Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 95
________________ n भद्रबाहुसंहिता [१४, ३२-५२ परचक्रं नृपभयं क्षुधा-व्याधि-घनक्षयम् । एवं लक्षणसंयुक्ताः स्रावाः कुर्युर्महद्भयम् ॥ ३२ कीटदष्टस्य वृक्षस्य व्याधितस्य च यो रसः । विवर्णः स्रवते* गन्धं न दोषाय स कल्पते ॥ ३३ वृद्धा द्रुमा निहन्त्याशु मरणे पर्युपस्थिताः । ऊर्ध्वाः शुष्का भवन्त्येते तस्मात् ताल्लक्षयेद्बुधः ॥ ३४ यथा वृद्धो नरैः कश्चित् प्राप्य हेतुं विनश्यति । तथा वृद्धो द्रुमः कश्चित प्राप्य हेतुं विनश्यति ।। ३५ इतरे-तरयोगास्तु वृक्षादिवर्णनामभिः । वृद्धा-बलो-अमूलाश्च चलच्छैाँश्च साधयेत् ॥ हसने" रोदने" नृत्ये देवतानां प्रसर्पणे। महद्भयं विजानीयात् पण्मासात्रिगुणो"(ण) परम् ॥ ३७ चित्राश्चर्यसुलिङ्गानि निमीलन्ति वदन्ति वा । ज्वलन्ति" च विगन्धीनि भयं राजवधोद्भवम् ॥ ३८ तोय-धान्यानि सहसा रुदन्ति च हसन्ति च । मार्जारवच्च वासंति" तत्र विन्द्याद् महद्भयम् ॥ ३९ वादित्रशब्दाः श्रूयंते देशे यस्मिन्न मानुपैः । स देशो राजदण्डेन पीड्यते नात्र संशयः ॥ तोय-धान्यानि सर्वाणि वहन्ति रुधिरं यदा । षष्ठे मासे समुद्भूते संग्रामः शोणिताकुलः ॥ ४१ चिरस्थायीनि तोयानि तूर्णं यान्ति पयःक्षयम् । गच्छन्ति वा प्रतिस्रोतः परचक्रागमस्तदा ॥ ४२ वर्धन्ते चापि शीर्यन्ते चलन्ते वा तदाश्रयात् । सशोणितानि दृश्यन्ते यत्र तत्र महद्भयम् ॥ ४३ शस्त्रकोशात् प्रधावन्ते नदन्ति विचरन्ति वा । यदा रुदन्ति दीप्यन्ति संग्रामस्तेषु निर्दिशेत ॥ ४४ यानानि वृक्ष-वेश्मानि धूमायंति ज्वलंति वा । अकालजं फलं पुष्पं तत्र मुख्यो पिनश्यति ।। ४५ भवने यदि श्रूयते गीत-वादिबनिस्वनाः । यस्य तद्भवनं तस्य शारीरं जायते भयम् ॥ ४६ पुष्पे पुष्पं फले" पुष्पं फले बौं विफलं' यदा। बध्यते वितथं विन्द्यात्तथा जनपदे भयम् ॥ ४७ चतुःपदानां सर्वेषां मनुजानां यदाऽम्बरे । श्रूयते व्याहृतं घोरं तदा मुख्यो विपद्यते ॥ ४८ निर्धाते कम्पने भूमौ शुक्लवृक्षप्ररोहणे । देशपीडां विजानीयान्मुख्यश्चात्र न जीवति ॥ ४९ स्थिरी भूमि प्रयातस्य यदा सुद्रवतां व्रजेत् । निमन्जन्ति च चक्राणि तस्य विन्द्यात् महद् भयम ॥ ५० वल्मीकस्या जनने मनुजस्य निवेशने । अरण्यं विशतश्चैवं तत्र विद्यान्महद् भयम् ॥ ५१ महापिपीलिकावृन्दं संद्रकाभृत्य(?)विप्लुतम् । तत्र तत्र च सर्वं तद्राष्ट्रभङ्गस्य चादिशेत् ॥ ५२ 1AD °जन। 2 BD °दग्धस्य । 3A विवर्ण । Amissing in this Ms. 5A गगनं। 6Cश्रवंति। 7Aत द्धा ते । 8C यया। 9 A छन्दो; Bछेदः। 10 A नरम् । A This second half is missing in A but as it fits in with the context and as it is found in B C D it is placed there. tA BD वृद्धादिश्च वर्णना यत् । A BD वृक्षा बाले तु सूक्ष्माश्च वमाणा उल्काश्च साधयेत् । 11 A B D हसते । 12 A B D रोदते । 13 A B D नित्यं । 14 A B D नृगुणात् । SC चित्रावर्धासु निंगानि। 15 C missing in this Ms. 16-17 A कुलं भावे । 18-19 C पश्यते। 20 A पूर्वेता। 21 A दांहुन। 22 ABD तोयावहानि। 23 A D स्थानानि । 24 C तदा जयं। 25 C अतिशोभं। 26 Cवध्यंते । 27 A D प्रयेत : B दर्पयेत । 28 Cशास्रन्वैषा; दाश्चकोसा। 29 C प्रवर्धन्ते । 30A नन्दन्ति; Cनिर्दति । 31ACD रुहंति । SA This st. is missing in A bnt as it is found in BCD it has been incorporated in the text.32 A तूर्यन्ते; D स्तयते ।।D This is found in this Ms. as the 51st st. 33 A पुष्पे। 34 A फलं; C यदा । 35A चाऽपि; C कश्चित् । 36A वाऽपि । 37 A फलं । || C भयं जनपदं विद्यात् भद्रबाहुवची यथा ।। 38A बरे; BD स्वरे । 39 A स्तूयतेऽथा। 10 C व्याधयः । 41 Cविनश्यते। 42 A कम्पते; B D कंदने। 43AB भूमि; D भूमिः। 44 A शुष्क; B शुक्र । 45 D दोस। C In place of this st. the following st. is found in C:- यदा भूधरशङ्गाणि निपतन्ति महीतले । तदा राष्ट्रभयं विद्यात् भद्रवाहुवचो यथा ॥ 46 A not found in this Ms. 47 A वल्मीकस्य । 48 A सजनने; BC स्यास। 49A त जय। 501. उपनेनवः । वसन; Dवासने। HD This is not found in this Ms. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150