Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 101
________________ ३६ भद्रबाहुसंहिता [ १४, १७६-१८२; १५, १-१९ एवं नक्षत्र शेषेषु यत्पाताः पृथग्विधाः । देवतार्जर्नलीनं च प्रसाध्यं भिक्षुणा सदा ॥ वाहनं महिषीं पुत्रं बलं सेनापतिं पुरम् । पुरोहितं नृपं वित्तं * घ्नन्त्युत्पाताः समुच्छ्रिताः ॥ एषामन्यतरं हत्वा निर्वृतिं यान्ति ते सदा । परं द्वादशरात्रेण सद्यो नाशयिता पिता || यत्रोत्पाताश्च' दृश्यन्ते यथाकालमुपस्थिताः । तेन संचयदोषेण राजा देशस्य नश्यते ॥ देवान् प्रव्रजितान् विप्राँस्तस्माद्राजाऽभिपूजयेत् । तदा शाम्यति तत् पापं यथा साधुभिरीरितम् ॥ १८० यत्र देशे समुत्पाता दृश्यन्ते भिक्षुभिः क्वचित् । ततो देशादतिक्रम्य व्रजेयुरन्यतस्तदा || संचित्ते' भिक्षुदे' देशे निरुत्पाते प्रियातिथौ । विहरन्ति सुखं तत्र भिक्षवो धर्मचारिणः ॥ १७८ १७९ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते उत्पातकाण्डं नाम चतुर्दशमोऽध्यायः ॥ 0-0 Jain Education International १७६ १७७ ५ ६ ७ 13 ८ ९ अथातः संप्रवक्ष्यामि ग्रहचारं जिनोदितम् । तंत्रादितः प्रवक्ष्यामि शुक्रचारं निबोधत ॥ भूतं भव्यं भवद्वृष्टिमवृष्टिं भयमग्निना । जया ऽजय-रुग -ऽर्थांश्च सर्वान् सृजति भार्गवः || म्रियते वा प्रजा तत्र वसुधा च प्रकम्पते । दिवि मध्यं यदा गच्छेदर्धरात्रेण भार्गवः ॥ दिवि मध्ये यथा दृश्येच्छुक्रः सूर्यपथस्थितः " । सर्वभूतभयं कुर्याद्विशेषाद्वर्णसङ्करः ॥ अकाले उदितः शुक्रो निवृत्तो वा यदा तदा । त्रिसांवत्सरिकं ग्रीष्मं शारदं चेतिभिर्भवेत् ॥ गुरु- भार्गव - चन्द्राणां रश्मयस्तु यदा हताः । एकाहमपि दीप्यन्ते" तदा विन्द्याद्भयं खलु ॥ भरण्यादीनि चत्वारि चतुर्नक्षत्रकाणि ह । षडैव मण्डलानि स्युस्तेषां नामानि लक्षयेत् ॥ सर्वभूतहितं रक्तं परुषं रोचनं तथा । ऊर्द्ध चण्डं * च तीक्ष्णं च निरुक्तं तानि साधयेत् ॥ प्रथमं च द्वितीयं च मध्यमे शुक्रमण्डले । तृतीयं पञ्चमं चैव मण्डले साधुनिन्दिते ॥ चतुर्थं चैव षष्ठं च मण्डले प्रवरे स्मृते । आये द्वे मध्यमे विन्द्यान्निंदिते त्रिकपच ॥ श्रेष्ठे चतुर्थ - षष्ठे च मण्डले भार्गवस्य तु । शुक्लपक्षे प्रशंसन्ति सर्वेष्वस्त मनोदयम् ॥ अथातो वक्रगतिमान् भार्गवो नाभिवर्षति । विकृतानि च वर्तन्ते सर्वमण्डलदुर्ग || प्रथमे मण्डले शुक्रो यदास्तं यात्युदेति वा । मध्यमा सस्यनिष्पत्तिर्वर्ष" च मध्यमं नृणाम्" ॥ भोजान कलिङ्गानुड्रांश्च काश्मीरान् दस्यु - मालवान् । यवनान् सौरसेनांश्च गो-द्विजान् शबरान् वधेत् ॥ पूर्वतो" नरकालिङ्गो भागधो" जयते" नृपः । सुवृष्टिं क्षेममारोग्यं मध्यदेशे विनिर्दिशेत् ॥ यदा चान्ये तिरोहन्ति " तत्रस्थ भार्गवं ग्रहाः । कुण्ड। निजङ्घा वधयः क्षत्रिया लंबैशाकुनाः " धर्मिणः" सु(शू) रसेनाश्च मत्स्यकी अनेकशः । किराता महिषाश्चैव पीड्यन्ते शुक्रपीडिते ॥ १७ द्वितीयमण्डले शुक्रो यदास्तं यात्युदेति वा । शारदस्योपघाताय विषमां वृष्टिमादिशेत् ॥ अहिच्छत्रं च" कच्छं च" सूर्यावर्त्तं च पीडयेत् । पुरोहिता अमात्याश्च भोजराजा विनश्यति ॥ १९ I १० ११ १२ १३ १५ ॥ १६ १८ १८१ १८२ For Private & Personal Use Only १ २ ३ 1 A दवाब्दनि; B देवता च नि; C देवताश्च नि । 2 D रक्तं । 3-4 A नृपचित्तं । 5 A घातत्या; B वातोत्पाता । * A तदा कलहं समुच्छ्रितम् ; B तथा कलहमुच्छितं । + B not found in this Ms. 6 C सुवृत्तो; D सुवृत्ते | 7 C भक्षवो; D भिक्षवो। 8AD भाषितम् ; C विशेषतः । + This second half is missing in this Ms. 9-11 C सूर्य यदाऽऽश्रितः; 10 C 'रथ' ; 11 A B प्रस्थितो । 12 C पीड्यन्ते । 13-14 A ऊर्द्धतोऽव; 14 BD दण्डं । $ CD अथ गोमूत्रमतिमाम् | 15 C चित्रं वर्ष । 16 C missing in this Ms. 17 A D साहवोसी । 18 B गंधो। 19 C जायते । 20 AD अभिरोहन्ति । 21-23 C कंडीवायाः सावरयः; 21 B D कुण्डी; 22 A विजङ्घा; 23 A विजय । 24-25 C कलशानके । 26 C निवृशः । 27 C मन्नकाच्छान | 28 A पीड्यते; B पीडिता । 29-31 A चक्रवन्तं । ४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150