Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 93
________________ २८ भद्रबाहुसंहिता [१३, १७४-१८६; १४, १-१० अमनोज्ञैः फलैः पुष्पैः पापपक्षिसमन्विते । अधोमार्गे निविष्टश्च युद्धमिच्छति पार्थिवः ॥ १७४ *नीचे निविष्टस्य सदा नीचेभ्यो भयमादिशेत् । यथा दृष्टेषु देशेषु तज्ञेभ्यः(?) प्राप्नुयात् वधर्म ॥ १७५ यत् किश्चित् परिहीनं स्यात् तत् पराजयलक्षणम् । परिवृद्धं च यत् किञ्चिद् दृश्यते विजयावहम् ॥ १७६ दुर्वर्णाश्च दुर्गन्धाश्च कुवेषा व्याधिनस्तथा । सेिनाया ये नराश्च स्युः शस्त्रवध्या भवन्त्यथ ॥ १७७ तथाज्ञातप्ररूपेण राज्ञो जय-पराजयः(यौ)। विज्ञेयः(यौ) संप्रयातस्य भद्रबाहुवचो यथा ॥ १७८ परस्य विषयं लब्ध्वा अग्निदग्धा न लेपटेत् । परदारा न हिंस्येत पशवः पक्षिणस्तथा ॥ १७९ अनि कृतेषु मध्यस्तु शस्त्रान्तरं निधापयेत् । निरापराधचित्तानि नांददीत कदाचन ॥ १८० देवतान् पूजयेद् वृद्धान लिङ्गस्थान् ब्राह्मणानं गुरुन् । परिहारं नृपतिर्दद्याद्वामाय तजिनाम् (?) ॥ १८१ राजवंश नं वोच्छिद्याद बाल-वृद्धाश्च पण्डितान् । न्यायेनार्थाः समं दद्यात् तथा राज्येनै वर्धते ॥१८२ धर्मोत्सवान् विवाहांश्च सुतानां कारयेद् बुधः । न चिरं धारयेत् कन्यां तथा धर्मेण वर्द्धते ॥ १८३ कार्याणि धर्मतः कुर्यात् पक्षपातं विसर्जयेत् । व्यसनैर्विप्रयुक्तश्च वचोसिक्तसुखदैः ॥ १८४ यथोचितानि सर्वाणि यथा न्यायेनं पश्यति । राजा कीर्ति समाप्नोति तदा प्रत्ययमोदते ॥ १८५ इमं यात्राविधिं कृत्स्ना योऽभिजानाति तत्त्वतः । न्यायतश्च प्रयुञ्जीत प्राप्नुयात्सँ महत् पदम् ॥ १८६ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते यात्राविधिनाम त्रयोदशमोऽध्यायः ॥ अथातः संप्रवक्ष्यामि पूर्वकर्मविपाकजान् । सुभा-ऽशुभान् समुत्पातान् राज्ञो जनपदस्य च ॥ १ प्रकृतेर्यो विपर्यासः स उत्पातः प्रकीर्तितः । दिव्या-ऽन्तरिक्ष-भौमाश्च व्यासमेषां निबोधत ॥ २ यदात्युष्णं भवेच्छीते शीतमुष्णे तथा ऋतौ । तदा तु नवमे मासे दशमे वा भयं भवेत् ॥ ३ सप्ताहमष्टरात्रं च नवरात्रं दशान्हिकम् । यदा निपतते वर्षं प्रधानस्य वधाय तत् ।। पक्षिणश्च यदा मत्ता पशवश्च पृथग्विधाः । विपर्ययेण संसक्ता विन्द्याजनपदे भयम् ॥ आरण्या ग्राममायान्ति वनं गच्छन्ति नागराः । रुदन्ति चाथ जल्पन्ति तदाऽरण्याय कल्पते ॥ ६ अष्टादशस्य मासस्य तथा सप्तदशस्य च । राजा च म्रियते यत्र भयं रोगच जायते ॥ ७ स्थिराणां कम्प-सरणे चलानामंगैमेव हि । ब्रूयात् तत्र वधं राज्ञः षण्मासात्पुत्रमश्रिणः ॥ ८ दर्पण हसते (ने) चापि क्रन्दनं युद्धसंभवे । स्थावराणां वधं विद्यात्रिमासं स्थावरात्मकम् ॥ ९ पक्षिणः पशवो माः प्रसूयन्ति विपर्ययैः । यदा ती तु षण्मासं भयं राजवधस्तदा ॥ १० 1A BD हत। 2 A D °मार्ग; B°मग्रेन। * C This st. is not found in this Ms. 3 B missing in this Ms. 4 A कथम् ।C दर्भवर्णविदग्धश्च । °सेनायासेन पापेभ्यः शस्त्रमध्यभयं तथा ॥ TAC तज्ञातप्रतिरूपेण । 5A विषयो। 6 A °दद्या। 7 A हिंसन्ते; B हिंसेन; C हिंसेत । 8 A तापसः। 9 B वर्ण। 10 A मा। 11C नावदीन। 12C नित्यं । 13-14C धर्मचारिणम् । 8 B°दग्धमयजिरं; C विससृजेर्गयं; D दग्धामपेजिनम् । 15-16 C राजवंशेन। 17 C वाच्छिद्यात् । 18 C बाल-वृद्धैश्च । ** C ज्ञानार्यात्मसमादाय । 19 A व्यापेतार्था । 20 A राज्ञे न। 21 A वर्तते; C राज्ञेन । tt C This and the following stanza are missing in this Ms. 22 A तवोरिसक्त BC वचोस्तिक्त। 23 A °सुखप्रभः। 24 A ज्ञायेत । 25 A सर्पति । 26 A त्य'; C प्रीत्येह; D प्रेत्या च । 27 A इयं । 28 A प्राप्नुयास्तु। 29 B सुमहद्वसुम् ; C कीर्तिमुत्तमम् । 30 A वसुम् । 31 A दशरात्रिकम् । 32 A न। 33 A सस्त। 34 C भङ्गं । 35 C राष्ट्रस्य । 36 A कम्पते। 37 A चपलाना। 38 A नगे। 39 A चले। 40 B दर्पणे; C सण। 41 A BD हसते; C सहता। 42 A क्रंदते; Bक्रंदतो; C कुंदत । 43 Cभयं। 44 A नृमासं । 45 C नात्र संशयः। 46 Cmissing in this Ms. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150