यनाशो अनावृष्टिर्मन्युस्तीवाश्च व्याधयः । शस्त्रकोपोऽग्निमूर्छा च षड्विधं मूर्च्छने भयम् ॥ १५ सप्ताधं यदि वाऽष्टाधू षडधं निष्प्रभोदितः । पञ्चाधं चाथवाध" च यो संवत्सरं चरेत् ॥ १६ सजनमा निरुदाराश्च मेधाश्च स्नेहँदुर्बलीः । श्वेतास्थी पृथिवी भ्रान्ता क्षुधा-रोगैः कुवायुभिः ॥ १७ पुष्यो यी द्विनक्षत्र (त्रे) सप्रभश्चरते समः । पड् भयानि तदा हत्वा विपरीतं सुखं सृजेत् ॥१८ नृपाश्च विषमच्छायाश्चतुषु वर्तते हितम् । सुखं प्रजाः प्रमोदन्ते स्वर्गवत् साधुवत्सलाः ॥ १९ विशाखा कृत्तिका चैव मघा रेवतिरेव च । अश्विनी श्रवणश्चैव तथा भाद्रपदा भवेत् ॥ २० बहूदकानि जानीयात् तिष्ययोगसमप्रभे । फाल्गुन्यैव च चित्री च वैश्वदेवश्च मध्यमः ॥ ज्येष्ठा मूलं च सौम्यं च जघन्या सोमसंपदा । कृत्तिका रोहिणी मूर्तिराश्लेषा हृदयं गुरुः॥ २२ आप्यं ब्राहयं च वैश्वं च नाभिः पुष्य-मघाः स्मृताः। एतेषु च विरुद्धेषु ध्रुवस्य फलमादिशेत् ॥ २३ द्विनक्षत्रस्य चारस्य यत् पूर्व परिकीर्तितम् । एवमेवं तु जानीयात् षडू भयानि समादिशेत् ॥ २४ इमानि यानि बीजानि विशेषेण विचक्षणः । व्याधयो मूर्तिघातेन हृद्रोगो हृदये हते ॥ २५ पुष्ये हते हतं पुष्पं फलानि कुसुमानि च । आग्नेया मूषकाः सर्पा दाघच शलभाः शुकाः ॥ २६ ईतयश्च महाधान्ये जाते च बहुधा स्मृताः । स्वचक्रमीतयश्चैव परचक्र निरम्बु च ॥ अंत्यम्बु च विशाखायां सोमे संवत्सरे विदुः । शेष संवत्सरे ज्ञेयं शारदं तत्र नेतरम् ॥ २८ माघमल्पोदकं विन्द्यात् फाल्गुने दुर्भगाः स्त्रियः। चैत्रं चित्रं विजानीयात् सस्यं तोयं सरिसृपाः॥ २९ वैशाखे" नृपभेदश्च पूर्वतोयं विनिर्दिशेत् । ज्येष्ठा-मूले जलं पश्चाद् मित्रभेदश्च जायते ॥ ३० 1Aचुक्ष; Bभुक्ष; Cभुक्तवा। 2B विनाशनः; Doविनाशिनः। 3D बध्यन्ते। 4 AD तस्कराः; B तस्करी। 5C चंद्रवः। 6C स्वाते। 7 B यथा; C याया। 8C तत्र । 9-10 A BD मीजानिन । * C दक्षिणेन तु वक्रपंच मध्यमे पंचपंचके । उत्तरे पंच मार्गे तु चरति गौतमो यदा ॥ 11 A चक्रेण । 12 A शश्वे । 13 A वृषभे। 14 C अकल्पेत । 15 B स is additionally found between तदा and सृजति.। 16 Bसमम् । 17 Cव्यंगुला । 18 Cपौण्ण। 19 ABD वरम् । 20 BD निरुदा मेघाः, Cश्च अनावृष्टिः। 21 BC तदा; D सदा। 22-24 BD स्नेहश्य दुर्बल: C स्नेहश्च दुर्लभः। 25 Cच पीडयते । 26 A यदवा; B D यदि वा। 27-28 C महङ्ग्यं । 29 C गत्वा । 30 C विपरीतान् । 31 A CD मुखं। 32 B व्रजेत् । 33C स्थाः; D°आच्छायाः। 34-35Cचतुर्थवर्षतः। 36 C स्वर्गवरा । 37 C युधस्थलाः। 38 C वदेत्; Dच चेत् । 39 A B D मित्रा। 40 A भैनं ।। D This st. is found missing in this Ms. 41-42 C एतत्तु । 43 C पीडायाम् । 44-45 C सहजानि। 46 B महत्: C भवेत् । 47 A अमेयाः। 48 C सहीनाः। tC अंत्यं ब्रजति शाखायां सौम्यं संवत्सरो विदुः। D This first half has been erroneously considered as a whole stanza and hence anomaly in numbering in this Ms. 49 Cशेषं। 50-51 Cशरदानवम्। C तातारामार. प्यमालोक्यं; B This first half has been considered as a whole stanza in this Ms. and hence anomaly in numbering.52 A साप 153 ABD मैत्रं । 54 AD विशाखा; BB विसा। 55D नृ। 56A BD च । भ. सं. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150