Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 105
________________ ४० भद्रबाहुसंहिता 1 ९१ ९५ ९७ [ १५, ९०-१९ चित्रामेव विशाखां' च याम्यमाद्री च रेवतीम् । मंत्रै भ (भाद्रपदां चैव याति वर्षति भार्गवः ॥ ९० फैल्गुन्यथ भरण्यां च चित्रवर्णस्तु भार्गवः । यदा तु तिष्ठेद् गच्छेद् वा ध्रुवं भाद्रपदे जलम् ॥ प्रत्यूषे पूर्वतः शुक्रः पृष्ठतञ्च बृहस्पतिः । यदान्योऽन्यं से पश्येत तदा चक्रं प्रवर्त्तते ॥ धर्मा - Sर्थ- कामा लुप्यन्ते संभ्रमो वर्णसङ्करः । नृपाणां च समुद्योगो यतः शुक्रस्ततो जयः ॥ अवृष्टिश्व भयं घोरं दुर्भिक्षं च तदा भवेत् । आढकेन तु धान्यस्य' प्रियो भवति ग्राहकः ॥ यदा च पृष्ठतः शुक्रः पुरस्ताच्च बृहस्पतिः । यदा लोकयतेऽन्योन्यं तदेव हि फलं तदा || कृत्तिकायां यदा शुक्रः विकृष्य प्रतिदृश्यते । ऐरावणपथे यद् वत् तद् वद्' ब्रूयात् फलं तदा ॥ ९६ रोहिणीशकटं शुक्रो " यदा" समभिरोहति । चक्रारूढाः प्रजा ज्ञेया महेंद्भयं विनिर्दिशेत् ॥ पाण्ड्य- केरल - चोला ज्येष्ठा करवा (हा, टकः । चौरों विकल्पकींश्चैव पीड्यन्ते ताशेन यत् ॥ ९८ प्रदक्षिणं यदा याति" तदा हिंसति सैं प्रजाः । उपघातं बहुविधं वा सः कुरुते भुवि" ॥ संव्यानमुपसेवानो भद्रे (?) सोमँशर्मणी । सोमं च सोमजं चैव सोमपार्श्व च हिंसति ॥ वत्सी विदेहें जिह्वाँश्च वैसौ(?) भौमस्तिथो" रगाः । पीड्यन्ते ये च तद्भक्ताः संव्याने मारुते यथा ॥ १०१ अलङ्कारोपघाताय यदा दक्षिणतो व्रजेत् । सौम्ये सुराष्ट्रे च तदा वामगः परिहिंसति ॥ आद्रां हत्वा निवर्तेत यदि शुक्रः कदाचन । सङ्ग्रामास्तत्र जायन्ते मांस - शोणितकर्द्दमाः || तैलिक्यः सौरिकाश्चाङ्गा" उष्ट्रा माहिषकास्तथा । ईपिंडीं: क्रूरकर्माणः पीड्यन्ते तादृशेन यत् ॥ १०४ दक्षिणेन यदा गच्छेद् द्रोणमेघं तदा दिशेत् । || वामगो रुद्रकर्माणि भार्गवः परिहिंसति ॥ १०५ पुनर्वसुं यदा रोहेद्गाश्च गोजीविनस्तथा । हासं प्रहासं राष्ट्रं च विदर्भान् दासकां *" स्तथा ॥ १०६ शंबरां मणिबन्धां श्वानषण्ढांश्च *" वल्कलान् । पीडयेश्च महामुण्डानैं शुक्रस्तादृशेन यत् ॥ १०७ प्रदक्षिणे प्रयाणे तु द्रोणमेकं तदा दिशेत् । वामयाने तदा पीडां ब्रूयात्तत्सर्वकर्मणाम् ॥ १०८ पुष्यप्राप्ते द्विजान् हन्ति प्राज्ञां धनुशिल्पिनः । मरुण्डी धर्मिणः" चापि पीड्यन्ते चोत्तरायणीः ॥ १०९ ९९ 1 १०० १०२ १०३ 45 1 A B विशाखायां । 2 AC स° 3 A B C यानि । * A फाल्गुन्यार्द्रामृगएणं; B फाल्गुण्यार्द्राथ भरणी; D फाल्गुन्यार्द्रा भरणी च । In B and D the first half of the st. becomes the second half and vice versa. 4AB तौ । 5A पाइयते; B पश्येतम् ; D पश्येताम् । 6 B संचमः । 7A धान्यानि । + A This st. is missing in this Ms. 8 A B प्रतिपद्यते । 9A missing in this Ms. 10 C चैव । 11 C शुक्रः । 12 ABD महा° । 13 A भय; BD भयानि । 14 ABD पाण्डु' । 15BD 'चौराः; C चेलाः । 16 Carter: 17 C करनाटकाः । 18 C कावीराः । 19 C विकलाः । 20 A ये; C नये । 21-22 A These two words are written twice in this Ms. 23 ABC सा । 24 C चरोमं । 25 B तु या; D शुचिः । 26 A सन्ध्योनम् ; B सन्ध्यातम् C सव्यानाम् । 27 A भद्रेयां; B भवेयं; C भद्रियं । 28 A साम । 29 C ° कर्मिणः । 30 B सोमा । 31 Aच्छा; CD वसा । 32 B पिविदेह; Cविदेहाः । 33A °जिला:; C पुष्यां । B This quarter is not found in this Ms. 34 A वः; D वरसाः । 35A ततोमाः । 36-37 A तथा ग; D तथा गवाः । § B This quarter is also missing in this Ms. $ A सन्ध्यानामा रहेद यथा; B वसू भौमारुहेद्यथा । 38 C सच्छति । 39AB श्रांताः । A B चामुण्डानासिकास्तथा । 40 B इषिडं; C इषीडा;; D द्वषींडाः । 41 B रौद्र | | C वामयाने तदा पीडा ब्रूयात्सर्वविधर्मिणः ॥ ** C This and the following three sts are not found in this Ms. 42 A ससिका B भमिकाः । 43 A सवरान्; B संवराग । 44 A अतिमण्डाः; B तिसंबाः । 45 D खानमंजार / 4G A महामण्डा; B महासंडा । 47 A द्विजाः; C प्राज्ञाश्च । 49 ABDघन'; 48-49 C धनुः शिल्पाति । 50 A पुरंढ; BD पुरंडा । 51 A गणकाः । 52 A चान्तरी पणाः; D चान्तराः पणाः । A स्वाना मण्डाब 48ABD प्रजाः । Jain Education International ९२ ९३ ९४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150