Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
भद्रबाहुसंहिता
[ १५, १३१-१५६
यदाssरुत् प्रमर्देत कुटुंबाभूच दुःखिताः (?) । कन्दमूलं फलं हन्ति दक्षिणो वाभगो जलम् ॥ १३१ भूमि - जलचरान् सर्वे आषाढस्थः प्रपीडयेत् । शातकेशांश्च मरीचं ताली रोह-मर्दने ॥ १३२ दक्षिण: स्थावरान् हन्ति वामगो जलजैञ्जलम् । मध्यगः सुप्रसन्नश्च भार्गवः सुखमावहेत् ॥ १३३ द्युत्तरासु तिष्ठेच्च पाञ्चालान् मालवन्त्रयान् । पीडयेन्मर्द्दयेद्रोहाद्विश्वासाद्भेदकृत्तथा ॥ १३४ दक्षिण: स्थावरान् हन्ति वामगो भयमावहेत् । सुवर्णो मध्यमः स्निग्धो भार्गवः सुखमावहेत् ॥ १३५ अभिजित्स्थः कुरून् हन्ति कौरव्यान् क्षत्रियांस्तथा । नद्यश्च साधर्वश्चापि पीड्यन्ते रोह-मर्दने ' ॥ १३६ यदा प्रदक्षिणं गच्छेत् पञ्चकं कुरुमादिशेत् । वामतो गच्छमान (?) स्तु ब्राह्मणानां भयङ्करः ॥ १३७ सौरसेनांश्च मत्स्यांश्च श्रवणस्थः प्रपीडयेत् । वङ्गा--मगधान् हन्यादारोहण-प्रमर्दने ॥ १३८ दक्षिणे श्रवणं गच्छेद् द्रोणमेघं निवेदयेत् । वामगस्तूपघाताय नृणां च प्राणिनां तथा ॥
१४६
धनिष्ठास्थो धनं हन्ति समृद्धांश्च कुटुम्बिनः । पाञ्चालान् सू (सौ) रसेनांश्च मत्स्यानारोह - मर्दने ॥ दक्षिणो धनिनो हन्ति वामगो व्याधिकृद् भवेत् । मध्यगः सुप्रसन्नश्च संप्रशस्यति' भार्गवः ॥ शलाकिनैः शिलाकृतानं वारुणस्थः प्रहिंसति । कालकूटान् कुनाटांश्च हन्यादारोह - मर्दने || दक्षिणो नीचकर्माणि हिंसते नीचकर्मिणः । वामगो दारुणं व्याधिं ततः सृजति भार्गवः ॥ यदा भाद्रपदां सेवेत् धूर्त्तान् दूतांश्च हिंसति । मलयान्मालवान् हन्ति मर्दना - रोहणे तथा ॥ दूतोपजीविनो वैद्यान् दक्षिणस्थः प्रहिंसति । वामगः स्थावरान् हन्ति भद्रबाहुवचो यथा ॥ उत्तरां" तु यदा सेवेज्जलजान् " हिंसते सदा । वत्सान् वाल्हीकगान्धारनारोहण - प्रमर्दने ॥ दक्षिणे स्थावरान् हन्ति वामगः स्याद् भयङ्करः । मध्यमः सुप्रसन्नश्च भार्गवः सुखमावहेत् ॥ भयांतिकं” नागराणां” नागरांश्चोपहिंसति । भार्गवो रेवतीप्राप्तो दुःप्रभव" कृशो यदा ॥ मर्दना- रोहणे हन्ति नाविकानथ नागरां । दक्षिणे" गोपिकांन् हन्ति उत्तरे भूषणानि तु ॥ हन्यादश्विनीप्राप्तः सिन्धु - सौवीरमेव च । मत्स्याने कुनटान् रूढो" मर्दमानच हिंसति || अश्व- पण्योपजीविनो दक्षिणो हन्ति भार्गवः । तेषां व्याधिं तथा मृत्युं सृजत्यथ तु भार्गवः ॥ १५१ भृनृ (ति) करा यवनांश्च भरणीस्थः प्रपीडयेत् । किरातान्मद्रदेशानामा भीरान् मर्द - रोहणे ॥ प्रदक्षिणं प्रयातस्य द्रोणं मेघं निवेदयेत्" । वामगः संप्रयातस्यै रुद्रकर्माणि हिंसति ॥ एवमेतत् फलं कुर्यादनुचारं तु भार्गवः । पूर्वतः पृष्ठतश्चापि समाचारे तु यहधैँ ॥ उदये च प्रवासे च प्रहाणां कारणं रविः । प्रवासं " छादयन्कुर्यात् मुञ्जमानस्तथोदयम् ॥ प्रवासाः पञ्च शुक्रस्य पुरस्तात् पश्च पृष्ठतः । मार्गे तु मार्गसन्ध्याश्च वक्रे वीथीषु निर्दिशेत् ॥ १५६
१४७ १४८
१४९
१५०
१५२
१५३
१५४
१५५
38
४२
1 B कुंड; C क्षुद्रं । * AB D वामभूमिजलेचरान् । 2 A सूर्यस्य; B मर्थाश्च; D चमर्याश्च । 3-4 भयामावहेत् । + A महति उपभयङ्करः B समन्युः पंचसंकरः + C This and the following st. are missing in this ms. 5 C मलयः । 6 C रोग | 6-7 C रोमदर्शने । 8 D वङ्गान् | 9 CD सुप्रशंस्यानि । 10 A missing in this ms. 11 A शलाकिना । 12 A शल्यकृता; C शिल्पकृत् । 13 C नील° । 14AB उत्तरा । 15 A not found in this ms. 16ABD जलजं । 17-18 A B D संजातनागरिकानां । 19-20 C दुष्प्रबलं | 21 A पुरन्तरम्; B पुरंतनम्; D पुरान्तरम् । 22 A दक्षिण; C D दक्षिणो । 23 C गोमतीं । $ A नाविका न पुरंतरम् । 24 C वत्साम् । 25 A रूपः । 1 C अश्वपत्यश्वव्याधांश्च; D अश्वस्य पुष्पौपजीविनः । 26 B भर्तिकशन्; C कृत्तिकास्थः; D भर्तृकरांच । 27 B विराती। 28 A B पहरादासान्; D मधुदासान् । 29 A भीधन; B नाभीन् । 30 C निपातयेत् । 31 C सुप्रधानः । 32 B भद्र। 33AB दुदुवारा; D दुदुवारा | 34 प्रहाणां । 36 A छादनं । 37-38 C मार्गेषु । 39 C वीथीति ।
यल्लप्यु; C लघुम् । 35A
Jain Education International
१३९
१४०
१४१
१४२
१४३
१४४
१४५
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150