Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 91
________________ भद्रबाहुसंहिता चतुःपदानां मनुजा यदा कुर्वन्ति वासितम् । १३४ १३५ १३६ १३९ १४० १४१ मृगा वा पुरुषाणां तु तत्रापि सोऽस्तिको ' ( सौप्तिको ? ) वर्धः || एकपादत्रिपादो वा त्रिशृङ्गो यदि वाऽधिकः । प्रसूयते पशुर्यत्र तत्रापि सौप्तिको वर्धः ॥ अश्रुपूर्णमुखादीनां शेरते च यदा भृशम् । पदविलिखमानास्तु हुयों यस्य स बध्यते || निष्कुटयति पादैव " भूमौ वालानें किरन्ति च । प्रहृष्टाश्च प्रपश्यन्ति तत्र सङ्ग्राममादिशेत् ॥ १३७ न चरन्ति यदा ग्रास" न च पानं पिवन्ति वै । श्वसन्तं वाऽपि धावन्ति विन्द्यादग्निभयं तदा ॥ १३८ क्रौञ्चस्वरेण स्निग्धेन मधुरेण पुनः पुनः । हेपन्ते" गर्वितास्तुष्टास्तदा राज्ञो जयावहाः ॥ प्रहेषन्ते प्रयातेषु यदा वादित्रनिःस्वनैः " । लक्ष्यन्ते बहवो हृष्टस्तस्य राज्ञो ध्रुवं जयम् ॥ यंदा मधुरशब्देन पति" खलु वाजिनः । कुर्यादभ्युत्थितं सैन्यं तदा तस्य पराजयम् || अभ्युत्थितायां सेनायां लक्ष्यते यच्छुभाशुभम् । वाहने प्रहरणे वा तत् तत् फलं " समीहते ॥ १४२ सन्नाहिको” यदा युक्तो" नष्टसैन्यो " बहिर्व्रजेत् । तदा राज्यप्रणाशस्तु अचिरेण भविष्यति ।। १४३ अपवाह नरेन्द्रस्य हयमारुहते हयः । सेनायामन्यराजानां तदा मार्गन्ति नागरीः || अर्द्धयुक्ताः प्रधावन्ति वार्जिनैस्तु युयुत्सवः । हेषमानाः प्रमुदितास्तदा ज्ञेयो जयो ध्रुवम् ॥ पाद" पादेन मुक्तानि निःक्रमन्ति यदा हयाः । पृथग् पृथग् संस्पृश्यते तदा विन्द्याद्भयावहम् ॥ यदा राज्ञः प्रयातस्य वाजिनां संप्रणाहिकः । पथि च म्रियते यस्मिन्नचिरात्मानो भविष्यति ॥ || शिरस्यास्ये च दृश्यन्ते यदा हृष्टास्तु वाजिनः । तदा राज्ञो जयं विद्यान्नचिरात् समुपस्थितम् ॥ हयानां जघने" पायौ " पुच्छे पादेषु वा यदि । दृश्येताग्निरथा धूमस्तदा विद्यान्महद्भयम् ॥ २६ Jain Education International [ १३, १३४- १४९ For Private & Personal Use Only १४४ १४५ १४६ १४७ 13 ABD नि कुटयंति । । 1 ABD मनुजां । 2 A वासिताम्; B वासिनं; C मासितं । 3 A रात्राऽपि; B तत्रास्ति । 4 A सोsस्तिको; B सोपिको; D सोस्तिको । 5 B विदुः । 6 A वपुः; D वस्तुः । 7 A सोऽस्तिको; B सोपिको; D सोस्तिको । 8 B विधः । 9A अस्तु । 10 A यदान्; B यदान C भूमिं । 11 A विलिखनानः; B लिखमानः; D विलिख्यमानाः । 12 C हयः । 14ABD पादानां । 15 A चालां; B वालां; D बालाः । 16 A B वस्यन्तेः D तस्यंते च । 17 A D घासं; B थासं । 18 C श्वसितं । 19 A B D हेषन्ति 20 A प्रहेच्यन्ते; B D प्रहेष्यंते । 21 C प्रयाणेषु । 22 BD निखनाः । * ABD प्रहृष्टा यत्र बहुशः । + C तदा युद्धं समादिशेत् । 1 C This and the following st. are not found in this Ms. 23 B शब्द | 24 BD मुखायोन । 25 B वेश्येत; D वेश्यत | 26 BD तन्त्र | 27-28 BD प्रलयम् । 29BD ईहते । 30 A सन्नाहिकां । 31 A युक्तेषु; BD युक्ते | 32 A सैन्यैः; B तेषु सौन्ये; D तेषु सैन्ये । 33 B चहि; D बहि । SC The second half and the first half of the next stanza are not found in this Ms. 34 A अपबाह्य; D ओपवाह्य । 35 A °राजेन; C D राजानं । 36D नागरां 37 C प्रवार्धति । 38 ABD यायिनः । 39 B हेयमाना; C हेषमाणाः । 40- 41 B पादपादेन । 42 C मुख्यं तु । 43 B निक्रमन्ति; C निष्क्रतो | 44 AC संस्पृश्य; B संपृष्टः । The following st is additionally found in A only but as it is not found in other three Mss. I have not included it प-राजाया राज्ञः पश्चिमार्द्ध यदा ज्वलेत पु । पूर्वार्द्ध ज्वमासेन हयानां डिजयं वदेत् ॥ this Ms. after 149th st. C The second half is found as हन्यात् तं स्वामिनं क्षिप्रं विपरीते धनागमा ॥ 45 C च यदा । 4G C नाभ्यां । 48 C धूमं । 49 A महा । in the text: - विन्द्यात् १३१ ॥ It occurs in under in this Ms.:47 B जायेत; C इश्यते । १४८ १४९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150