Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 90
________________ १२६ १२८ १३, ११५-१३३] त्रयोदश अध्याय देवतावेष्टने' वर्षे' क्षीराणां कल्कने तथा । विन्द्यान्महद्भयम् घोरं शान्ति तत्र तु कारयेत् ॥ ११५ देवतान् दीक्षितान् वृद्धान् पूजयेत् ब्रह्मचारिणः । ततस्तेषां तपोभिश्च पापं राज्ञां प्रशाम्यति ॥ ११६ उत्पातकाश्व जायन्ते हस्त्य-श्व-रथ-पत्तिए । भाजनेषु अनेकेषु राजबन्धश्चमूवधः॥ ११७ उत्पाता विकृताश्चापि दृश्यन्ते ये प्रयायिनाम् । सेनायां चतुरङ्गायां तेषामौत्पातिकं फलम् ॥ ११८ *भेरी-शङ्ख-मृदङ्गाश्च प्रयाणे ये यथोचिताः । निबध्यन्ते (?)प्रयातानां विस्वरा वाहनाश्च ये ॥ ११९ यद्यग्रतस्तुं प्रयायेत काकसैन्यं प्रयायिनाम् । विस्वरं निभृतं वाऽपि येषां विद्याच्चमूवधम् ॥ १२० राज्ञो' यदि प्रयातस्य गायन्ते" ग्रामिकाः पुरे । चण्डानिलो" नदी (दि) शुष्येत् सोऽपि बध्येत पार्थिवः ॥ १२१ देवता-ऽतिथिभृत्येभ्यो ऽदत्वा तु भुञ्जते यदा। यदा भक्ष्यानि" भोज्यानि तदा राजा विनश्यति ॥१२२ द्विपदाश्चतुःपदा वाऽपि यदाऽभीक्ष्णं रसन्ति वै । परस्परं सुसम्बी सा सेना वध्यते परैः॥ १२३ ज्वलन्ति यस्य शस्त्राणि नमन्ते निष्क्रमन्ति" च । सेनायाः शस्त्रकोशेभ्यः साऽपि सेना विनश्यति॥१२४ नर्दन्ते द्विपदा यत्र पक्षिणो वा चतुःपदाः । क्रव्यादास्तु विशेषेण तत्र संग्राममादिशेत् ॥ १२५ विलोमेषु च वातेथें दिने' वाहनेषु च । शकुनेषु च दीप्तेषु युध्यती तु पराजयः ॥ युद्धे प्रियेषु हृष्टपुं नईखें वृषभेषु च । रक्तेपु चाभ्रजालेधैं सन्ध्यायां युद्धमादिशेत् ॥ १२७ अभ्रेषु च विवर्णेषु युद्धोपकरणेषु च । दृश्यमानेषु सन्ध्यायां सद्यः संग्राममादिशेत् ॥ कपिले रक्त-पीते वा हरिते च तले चमूः । स सद्यः परसैन्येन बध्यते नाऽत्र संशयः ॥ १२९ काका गृघ्राः शृगालाश्च कङ्का ये 'चामिषप्रियाः। पश्यन्ति यदि सेनायां "प्रयातायां भयं भवेत् ॥ १३० उलूको वा बिराला वा मूषका वा यदी भृशम् । वासन्ते" यदि सेनायां नियतं सोऽस्तिको (सौप्तिको ?) वधः ।। १३१ ग्राम्याँ वा यदि वाऽऽरण्यौ दिवौ व(वा)सन्ति निर्भयम् । सेनायां संप्रयातायां सोऽस्तिको(सौप्तिको ?)ऽत्र भयं भवेत् ॥ १३२ मैथुनेन विपर्यासं यदा कुर्युविजातयः । रात्रौ दिवा च सेनायां सौप्तिको (क) वधमादिशेत् ॥ १३३ 1A चेष्टनो; B वेष्टतो। 2 A वाऽस्य; B घाऽपि, D वाप्य । 3A B D कल्पना। 4 A CD यायिषु। * C this st. is numbered twice in this Ms. 5C मानादंते। 6 C वा भयावहाः। 7C सद्योऽग्रतः। 8 B °वधाम् । 9 C यदि। 10 C राज्ञो। 11 B मायते; Cशांतये; D गायते । 12 A यामिका; B यामिकां; C यामिके। 13 AC पुरो। 14 A चन्द्रा; C चन्द्रो। 15C नीलो। 16 C नदां। 17 C पुष्पो। + C यस्य व्याधिभयंकरं। + This st. is missing in A. 18 B तेवता । 19 B भूतेभ्यः । 20 B D दत्वा । C The following latter half is found in this Ms. भक्षसेव्यानि सेनाया तदा सोऽपि विनश्यति। 21 B अक्षानि; D भक्ष्याणि । 22 D भोज्याणि । 23 D राज्ञा । 24C दसति । 25A चेत्; Bते। 26 Cसुसंनज्झा। 27 Cन नमन्ति। 28C नईयन् । 29-30 D प्रयातेषु। 31 A B C दीनेषु । 32 A बध्यतां। 33 C यद्वत्प्रियेषु । 34 C तुष्टेषु । 350 तद्वत्सु 36 C°जलेषु। 37 C तस्य । 38 B तलै; C तपेत् । 39 C चमूम् । 40-41 A BD कंकेयाः। 42 All Mss. have got पश्यन्ति. It may be पतन्ति or दृश्यन्ते । Cसा सेना बध्यते ध्रुवम् । 43 A अलूकाः। 44-45A BD भृशन्ति वा। 46 C पश्यन्ति । 47 A तेऽभि; BD तेभि । 48 B सेखिको; C सोऽप्तिको; D सोप्तिको। 19 A D ग्रामा; B आमा। 50 D अरण्यां। 51 C यदि। 52 B C पश्यंति; D वस्यति। 53 The same variants as under 48. 54 C मिथुने तु। 55All the Mss. have either got कुर्यात or कुर्वन्तिbut grammatically कुर्युः is better. 56ABD दिवाऽपि। 57 ABD वा वासे। 58 The same variants as under 48. But here got atga which is quite correct, भ० सं० ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150