Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 104
________________ १५, ६८-८९ ] पञ्चदश अध्याय ७३ ७४ ७६ ७७ ७८ ए (ते) पामेव तु मध्येन यदा याति' तुं भार्गवः । स्थलेषूतानि बीजानि जायन्ते निरुपद्रुतम् ॥ * निचयश्च विनश्यन्ति खारी द्वादशिका भवेत् । दानशीला नरा हृष्टा नागवीथीति संज्ञिता । [ते] पामेव यदा शुक्रो व्रजत्युत्तरतस्तदा । स्थले धान्यानि जायन्ते शोभन्ते जलजानिव ॥ सर्वोत्तरा नागवीथी सर्वदक्षिणतः निजी। गोवीथी मध्यमा ज्ञेया मार्गाचैव त्रयः स्मृताः ॥ उत्तरे उत्तरं विन्द्यान्मध्यमे मध्यमं फलम् । दक्षिणे तु जघन्यं स्याद् भद्रबाहुवचो यथा ॥ tयत्रोदितञ्च विचरेन्नक्षत्रं भार्गवस्तथा । नृपं पुरं धनं" मुख्यं पशुं हन्याद्विलम्बकः || आदित्ये विचरेद्रोगं मार्गेऽतुल्यामयं भयम् । गर्भोपघातं कुरुते ज्वलनेनाविलम्बितम्" ।। इ (ई) ति" -व्याधि-भयान घोरान् कुरुते तत् प्रकोपनम् । प्रविशन् भार्गवः सूर्ये जिह्येनाथ विलम्बिना ॥ ७५ प्रथमे मण्डले शुक्रो विलम्बी डमरायते " । पूर्वापरा दिशो हन्यात्पृष्ठे तेन विलम्बिना || द्वितीये मण्डले शुक्रश्चिरगो मण्डलेरितैः । हन्याद्देशान् " धनं" तोयं सकलेन विलम्बिना || तृतीये चिरगो" व्याधिं मृत्युं सृजति भार्गवः । चलितेन विलम्बेन मण्डलोक्ताश्च या दिशः ॥ ||चतुर्थे विचरन् शुक्रो सैंयी (?) हन्यात् सुयानकान् । शस्यशे (शो) पं च सृजते निन्दितेन विलम्बिना ॥७९ पचमे" विचरन् शुक्रो दुर्भिक्षं जनयेत् तदा । हन्यात्तं मण्डलं देशं क्षीणेनाथ विलम्बिना || यदा तु मण्डले षष्ठे भार्गवश्चिरगो भवेत् । तदा तं मण्डलं देशं हन्ति लम्बेनें पाशिना ॥ हीने चारे " जनपदानतिरिक्ते नृपं वधेत् । समे तु समतां विद्याद्विषमे विषमं वदेत् ॥ कृत्तिकां रोहिणीं चित्रां मैत्रमैन्द्रं तथैव व । वर्षासु दक्षिणाद्येषु यदा चरति भार्गवः || व्याधिश्चेति दुर्वृष्टिस्तदा धान्यं विनाशयेत्" । महार्घ" जनमारिश्व जायते नात्र संशयः ॥ एतेषामेव मध्येन * * मध्यमं फलमादिशेत् । उत्तरेणोत्तरं विन्द्यात् सुभिक्षं क्षेममेव च ॥ मघायां" च विशाखायां " वर्षासु मध्यमस्थितः । तदा संपद्यते सस्यं" समर्प" च सुखं" शिवम् ॥ ८६ पुनर्वसुमाषाढां च याति मध्येन भार्गवः । तदा व्याधिश्च वृष्टिश्च सर्वतः " समुदीर्यते ॥ आषाढां श्रवणं चैव यदि मध्येन गच्छति । स्कन्धे प्रसरा दृश्यन्ते पीड्यन्ते आर्यवासिनः || प्रजापत्यमाषाढां च यदा मध्येन गच्छति । तदा व्याधिश्व चौराश्च पीडयन्ते वणिजैस्तथा ॥ ८० ८१ ८२ ८३ ८४ ८५ ८७ ८८ ८९ Jain Education International ३९ 1-2 C गच्छति । 3 A स्थलेष्वप्रानि; C स्थलेवप्तानि D स्थलेषूतानि । 4 B निरुपद्रवे; Cनिरुपद्रवा; D निरुपद्रवा | * C This st. follows the next one in this Ms. 5 A निवयानू । 6-7 A व्रजेत् पुरतः । 8-9 B यानि वापयेत् । 10 A अप्रिजा । f A ततोदितस्य वरिष्टे । 11 C यात्रो - 12 A B वनं । ‡ A मार्गमाल्या सर्वभयम्; B मार्गमल्यायसंभवम्: D मार्गमाल्याशयी भयम् । 13 B विलम्बकेन; C विलम्बिनः; D विलम्बनम् । 14 B एते । 15 A अन्त । 16 A प्रकोपजम् । | A This st is not found in this Ms. 17 C तिमिरायते । $ C This st. is missing in this Ms. 18 A°रिता । 19-20 हव्यादेस वनं; 19 B देश; 20 B वनं । 21 C चेवगो || This st. is missing in this Ms. 22 A सवी; Bसपी । 23 A समापिकाम्; B सयानकाः । 24 A चतु; D कासं । 25 A सोख | 26 C चतुर्थे । 27 C विलंबेन । 28 A पांशुनाम्; B पासिना; C पुंसन | 29 A वारे | 30 C वदेत् । 31 A मित्रं; C खलु । 32 A वृचि । 33-35 B C D चैवानावृष्टिः । 36 A चान्यं । 37A विपद्यते | 38 D मद्दार्थ । ** AB यदा गच्छति भार्गवः । 39-40A B उत्तरे उत्तरं । 41 CD मधानां । 42 C D विशाखानां 1 43-14 C मध्यगच्छतः । 45 A missing in this Ms. 46 A समर्थ । 47 C सुखमं । 48 B °मषाढां; C मेघाषाढा; D मखाढां । 49 A B सुदृष्टिः; D सुवृष्टिं । 50 ABD बिन्यात् । 51ABD व्याधिः । tt A In this Ms. the second half is as follows:-तदा artner चौराश्च स्कन्धे प्रवरा दृश्यन्ते ॥ In C it is as follows:-कुमाराश्चैव पीड्यन्ते अनार्यांश्चांतवासिनः ॥ # B this is not found in this Ms. 52-53 A वासिना स्वराम्; 52 C वणिजाः । For Private & Personal Use Only ६८ ६९ ७० ७१ ७२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150