Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 97
________________ ३२ भद्रबाहुसंहिता [ १४, ७५-९६ ७७ ७८ ७९ ८० ८१ ८२ ८४ ८७ ८८ ८९ ॥ ९० भद्रष्ट्राली विकुर्वन्ति (न्ती) स्त्रियो हन्तीहै सुव्रताः । आत्मानं वृत्तिनो ये च षण्मासात् पीडयेत् प्रजाम् ॥ ७५ इन्द्रायाः समुत्पातः कुमार्यः (रीः) परिपीडयेत् । त्रिपक्षीदक्षिरोगेण कुक्षि-कर्ण - शिरोज्वरैः ॥ ७६ धन्वन्तरे समुत्पातो वैद्यानीं स भयङ्करः । षाण्मासिकविकारांश्च रोगजान् जनयेनृणाम् ॥ जामद (ये) यदी रामे" विकारः कश्चिदीर्यते । तापसांश्च तपाढ्यांचं त्रिपक्षेण जिघांसति ॥ पञ्चविंशतिरात्रेण कबन्धं यदि दृश्यते । सन्ध्यायां भयमाख्याति महापुरुषविद्रवम् ॥ सुलसायां" यदोत्पातः षण्मासं सर्पिजीविनः । पीडयेद् गरुडे" यस्यै वासुकास्तिभक्तिषु || भूतेषु' यैः समुत्पतैः सदेवेंपरिवारिकैः । मासेन पीडयेत्तूर्णं निर्ग्रन्थवचनं यथा ॥ अर्हत्सुं वरुणे" रुद्रे" गृहे" शुक्रे" नृपे " भवेत् । पञ्चाल -गुरु-शुक्रेषु पावकेषु पुरोहिते " ॥ बाते ऽग्नौ वासुभद्रे च विश्वकर्म-प्रजापतौ । सर्वस्य तद् विजानीयात् वक्ष्ये " सामान्यजं फलम् ॥ ८३ चन्द्रस्य वरुणस्यापि रुद्रस्य च वधूषु च । स महाराजसूत्पातो राजाग्रमहिषीषु च ॥ एक यस्य भार्या या चान्यः केवलाः स्त्रियाः । कुर्वन्ति किश्चिद् विकृतं प्रधानस्त्रीषु तद्भयम् ॥ ८५ एवं देशे च जातौ च कुले*" पाखण्डि-मैक्षिषु । तज्जातिप्रतिरूपेण स्वैः स्वैर्देवैः शुभं वदेत् ॥ ८६ उद्गच्छमानः सविता पूर्वतो विकृतो" यदा । स्थावरस्य विनाशाय पृष्ठतो यायिनाशनः ॥ हेमवर्णः सुतोयायें मधुवर्णो भयङ्करः । शुक्ले च सूर्यवर्णेस्मिन सुभिक्षं क्षेममेव च ॥ हेमन्ते शिशिरे रक्तः पीतो ग्रीष्म- वसन्तयोः । वर्षासु शरदि शुक्लो विपरीतो भयङ्करः ॥ दक्षिणे चन्द्रशृङ्गे तु यदा तिष्ठति भार्गवः । अभ्युत्कृ (ग) तं" तदा राजा बलं हन्यात्सपार्थिवः " चन्द्रशृङ्गे यदा भौमस्तिष्ठते" विकृतो" भृशम् । प्रजास्तत्र विपद्यन्ते कुरवः पार्थिवाञ्चलाः || शनैश्वरो यदा सौम्य शृङ्गे" पर्युपतिष्ठति । तदा वृष्टिभयं घोरं दुर्भिक्षं प्रकरोति च ॥ भिनत्ति सोमं मध्येन ग्रहेष्वन्यतमो यदा । तदा राजभयं " विन्द्यात् प्रजाक्षोभं च दारुणम् ॥ राहुणा गृह्यते चन्द्रो यस्य नक्षत्रजन्मनि । रोगं मृत्युभयं वाऽपि तस्य कुर्यान्न संशयः ॥ क्रूर ग्रहयुतश्चन्द्रो गृह्यते दृश्यते ऽपि वा । तदा क्षुभ्यन्ति सामन्ता राजी राष्ट्रं च पीड्यते ॥ लिखेत" सोमः शृङ्गेन भौमं शुक्रं गुरुं यथा । शनैश्वरं चाधिकृतं षड् भयानि तदा दिशेत् ॥ ९६ 1 A स्तृहा; D नृहा । 2 B अर्हन्ती । 3 C सुत्रतं । * C अभ्याश्च प्रतिमा कश्चित् षङ्गिर्मासैः प्रदीपयेत् ॥ 4 A व्रतिवीराश्च । 5 B व्रजम् ; D प्रजम् । 6 ABD इन्द्रान्यायः । 7 C स उत्पातः । 8 A नृपक्ष्य; C नृपक्षात् । 9A विद्यानाम् | 10 B यामदग्ध; C यामदग्नेय; D यामदग्धे । 11-12 C रामे | 13 B तपाद्यश्चि; C तपोद्याश्च; D तपाद्यांते । 14 A नृ° । 15 A सलसायां; B शुलमायां; D सलभायाम् । 16-17 C गरुडायांश्च । 18 C वास्तुकैर्मृग- 19 ABD भूते । 20-21 ABD यस्या यदुत्पातः । 22 A सदैव । 23 A B परिचारिकः; C परिवारकः । 24 C अरुणात् । 25 BD वरुणेन्द्र' । 26 BD भद्रे । 27 A ग्रहे; C शक्रे । 28 A शुक्के । 29-30 C व्याधिभयं भवेत् । 31 A काके; B सुषु । 32 ABD पुरोहितः । 33-34 ABD वातामैौ । 35 C राज्य° । 36 C भयम् । † C This and the following stanza are not found in this Ms. 37-39 A वेणकायस्पदा । 44 A C °भिक्षिषु । 45 C विश्वतो । 48 C दलैः । 49-50 C हन्यमसंशयः । 54 C श्रृंगे। 55 C भौमः । 59-61 C सर्वतो भृशम् । ९१ ९२ ९३ ९४ ९५ 65 1 40- 41 D केवलस्तु यः । 42 C कलें । 43 A D पाखंड | 46 C सुदीप्तोय | 47 B अप्फ; C अभ्यन्तरे; D अभ्युक्षतं । 51ABD तिष्ठति । 52 ABC अविकृतः । 53 AC कुरुवः । 56 A. सभयं; C राजवधं । 57 C राष्ट्र। 58 ABD यदा स गृह्यते । 62 C राज | 63ABD लिखते । 64A BD सोमं । 65 B शनैश्चरो । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150