Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 94
________________ १४, ११-३१ ] चतुर्दश अध्याय ११ १२ १५ विकृतैः' पाणि-पादाद्यैर्न्यूनैश्चाप्यधिकैस्तथा । यदा त्वेते' प्रसूयन्ति क्षुद्भयानि तदादिशेत् ॥ षण्मासं द्विगुणं चापि परं वाथ चतुर्गुणम् । राजा च म्रियते तत्र भयानि च न संशयः ॥ मद्यानि रुधिरा - Sस्थीनि धान्या - ऽङ्गार - वसास्तथा । *मेघो वा वर्षते यत्र भयं विद्याच्चतुर्विधम् ॥ १३ प्रसर्पन्तिं जलचराः पक्षिणो द्विपदास्तथा । वर्षमाणो जलं " हन्याद् भयमाख्याति दारुणम् ॥ १४ निरिन्धनो" यदी चाग्निरीक्ष्यते " सततं पुरे । स राजा नश्यते देशाच्छण्मासात् परतस्तदा ॥ दीप्यन्ते यत्र शस्त्राणि वस्त्राण्यश्वा नरा गजाः । वर्षे च म्रियते राजा देशस्य च महद्भयम् ॥ चैवृक्षरसा यद्वत् प्रभवन्ति विपर्ययात् । समस्ता यदि वा व्यस्तास्तदा विन्द्याद् भयागमम् ॥ दधि क्षौद्रं घृतं " तोयं " दुग्धं" रेतैविमिश्रितं । निश्रवंति यदा वृक्षास्तदा व्याधिभयं विदुः ॥ रक्ते" शस्त्रभयं वक्ष्ये नीले” श्रेष्ठिभयं विदुः । अन्येष्वेषु विचित्रेषु वृक्षेषु तु भयं विदुः ॥ विस्वरं रवमानस्तु चैत्यवृक्षो यतः पतेत् । ततो भयं समाख्याति देशजं" पञ्चमासिकम् ॥ नानावस्त्रैः समाच्छन्ना यदा दृश्यन्ते वै" दुमाः । राष्ट्रजं तद् भयं विन्द्याद् विशेषेण तदा विषे शुवस्त्रो द्विजान् हन्ति रक्तः क्षत्रं" तदाश्रयम् । पीतवस्त्रो यदा व्याधिं तदा च वैश्यघातकः नीलवस्त्रो निहन्त्याशु शूद्रांश्च प्रभृतिन्नरान् । पशु-पक्षिभयं चित्रं विवर्णः "श्रीभयङ्करः ॥ मधुराः क्षीरवृक्षाच वेतपुष्प फलास्तु ये । सौम्यायां दिशि यज्ञार्थ" जानीयात् प्रतिपुद्गलाः ॥ कषायमधुरौस्तिक्ता उष्णवीर्यविलासिनैः । रक्तपुष्प फलाः प्राच्यां सुंदीर्घ नृप - क्षत्रयोः ** ॥ अम्ली: सलवणाः स्निग्धाः पीतपुष्प फलाश्च ये । दक्षिणां दिशि विज्ञेया वैश्यानां प्रतिपुद्गलाः ॥ २६ कटु- कण्टकिनो रूक्षीः कृष्णपुष्प फलाश्च ये । वारुण्यां दिशि वृक्षाः स्युः शूद्राणां प्रति पुद्गलाः ॥ २७ 1 48 1 २८ २९ महान्तश्चतुरश्राश्च स्वगाहाश्व वैरोषिताः । वनमध्ये स्थिताः सन्तः स्थावराः प्रतिपुद्गलाः ॥ हस्वाश्च तरवो येऽन्ये अंत्ये जाता वनस्य च । अचिरोद्भवकारा ये यायिनां प्रतिपुद्गलाः ॥ ये विदिक्षु विमिश्रा विकर्मसु विजातिषु । पुलाच तु ये येषां ते तेषां प्रतिपुद्गलाः ॥ श्वेतो राजा द्विजान् हन्ति रक्तः क्षत्र- नृपान् वदेत् । पीता वैश्यविनाशाय कृष्णः शूद्रनिषूदये * ॥ ३१ ** ३० 64 Jain Education International २९ For Private & Personal Use Only १६ १७ १८ १९ २० ॥ २१ ॥ २२ २३ च 1 A B विकृतिः । 2 A द्यूतैः । 3 A थविकेः । 4 C एतेषु । 5 A वस्ति । 6 C मधु । * B This line and the succeeding line are missing in this Ms. 7-8 C मेघवान् । 9C सरीसृपा । 10-11 C जलादन्यं । 12 A निरुन्धते । 13 A missing in this Ms. 14 A ईक्षते; C दीप्यते । 15 C चित्र' | 16 A मृतं । 17 C दुग्धं । 18 C घि 19 C वर्ण । 20 C गतिमिश्रकं । + C This appears as 27th stanza in C. 21 C राज्ञो । 22 C पुत्र | 23 A नीरे। 24 A राष्ट्र'; BD श्रेष्ठ + ABD विथो भेदं मन्दे च वृक्षा येषु न संशयः ॥ $ C This st. appears in C as 26 th stanza. 25 D दशजं | 26 A ते । 27 C तद्वसाः | 28 A विजो:; C धियो । 29 C द्विजान् हन्ति is twice written here. 30 D क्षेत्रं । 31 A समुद्रान् । 32 C तदा भृतिकरान्नरान् । 33 A B विवर्ण । 34 C तु । 35 C कृष्ण° । 36 C उदीच्यां । 37 C दृश्यते । 38 C द्विजानां । 39 ABD मन्द | 40ABD मधुराः । 41 ABD 'विशालता । 42-44 C कृत्तिकायां विवर्द्धयेत् । 45 CD आत्माः । TB This and the next line are missing in this Ms. A D दक्षिणस्यां न वात्युष्णं । 46 C D वृक्षाः । 47 C श्वेत° । 48 C प्राति । 49 C चिरो° । 50 A विनिघ्नाश्च । 51 A D विकर्म | 52 A प्रविजाकृति; B प्रविजायति । ** C प्रतिपुद्गलाश्च येषां तेषामुत्पातजं फलम् ॥ 53 A रजो; B रिजे; D रिजो । 54 A D स्तु सूयत; B स्तु सूचयेत् । २४ २५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150