Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 89
________________ ० ० ० २४ भद्रबाहुसंहिता [ १३, ८८-११४ मुहुर्मुहुर्यदा राजा निवर्तन्तो निमित्तितः । प्रयातः परचक्रेण सोऽपि वध्येत संयुगे ॥ ८८ *यदा राज्ञः प्रयातस्य रथश्च पथि भज्यते । युगाद्यं चोपकरणं तस्य राज्ञो वधं दिशेत् ॥ प्रयाणे पुरुषा वाऽपि यदि नश्यन्ति सर्वशः । सेनाया बहुशश्वाऽपि हता दैवेन सर्वशः ॥ यदा राज्ञः प्रयातस्य दानक' कुरुते जनः । हिरण्यव्यवहारेषु साऽपि यात्रा न सिध्यते ॥ प्रवरं घातयेद् भृत्यं प्रयाणे यदि पार्थिवः । अभिषिञ्चेत् सुतं चापि चमूस्तस्यापि वध्यते ॥ विपरीतं यदा कुर्यात् सर्वकार्य मुहुर्मुहुः । तदा तेन परित्रस्ता सा सेना परिवर्तते ।। परिवर्तेद् यदा वातः सेनामध्ये यदा यदा । तदा तेन परित्रस्ता सा सेना परिवर्तते ॥ विशाखा-रोहिणीभ्यां तु नक्षत्रैरुत्तरैश्च यत् । पूर्वाह्ने च प्रयातस्य हतसैन्यो निवर्तते ॥ पुष्येण मैत्रयोगेनं योऽश्विन्यां च नराधिपः । अपराहे विनिर्याति वाञ्छितं स समाप्नुयात् ॥ ९६ दिवा हस्ते तु रेवत्यां वैष्णवे च न शोभनम् । प्रयाणं सर्वभूतानां विशेषेण महीपतेः ॥ हीने मुहूर्त नक्षत्रे तिथौ च करणे तथा । पार्थिवो योऽभिनिर्याति अचिरात् सोऽपि बध्यते ॥ ९८ यथामयुक्ति(?)वा राजा मात्रामधिकमूषते । तदा ससैन्यो बध्येत यदि नैव निवर्तते ॥ ९९ विहारानुत्सवांश्चापि कारयेत् पथि पार्थिवः । स सिद्धार्थो निवर्तेतै भद्रबाहुवचो यथा ॥ वसुधा वारि वा यस्य यानेषु प्रतिहीयते" । वज्रादयो निपतन्ते ससैन्यो बध्यते नृपः॥ १०१ सर्वेषां शकुनानां च प्रशस्तानां स्वरः शुभः । तूर्ण विजयमाख्याति प्रशस्तानां च दर्शनम् ॥ १०२ फलं वा यदि वा पुष्पं ददते यस्य पादपः । अकालजं प्रयातस्य न सा यात्रा विधीयते ॥ १०३ येषां निवसनं किञ्चित् विपरीतं मुहुर्मुहुः । स्थालिकों पिठरो" वाऽपि तस्य तद् वधमीहते ॥ १०४ आचाराचं भवेन्नणां तद् विनाशाय कल्पते । निवर्तयन्ति ये केचित् प्रयाता बहुशो नराः ॥ १०५ यात्रामुपस्थितोपकरणं तेषां च स्याद् ध्रुवम् वधः । पक्वान्नं विरसं दग्धं दग्धभूमिषु मीहते(?) ॥ १०६ सस्य व्याधिभयं चाऽपि मरणं वा पराजयम् । रथप्रहरणं चैव ध्वज-ध्यानं यो नृपः ॥ १०७ चित्रं कुर्यात् कचिन्नीलं स च मत्री च बध्यते । म्रियते पुरोहितो वाऽस्य छत्रं वा पथि भज्यते ॥ १०८ $.............................. । अनग्निज्वलनं वा स्यात् सोऽपि राजा विनश्यति ॥ १०९ द्विपदश्चतुःपदो वाऽपि स(श)कृन्मुंश्चति विवरः । बहुशो व्याधितार्ता वा सा सेना विद्रवं व्रजेत् ॥ ११० सेनायास्तु प्रयातायाः कलहो यदि जायते । द्विधा त्रिधा वा सा सेना **विनश्यति न संशयः ॥ १११ ||जायते चक्षुषो व्याधिः स्कन्धावारे प्रयायिनाम् । अचिरेणेव कालेन साऽग्निना दह्यते चमूः॥ ११२ व्याधयश्च प्रयातानामतिशीत विपर्ययेत् । अत्युष्णं चातिरूक्षं च राज्ञो यात्रा न सिध्यति ॥ ११३ निविष्टो यदि सेनाग्निः क्षिप्रमेव प्रशाम्यति । उपवह्य सदत्तस्य (?) भज्यते साऽपि बध्यते ॥ ११४ *CThis and next stanza are not found in this Ms. 1A दानकाकुशते । 2 B दानवं; Cनाणकं। 3 AD शिष्यते; C दृश्यते। +D This st. is not found in this Ms. 4 A BD भानु। 5A BD मित्र। 6ACदेवेन 7-8 A तेन चेत्त BD देवेन च। 90 यसनः। 10 B विरसः: Cविदासौ: D विरस्से। Cnot found in this Ms. 11A न निवर्तत: Cन वर्तेत । 120 धूमो। 13 C याने। 14 C उदीर्यते। 8C तदा ससैन्यो बध्येत यदा वा वान निवर्तते। 15 B विवसन; Cन विषयं । 16 BD स्फालिका। 17 ABD ऽपि परो। . C This st. and next also are not found in this Ms. 18 B आवाराज्यं । 19 B वधो वा; D वधः। 20 B not found. 21-22 C प्रहरणानां च । 23 C ध्वजाथानं । 24 Cचिह्न। 25A श्रियते । This first half is not found in any of the Mss. 26 A. अग्नेः। 27 BD सकृत: C कृतं । 28Cरवति। 29Cस्वरम् । ** Cnot found in this Ms. HA.विद्वन्ति तदाऽनिशम् । 30 BD प्रवर्तते। tt C not found in this Ms. ItA उषधहासदत्तस्य; B उपदासदत्तस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150