Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१४,५३-७४ ]
चतुर्दश अध्याय महापिपीलिकाराशिविस्फुरंतो विपद्यते । उह्यानुत्तिष्ठते यत्र तत्र विद्यान्महद्भयम् ॥ श्वश्वपिपीलिकावृन्दं निम्नमूद्धं विसर्पति । वर्षं तत्र विजानीयाद्भद्रबाहुवचो यथा ॥ राँज्ञो(जो)पकरणे भग्ने' चलिते पातितेऽपि वा । क्रव्यादसेवने चैव राजपीडां समादिशेत् ॥ ५५ वाजि-वारण-यानानां मरणे छेदने द्रुते । परचक्रागमं विद्यादुत्पातज्ञो जितेन्द्रियः ॥ क्षत्रियाः पुष्पितेऽश्वत्थे ब्राह्मणाश्चाप्युदुम्बरे । वैश्याः प्लक्षेऽथ पीड्यन्ते न्यग्रोधे शूद्र-दस्यवः ॥ ५७ इन्द्रायुधं निशिश्चेतं' विप्रान् रक्तं च क्षत्रियान् । निहन्ति पीतकं वैश्यान् कृष्णं शूद्रभयङ्करम् ॥ ५८ भज्यते नश्यते तत्तु कम्पते शीर्यते जलम् । चतुर्मासं परं राजा म्रियते भज्यते तदा ॥ ५९ पितामहेषु सर्वेपुं धर्मवेन्द्रकृतं जलम् । त्रैमासिकं विजानीयादुत्पातं ब्राह्मणेषु तम् ॥ ६० रूक्षा विवर्णा विकृता यदा सन्ध्या भयानका । मारी कुर्युः सुविकृतां पक्ष-त्रिपक्षकं" भयम् ॥ ६१ यदा वैश्रवणे" गमने कश्चिदुत्पातः समुदीर्यते । राजानश्च सचिवांश्च पञ्चमासान् स पीडयेत् ॥ ६२ यदोत्पातोऽयमेकश्चिदृश्यते विकृतः कचित् । तदा व्याधिश्च मारी च चतुर्मासात् परं भवेत् ॥ ६३ यदा चन्द्रे वरुणे वोत्पातः कश्चिदुदीर्यते । मरकः सिन्धु-सौवीर-सुरांष्ट्र-वत्सभूमिषु ॥ ६४ भोजेषु च भयं विद्यात् पूर्वे" चे म्रियते नृपः । पञ्चमासात् परं विद्याद् भयं घोरमुपस्थितम् ।। ६५ रुद्रे च वरुणे कश्चिदुत्पतिः समुदीर्यते । सप्तपक्षं भयं विद्याद् ब्राह्मणानां न संशयः ॥ ६६ इन्द्रस्य प्रतिमायां तु यद्युत्पातः प्रदृश्यते । सङ्ग्रामे त्रिषु मासेषु राज्ञः सेनापतेर्वधः ॥ ६७ यद्युत्पातो बलन्देवे तस्योपकरणेषु च । महाराष्ट्रान् महायोद्धान् सप्त मासान् प्रपीडयेत् ॥ ६८ वासुदेवे यद्युत्पातस्तस्योपकरणेषु च । चक्रारूढाः प्रजा ज्ञेयाश्चतुर्मासान् वधो नृपे ॥ ६९ प्रद्युम्ने" वोऽथ उत्पातो गणिकानां भयावहः । विशालायां च द्रष्टव्यं भयं चेद्वाऽष्टमासिकम् ॥ ७० यदार्यप्रतिमायां तु किश्चिदुत्पातजं भवेत् । चौरा मासा त्रिपक्षाद्वी विलीयन्ति रजन्ति वा ॥ ७१ यद्युत्पातः श्रियाः कश्चित् त्रिमासात्कुरुते फलम् । वणिजां पुष्प-बीजानां निता-लेख्यजीविनाम् ॥७२
वीरस्थाने श्मशाने च यद्युत्पातः समीर्यते । चतुर्मासान् क्षुधा-मारी पीड्यन्ते व्रतनिश्चये *(ब्रतिनश्च ये) ॥ यद्युत्पातः(ताः) प्रदृश्यते(यंते) विश्वकर्मणि(र्माण)माश्रितः(ताः)। पीड्यन्ते शिल्पिनः सर्वे पञ्चमासात्परं भयम् ॥
७४ * These three sts. are not found in A BD but as they have got fitting context they have been embodied in the text. 1 Bafter भग्ने, दग्धे is found in this Ms. 2-3 A B these two words are missing in these Mss. 4 A स्वस्थे; B D श्वस्थे । 5C दासकः । GC इन्द्रियायुध । 7 C निश्वेतं। CThis is droppod in C. Therefore the first half of the succeeding st, forms the second half of every preceding st. in C. 8 Cपिता-महर्षि। C°सोमेषु। C धर्मदेशे तथा तले। 10 वर्षान्ते पक्षिकं। 11 BD वर्ष । 12 C परम् । 13A वै गमणे। 14 A it is not found in this Ms. 15 Cच ततः। 8A BD तारकेषु तु हारेषु सराष्ट्रवत् सभूमिपु॥ 16 A B D भोजनेषु। 17 A B D तत्र। 18-19 ABD सर्वेषु । 20A चन्द्रे; B सद्रे; D साढ़े। 21 A उत्पादः। 22 C फलं। 23 Cवले कश्चिन् । 24 C सर्वे। 25C परी भयम् । 26A भवेत् । 27-28C प्रक्वचित्त । || Aविशीला चैव वृष्टश्च; BD विशीलां चैव दृष्टश्च । - ABD सर्वा दुष्टस्य मासिकः। 29 A नृपक्षाय ।%C पीड्यन्ते नात्र संशयः। 30A स्त्रियः। 31C मासात् । * C तथा लेख्योपजीविनाम्। 32Cसमीहते। 33 C°चा। 34A व्रतिश्च ये; Bकृतनिश्चयः। 35ABD°मासातुरं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150