Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 92
________________ १३, १५०-१७३ ] त्रयोदश अध्याय हेपमानस्य दीप्तास्तु निपतन्त्यर्चिषों मुखात् । अश्वस्य विजयं श्रेष्ठमूर्द्धष्टिश्च शंसते ॥ १५० *श्वेतस्य कृष्णं दृश्येत पूर्वकाये तु वा जिनः । हन्यात् तं स्वामिनं क्षिप्रं विपरीते वधागमम् ॥ १५१ वाचकस्य वधं विन्द्याद् यदा स्कन्धे यो ज्वलेत् । पृष्ठतो ज्वलमाने तु भयं सेनापतेर्भवेत् ॥ १५२ तस्यैव तु यदा धूमो निर्धावति प्रहेपितः" । पुरस्यापि तदा नाशं निर्दिशेत् प्रत्युपस्थितम् ॥ १५३ सेनापतिवधं विद्याद् वालस्थानं यदा ज्वलेत् । त्रीणि वर्षाण्यनावृष्टिस्तदा तद्विषये भवेत् ॥ १५४ अन्तःपुरविनाशाय मेहूँ" प्रज्वलते" यदा । उदरं ज्वलमानं च कोर्शनाशाय वा ज्वले त् ॥ १५५ शेरते दक्षिणे पार्श्व यो" जयपुरस्कृतः । स्वबन्धुशायिनश्चाहुर्जयमांश्चर्यसाधकः ॥ १५६ वामाशायिनश्चैव तुरङ्गा नित्यमेव च । राज्ञो यस्य न संदेहस्तस्य मृत्युं समादिशेत् ॥ १५७ सौसुष्यन्ते (?) यदा नागः पश्चिमश्चरणस्तथा । सेनापतिवधं विद्याद् यदाऽन्नं च न भुञ्जते ॥ १५८ सदन्ता(:) पादचारी वा नाभिमन्न(न्यं)ति हस्तिनः । यस्यां तस्यां तु सेनायामचिराद्वधमादिशेत् ॥ १५९ निपतन्त्यग्रतो यद्वै त्रस्यन्ति वा रुदंति वा । निष्पद्यन्ते समुद्विग्ना यस्य तस्य वधं वदेत् ॥ १६० र नदन्ति विपमं विस्वरं निशि हस्तिनः । दीप्यमानास्तु केचित्तु तदा सेनावधं ध्रुवम् ॥ १६१ गो-नाग-वाजिनां स्त्रीणां मुखाच्छोणितविन्दवः । द्रवन्ति बहुशो यत्र तस्य राज्ञः पराजयः॥ १६२ नरौ यस्य विपद्यन्ते प्रयाणे वारणाः पथि । कपालं गृह्य धावन्ति दीनास्तस्य पराजयः ॥ १६३ यदा धुनन्ति सीदन्ति निपतन्ति किरन्ति च । खादमानास्तु खिद्यन्ते तदाऽऽख्याति पराजयम् ॥ १६४ हेपन्त्यभीक्ष्णमश्वास्तु विलिखन्ति खरैर्धराम् । नदन्ति च यदा नागास्तदा विन्द्याद् ध्रुवं जयम् ॥ १६५ पुष्पाणि पीत-रक्तानि शुक्लानि च यदा गजाः । अभ्यंतरापदन्तेषु दर्शयन्ति तदा जयम् ॥ १६६ यदा मुञ्चति शुण्डाभिर्नागा नादं पुनः पुनः । परसैन्योपघाताय तदा विन्द्याद् ध्रुवं जयम् ॥ १६७ पादैः पादान् विकर्षन्ति तलैी विलिखन्ति च । गजास्तु यस्य सेनायां विरुध्यन्ते ध्रुवं परैः॥ १६८ मत्ता यत्र विपद्यन्ते न मद्यन्ते च योजिताः। नागास्तत्र वधो राज्ञो महाऽमात्यस्य वा भवेत् ॥ १६९ यदा राजा निवेशेत भूमौ कण्टकसाले । विषमे सिकताकीर्णे सेनापतिवधो ध्रुवम् ॥ ||श्मशानास्थि-रजःकीर्णे पञ्चदग्धवनस्पतौ । शुष्कवृक्षसमाकीर्णे निविक्षो(ष्टो) वधमीहते ॥ १७१ कोविदारसमाकीर्ण श्लेष्मान्तकमहाद्रुमे । पिलू-कालनिविष्टस्य प्राप्नुयाच्च चिराद् वधम् ॥ १७२ असारवृक्षभूयिष्ठे पाषाण-तृणकुत्सिते । देवतायतनाक्रान्ते निविष्टो वधमाप्नुयात् ॥ १७३ 1Cषमाणस्य। 2 C अर्थितो। 3-4 C कुर्वन् दृष्टस्य। 5A BD संशयेत् । * CThis st. is not found in This Ms. GA पु। 7 B वाजिनं। 8 A. क्षिप्तं । 9A विपरीत। 10 C वाधकस्य ।। CThis st. occurs in this Ms. after 150th st. 11 A प्रमोहनः; B D प्रमोहतः। # C The order of this st. is interchanged with the next in this Ms. 12 A WISATA: B वालवानां D बालवानं । 13 Cमने। 14 C प्रज्वलनं । 15 D केश। 16A तदा। 17c समस्ते । 18 C यवानां । 19 A अत्वध्यसाधकः, B आस्वार्थसाधकः; C आश्चर्यसाधकः। 20 Aबामार्थ। SC This and the following st. are not found in this Ms. 21 B सोसुप्यते । 22 A. नाभिद्यन्ति; B नातिसन्नंति। 23 A तद्विरुद्धमघाव ।%A निप्पेस्यन्ति गृहस्था वै; BD निष्पेष्यति गृहस्थाः स्युः। 24 BD निष्पतंति; C साद्विना। 25 C यस्य तुरगाः। 26 C करं; D कुरु। 27 B वदति। 28 C विस्वनं । 29 B दन्तिनः। 30-31C गवाग। 32C नृणां। 33 Aन सद। 34Cजस्य । BA वारणे; Cवरुणा। 36 C यति । 37 A BD खाद्यमानाः। 38A मेषास्तु: D मेखास्तु । 89 C नंदन्ति । 40-41 C पराजयम् । 42 D योजिताः ।"A BD भस्मसकुलसङ्कलम् । IC This and the following st. are not found in this Ms. 43D वर्ण । 44-45A चिराद्विपम् ) विरामृतम्। 46A मूजिष्ट, Cयाघृष्ट । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150