Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 109
________________ भद्रबाहुसंहिता [ १५, १७९-२०३ ततः पञ्चदशाणि सुरत्यसरत्युशनाहतः (?) पैंभिर्मासैस्ततो ज्ञेयः प्रवासः पूर्वतः पुनः ॥ १७९ द्वादशेति षडशीतिश्चतुरशीतिर्भार्गवः । भक्तं समेषु भागेषु प्रवासं कुरुते समम् ॥ १८० द्वादशाहं च विंशाहं दशपञ्च च भार्गवः । नक्षत्रे तिष्ठते त्वेवं समचारेण पूर्वतः ॥ १८१ पांशुवातो रजो धूमं शीतोष्णं वा प्रवर्षणम् । विद्युदुल्काच कुरुते भार्गवोऽस्तभनोदये ॥ १८२ सितकुसुमनिभस्तु भार्गवः प्रचलति वीथीषु सर्व देशशोकदः । १८३ घट-गृह-जल पोत स्थितोऽभूद् बहुजलकेच ततः सुखदश्चारुः ॥ १८४ अत ऊद्ध प्रवक्ष्यामि वर्क" चारं निबोधत । भार्गवस्यं समासेन तथ्यं निर्ग्रन्थभाषितम् ॥ १८५ पूर्वेण विंश ऋक्षाणि" पश्चादेकोनविंशतिः । चरेत् प्रकृतिचारेण समं हीनातिरिक्तयोः ॥ १८६ एकविंशं यदा गत्वा याति विंशतिमं पुनः । भार्गवोऽस्तमने काले तद्वकं विकृतं भवेत् ॥ प्रदह्य ग्राम-नगरं लभते दृश्यतो ब्रजेत् । धन-धान्यं च विविधं हरन्ति च दहन्ति च ॥ १८८ द्वाविंशतिं यदा गत्वा पुनरायाति विंशतिम् । भार्गवोऽस्तमने काले तद्वकं शोभनं भवेत् ॥ १८९ इक्षिप्रमोदं च वस्त्रं च पल्वला औषधीस्तथा । ह्रदो नदीश्च कूपाश्च |शोषयत्युशनाहतम् ॥ १९० त्रिविंशतिं यदा गत्वा पुनरायाति विंशतिम् । भार्गवोऽस्तमने काले तद्वक्र दीप्तमुच्यते ॥ १९१ गृहाणि वनखण्डांश्च दहत्यग्निरभीक्ष्णशः । दिशो वनस्पतींश्चापि रविर्दहति रश्मिभिः ॥ १९२ एतानि त्रीणि वक्राणि कुर्यात् पूर्वेणं भार्गवः । इमाश्च(नि)पृष्ठतो विन्द्यात् वक्राणि शुक्रस्य संयतः॥ १९३ विंशतिं तु यदा गत्वा पुनरेकोनविंशतिम् । आयात्यस्तमने काले वायव्यं वक्रमुच्यते ॥ १९४ वायुवेगसमां विन्द्यान्महीं वातसमाकुलाम् । क्लिष्टां माल्येन जालेन जनेनीन्येनै सर्वशः ॥ १९५ एकविंशतिं यदा गत्वा पुनरेकोनविंशतिम् । आयात्यस्तमने काले भस्मं तद् वक्रमुच्यते ॥ १९६ ग्रामाणां नगराणां च प्रजानां च दिशो दिशौं । नरेन्द्राणां च चत्वारि भस्मभूतानि निर्दिशेत् ॥ १९७ एतानि पञ्च वक्राणि कुरुते यानि भार्गवः । अतिचारं प्रवक्ष्यामि फलं यच्चास्य किञ्चनं ॥ १९८ यदाऽतिक्रमते चारमुशनों दारुणं फलम् । तदा सृजति लोकस्य दुःख-क्केश-भयावहम् ॥ १९९ तदान्योऽन्यं तुं राजानो" ग्रामांश्च नगराणि च । समयुक्तानि धावन्ति नष्टकर्म -जयार्थिनः ।। २०० धर्मा-र्थ-कामा लुप्यन्ते जायते वर्णसंकरः । शस्त्रेण संक्षयं विद्यान्महीजनगतं तदा ॥ २०१ मित्राणि स्वजनाः पुत्रा गुरुद्वेष्या जनास्तथा । जहन्ति प्राण-वर्णाश्च कुरुते तादृशेन यत् ॥ २०२ विलीयन्ते" च राष्ट्राणि दुर्भिक्षेण भयेन च । चक्र प्रवर्तते दुर्ग भार्गवस्यातिचारतः ॥ २०३ 1A सवाणि। 2 A सुरति; C समाचरेत् । 3C गुरुः। *C Instead of this second half the following second half is found in this Ms. तत्रै तिष्ठते चवं समाचारेण सर्वतः ॥1C This st. and the next one are not found in thi- Ms. 4 A द्वाशीति । 5 A सीतः । 6 D भिते। 7 BD missing in these Mss. 8 A सोदकः । 9 A पट°। 10 A मोदक; BD मोदति । 11 B D बहुलकृत; Cबहुजलं। 12 B शुक्र C D चक्र । 13 B मिवोदितः । 14 C शरीरस्य । 15 A°रिक्षाणि । 16 A वार; C चारे । 17 A अकृति । 18 A BD भयं । 19 C सीनानिरीक्षयोः। + A BD एकविं. शतिमङ्गत्वा । 20 A BD द्वाविंशतितमम् । 21CD चिकृतिं । Cलुप्यन्ते दस्युभिस्तदा। 22 C वक्र। SC तदायामाचशामश्च । 23 D स्व। 24 B द्रुमाः । |C आशोप्या वै भवंति तु। 25 C तीव्रम् । SC एक-द्वि-त्रीणि चवारि। 26 A कुरुते । 27 A यानि । 28 A शुक्रस्य । 28-29 Cशुकनृपं यतः। This second half as well as three succeeding lines are not found in this Ms.30 Dऊनेन। 31 D अल्पेन। 32-34 Cविदिशादिशां। 35 BD भार्गवः। 36 A मृशना। 37C राजानां। 38 Cधर्म । 390जल'। 40 BD अर्थिभिः। 41Cब्रयात् । 42 BD अहा। 43-44 A महाजनपदागतम्। 45 A. प्रतिचद्गांश्च; B प्रतिबंधांश्च D प्रतिबुद्धाः। 46 Cये। 47-48 A B D खिलीभवन्ति । 49 AC वकं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150