Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 100
________________ १४,१४७-१७५] चतुर्दश अध्याय क्षीयते वा म्रियते वा पश्चमासात् परं नृपः । गैंजस्यारोहणे यस्य यदा दन्तः प्रभिद्यते ॥ १४७ दक्षिणे राजपीडा स्यात्सेनायास्तु वधं वदेत् । मूलभङ्गस्तु यातारं करिकानं (?) नृपं वदेत् ॥ १४८ मध्यमं रोगजाध्यक्षमग्रजे सपुरोहितम् । बिडाल-नकुलो-लूक-काक कङ्कसमप्रभाः ॥ १४९ यदा भङ्गो भवत्येषां तदा ब्रूयादसत् फलम् । शिरो नासाग्रकण्ठेन सानुस्वारं निशंसनैः ॥ १५० साक्षार्थी सञ्चितं यच्च न तद् ग्राह्यन्तु वाजिनाम् । नाभ्यङ्गतो महोरस्कः कण्ठे वृत्तो सुखेरितः ॥ १५१ स पार्श्वे रुदन्वानुच्चो नो गृह्यते हि स:(?) । अन्योन्यसमुदीक्षन्ते हेष्यस्थानगता हयाः॥ १५२ शयना-ऽऽसने परीक्षा ग्राममारी वदेत् ततः । सन्ध्यायां सुप्रदीप्तायां यद। सेनामुखा हयाः॥ १५३ त्रासयन्तो विभेपन्तो घोरात् पादसमुद्धृताः। दिवसं यदि वा रात्रं हेषन्ति सहसा हयाः ॥ १५४ सन्ध्यायां सुप्रदीप्तायां तदा विन्द्यात् पराजयम् । उञ्जका (उन्मुखा) रुदन्तो वा दीनं दीनं समन्ततः ॥१५५ हया यत्र तदोत्पातं निर्दिशेद्राजमृत्यवे । विच्छिद्यमाना हेर्फते" यदा रूक्षस्वरं हयाः॥ १५६ खरवद्भीमनादेन तदा विन्द्यात् पराजयम् । उत्तिष्ठन्ति निषीदन्ति विश्वसन्ति भ्रमन्ति च ॥ १५७ रोगार्ता इव हेषन्ते तदा विन्द्यात् पराजयम् । अर्द्धमुखा विलोकन्ति विन्द्याजनपदे भयम् ॥ १५८ शान्ताः प्रहृष्टा धर्मार्ता विचरन्ति यदा हयाः । बालानां वीक्ष्यमाणास्ते न ते ग्राह्या विपश्चितैः ॥ १५९ मूत्रं पुरीषं बहुशो विलुप्ताङ्गाः प्रकुर्वतः । हेषन्ते दीननिद्रार्तास्तदा कुर्वन्ति ते जयम् ॥ १६० स्तम्भयन्तोऽथ लालं हेषन्तो दुर्मना हयाः । मुहुर्मुहुश्च जृम्भन्ते तदा शस्त्रभयं वदेत् ॥ १६१ यदा विरुद्धं हेपन्ते स्वल्पं विकृतिकारणम् । तदोपसर्गो व्याधिर्वा सद्यो भवति रात्रिजः॥ १६२ भूम्यां ग्रसित्वा ग्रासं तु हेषन्ते प्राङ्मुखा यदा । अश्वारोधाश्च बद्धाश्च तदा क्लिश्यति क्षुद्भयम् ॥ १६३ शरीरं केसरं पुच्छं यदा ज्वलति वाजिनः । परचक्रं प्रयातं च देशभङ्गं च निर्दिशेत् ॥ १६४ यदा बालाः प्रक्षरन्ते पुच्छं चटपटायते । वाजिनः सस्फुलिङ्गा वा तदा विन्द्यान्महद्भयम् ॥ १६५ हेषन्ते तु यदा राज्ञः" पूर्वाह्ने नाग-वाजिनः । तदा सूर्यग्रहं विन्द्यादपराह्ने तु चन्द्रजम् ॥ १६६ शुष्कं काष्ठं तृणं वाऽपि यदा संदंशते हयः । हेषन्ते सूर्यमुद्वीक्ष्य तदाऽग्निभयमादिशेत् ॥ १६७ यंदा शेवालजलेवाऽपि मग्नं कृत्वा मुखं हयाः । हेषन्ते विकृता यत्र तदाप्यग्निभयं भवेत् ॥ १६८ उल्कासमाना हेषन्ते संदश्य दशनान् हयाः। सङ्ग्रामे विजयं क्षेमं भर्तुः पुष्टिं विनिर्दिशेत् ॥१६९ प्रसारयित्वा ग्रीवां च स्तम्भयित्वा च वाजिनाम्। हेषन्ते विजयं ब्रूयात्सङ्ग्रामे नात्र संशयः॥ १७० श्रमणा ब्राह्मणा वृद्धा न पूज्यन्ते यथा पुरा । सप्तमासात् परं यत्र भयमाख्यात्युपस्थितम् ॥ १७१ अनाहतानि तूर्याणि नर्दन्ति विकृतं यदा । षष्ठे मासे नृपो वध्यः भयानि च तदाऽऽदिशेत् ॥ १७२ कृत्तिकासु यदोत्पातो दीप्तायां दिशि दृश्यते । आग्नेयीं वा समासृत्य त्रिपक्षादग्नितो भयम् ॥ १७३ रोहिण्यां तु यदा घोषो निर्वातो" यदि दृश्यते । सर्वाःप्रजाः प्रपीड्यन्ते षण्मासात्परतस्तदा ॥ १७४ उल्कापातः सनिर्घातः सवातो यदि दृश्यते। रोहिण्यां पञ्चमासेन कुर्याद्धोरं महद्भयम् ॥ १७५. *C From here onwards some six sts. are not found in this Ms. 1BD हंतः। 2 A करिजं; D करिकाणं। 3A साझाक्षी। 4 A BD महा। 5 BD सुखाः। 6AD संघयो; B संधयो। 7 A हम्रा। 8 A BD उत्तमानां । 9 A D रुदतीच; B सदन्ति च। 10A BD विच्छिद्यते । 11 ABD हेपंहेपं । 121BD विसंति। 13 Cबोला। 14 C संवीक्षमाणा। 15 Cनिमित्ततः। 16 A विष्णु। 17-20 C अवराहावरद्धाश्च । 21 Cप्राङ्गे! C पूर्वनागा सवाजिनाम् ।। B यदास्तेजोज. सेवापि; C यदा सेनाजले वाऽपि । 22 तदा संदशना । 23 C कर्तृः। 24 C वृष्टिम् । 25 A B महा। 26 B मेघो। 7A D निर्धातो; B निर्घाते। 28-29 A B कलहमृत्युदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150