Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 85
________________ mr भद्रबाहुसंहिता [१२, ३१-३८; १३, १-१३ मार्गशीर्षे तु गर्भास्तु ज्येष्ठामूलं समादिशेत् । पौषमासस्य गर्भास्तु विन्द्यादाषाढिकाम् बुधाः ॥ ३१ माघजात्स्रवणे विन्द्यात् प्रोष्ठपदे च फाल्गुनात् । चैत्रामश्वयुजे विन्द्याद्गर्भ जलविसर्जनम् ।। ३२ मन्दोदीः प्रथमे मासे पश्चिमे ये च कीर्तिताः । शेषा बहूदका ज्ञेयाः प्रशस्तैलेक्षणैर्यदा ॥ ३३ यानि रूपाणि दृश्यन्ते गर्भाणां यत्र यत्र च । तानि सर्वाणि ज्ञेयानि भिक्षणां भैक्षवर्तिनाम् ॥ ३४ सन्ध्यायां यानि रूपाणि मेघेवभ्रेषु यानि च । तानि गर्भेषु सर्वाणि यथावस्थं निरीक्षयेत् ॥ ३५ ये केचिद् विपरीतानि पठ्यन्ते तानि सर्वशः । लिङ्गानि तोय-गर्भेषु भयदेषु भवेत् तदा ॥ ३६ गर्भा यत्र न दृश्यन्ते तत्र विन्द्यान्महद्भयम् । उत्पन्ना वा श्रवन्याशु भद्रबाहुवचो यथा ॥ ३७ निम्रन्था यत्र गर्भास्तु न पश्येयुः कदाचन । तं देशं प्रथमं त्यक्त्वा सगर्भ त्वरितं श्रयेत् ॥ ३८ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते गर्भलक्षणं नाम द्वादशोऽध्यायः ॥ अथातः संप्रवक्ष्यामि यात्रामत्र सुखावहाम् । निर्ग्रन्थदर्शिता तथ्यां' पार्थिवाणां जिगीषिणाम् ॥ १ आस्तिकाय विनीताय श्रद्दधानाय धीमते । कृतज्ञाय सुभक्ताय *यात्रा सिध्यति श्रीमते ।। २ अहंकृतं तदा(था)ङ्करं नास्तिकं पिशुनं शिशुम् । कृतघ्नं चपलं" भीरु" श्री"(?) हात्यबुधं शठम्॥३ वृद्धान् साधून समागम्य दैवज्ञांश्च विपश्चितानं । ततो यात्राविधिं कुर्यानृपस्तं पूज्यबुद्धिमान् ॥ ४ राज्ञा बहुश्रुतेनापि प्रष्टव्या ज्ञाननिश्चिताः । अहङ्कारं परित्यज्य तेभ्यो गृहीत निश्चयम् ।। ग्रह-नक्षत्र-करणं तिथयो मुहूर्ताः स्वराः । लक्षणं व्यञ्जनो-त्पाता निमित्तं साधुमङ्गलम् ।। पूर्व घ पूजिता ह्येते निमित्ता भूभृतैरपि । तस्माद्वै पूजनीयाश्च निमित्ताः सततं नृपैः ॥ [हस्त्यश्वरथपादातं बलं खलु चतुर्विधम् । निमित्ते तु तथा ज्ञेयं तत्र तत्र शुभाऽशुभम् ॥ गति-स्वर-मदोपेता हीयन्ते हस्तिनो यथा । अहोरात्रान्यमाक्रोद्युः(?) तत् प्रधानवधस्तथा ॥ ९ यावच्छायाकृतिरवैहीयन्ते वाजिनो यदा । विमनस्का विगतयः प्रधानस्य वधस्तथा । मेख-शङ्खखनाभाच हेम-रत्नविभूषिताः । छार्यापहीणाः कुर्वन्ति तत् प्रधानवधस्तथा ।। ||शौर्य-शस्त्र-बलोपेता विख्याताश्च पदातयः । परस्परेण भिद्यते तत् प्रधानवधस्तदा ॥ १२ **निमित्ते लक्षयेदेतां चतुरङ्गां तु वाहिनीम् । नैमित्तः स्थपतिवैद्यः पुरोधाश्च ततो" विदुः॥ १३ ० ० OFrom the second half of this st. the portion covering some 15 sts. is nob found in 0 and D both. Contextually it is not fitting and hence it is not embodied in the text here but is placed after the seventh stanza in the thirteenth chapter as it is found there in C and D and is contextually fitting also there. 1C दद्यात् । 2C विवर्जितम्। 3Cप्रथमे। 4A.BC यथावत्। 5A पथ्यन्ते। 6Cन चेत्, Dभयं तेष। 7 A missing in this Ms. 8A.CD देशिनाम्। 9 A तस्या। *C निधीयते । 10 A BD तया। 11 A च फलं। + C वर्जयेत नृपं सठं। 12 A भारु। 13 A स्ती । 14 A विनिश्चितान् । 15C सर्वलक्षणम्। A This is not found in this Ms. TA BD यदि दुर्गबलं भवेत् । A आहारमात्रेय; C आहारोवारप्राणायैः; D अहोरोमानेधुः। 16 A °नाभासा; C नाम्वाहा। 17 B जाया। 18 A प्रावीण ||| A this st. is not found in this Ms. ** AB Before this st. one line which is probably latter half of a stanza is found but it is dropped in the constituted text as it is not found in Cand D. It is this:-एवमेव जयं कुर्युर्विपरीता न संशयः॥ 19 A स्थपितो। 20 A तरपुरेश्च । 21-22 A BD शुभाशुभम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150