Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
७२
१३, ६२-८७ ]
त्रयोदश अध्याय मक्षिका वा पतङ्गो पा यद्वाऽप्यन्यः सरीसृपः । सेनाले निपतेते किश्चिद्भूयमाने वधं वदेत् ॥ ६२ शुष्क प्रदह्यते यदा वृष्टिश्चाप्यपवर्षति । ज्वाला धूमाभिभूता तु ततः सैन्यो(सेना) निधर्तते ॥ ६३ युद्धं' प्रदक्षिणं देवा यदि गच्छंति वा दिशम् । राज्ञो विजयमाचष्टे यामतस्तु पराजयम् ॥ ६४ जुबत्यनुपसंपन्नस्थानं तु यत् पुरोहितः । जित्वा शत्रून रणे" सर्वान् राजा तुष्टो निवर्तते ॥ ६५ *यस्य था सम्प्रयातस्य प्रमुख पृष्ठतोऽपि वा । पतत्युल्का सनिर्धाता षधं तस्य निवेदयेत् ॥ ६६ सेनां यान्ति प्रयातां यां कव्यादाश्च जुगुप्सिताः । अभीक्ष्णं विस्वरा घोरा सा सेना वध्यते परैः॥ ६७ प्रयाणे निपतेदुल्का प्रतिलोमा यदा चमूम् । निवर्तयति मासेने तत्र यात्रा न सिध्यते ॥ ६८
छिन्ना भिन्ना प्रदृश्येत यदा संप्रस्थिता चमूः । निवर्तयेत स शीघ्नं न सा सिद्ध्यति कुत्रचित् ॥ ६९ यस्याः प्रयाणे सेनायाः सनिर्घाता मही चलेत् । न तया संप्रयातव्यं साऽपि वध्येत सर्वशः ॥ ७० अग्रतस्तु सपाषाणं तोयं वर्षति वासवः । सङ्घामं घोरमत्यन्तं" जयं राज्ञा शंसति ॥ ७१ प्रतिलोमो" यदा वायुः सपाषाणो रजस्करः । निवर्तयति प्रस्थाने परस्परजयावहः ॥ मारुतो दक्षिणो वापि(ति) यदा हन्ति परां चमूम् । प्रस्थितो प्रमुखं तस्य विन्द्यात् तत्र पराजयम् ॥७३ यदा सूर्यात् परं" सेनां समागत्य महाजनः । तस्य विजयमाख्याति भद्रबाहुवचो यथा ॥ ७४ हीनाङ्गा जटिला बद्धा व्याधिताः पापपांशवः । षण्ढाः पापस्वरा ये च प्रयाणे ते तु निन्दिताः॥ ७५ ननं प्रव्रजितं दृष्टा मङ्गलं मङ्गलार्थिना । कुर्यादमङ्गलं यस्तु तस्य सोऽपि न मङ्गलम् ॥ ७६ पीडितोऽपचयं कुर्यादाक्रुष्टो वध-बन्धनम् । ताडितो मरणं दद्याद् वासितो रुदितं तथा ॥ ७७ पूजितः सोत्तराङ्गेन लाभं राज्ञः समादिशेत् । तस्मात्तु मङ्गलं कुर्यात् प्रशस्तं साधुदर्शन ॥ ७८ देवतं तु यदा बाह्यं राजा सत्कृत्यै स्खं पुरम् । प्रवेशयति तद्राजा बाह्यस्तु लभते पुरम् ॥ ७९ विजयन्यो विवर्णाश्च राज्ञो बाह्यो यदा ग्रहः । पराजयं समाख्याति तस्मात् तां परिवर्जयेत् ॥ ८० सर्वार्थेषु प्रमत्तश्च यो भवेत् पृथिवीपतिः । हितं न शृणुतश्चापि तस्य विन्द्यात् पराजयम् ॥ ८१ अभिद्रवन्ति यां सेनां विखरं मृगपक्षिणः । इश्व-मानुष-शृगाला वा सा सेना वध्यते परैः ॥ ८२ भनं दग्धं च शकटं यस्य राज्ञः प्रयायिनः । देवोपसृष्टं जानीयान्न तत्र गमनं शिवम् ॥ ८३ उल्का वा विद्युतोऽभ्रं वा कनकाः सूर्यरश्मयः । स्तनितं यदि वा छिद्रं सा सेना वध्यते परैः॥ ८४ प्रयातायास्तु सेनाया यदि कश्चिनिवर्तते । चतुःपदो द्विपदो वा न सा यात्रा विशिष्यति ॥ ८५ प्रयातो यदि वा राजा निपतेद् वाहनात् कचित् । अन्यो वाऽपि गजाऽ-श्वो वा साऽपि यात्रा जुगुप्सित ८६ क्रव्यादाः पक्षिणो यत्र निलीयन्ते ध्वजादिषु । निवेदयन्ति ते राज्ञस्तस्य घोरं चमूवधम् ॥ ८७
1A नृपनेः। 2 A युद्धं; C जुहुयात् ।। 3 A प्रदद्ये; C प्राप्यते। 4 C वृष्टिम्। 5C वायुः । 6 C उपसर्पति। 7 D जुहुत। 8 A°सर्पणं; C सख्यं; D°साणं । 9-10 C शत्रुगणान् । * A BD यस्यां चमू प्रवर्तीयां। 11 A या सेना; B मासेना; Dसा सेना। 12 A D शिष्यते । C not found in this Ms. 13 C°तले। 14 C आख्याति । 15 A B राजश्व राष्ट्रस्य । 16C संप्रति। 17 AB D अप्रतिलोमः। 18 C तु या; D तु याति । 19 C परा; D अपरं । 20 A B D सेना। 21 A BD बाधिताः। 22C येपि वासवः, D पापसंभवः। 230 रुधिरं । 24 B D सो तरंगेण; C ततः सम्यक् । 25A R; B D°°1 26-27 A B कुर्यान साधु; D साधु साधुः। 28 A B D°मंगलम्। 29 A देवतं; B दैवतं । 30A वारा; B वाह्या; D बाया। 31 B स्वीकृत्य। C not found in this Ms. SCदिशि दितां समाश्रित्य । 32Cखरैः। 33Aन शिष्यते। 34 A दक्षिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150