Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 86
________________ १३, १४-३५] त्रयोदश अध्याय चतुर्विधोऽयं विष्कम्भस्तस्य बिम्बाः प्रकीर्तिताः । स्निग्धो जीमूतसंकाशः सुस्वनः सास (शास्त्र)विच्छेभः ॥ नैमित्तः साधुसंपन्नो राज्ञः कार्यहिताय सः । संघा(धा)ता पार्थिवो' युक्तः समानस्थाप्यकोविदः॥ १५ स्कन्धावारनिवेशेषु कुशलः स्थपतिः स्मृतः। काय-शल्य-शलाकासु विषो-न्माद-ज्वरेषु च ॥ १६ चिकित्सानिपुणः कार्यः राज्ञा वैद्यस्तु यात्रिकः। ज्ञानवानल्पवाग्ग्मी च क्षांतो" मुक्तो" स(श)मप्रियः ॥१७ मानो-न्मान-प्रभायुक्तो पुरोधी गुणवांछितः। *स्निग्धो गम्भीरघोषश्च मासावस (?)समायुधः ॥ १८ छायो-लक्षणपुष्टश्च सुवर्णः पुष्टए(?) सुवाक् । सबलः पुरुषो विद्वान् क्रोधनश्चपलः शिशुः ॥ १९ हिंस्रो विवर्ण:* पिङ्गो वा निरोमा निवरोपगत्(?)। रक्तश्मश्रुः पिङ्गनेत्रो गौरस्ताम्रः पुरोहितः ॥२० नित्योद्विमो नृपहीनो युक्तः प्राज्ञः सदाहितः । एवमेतान् यथोद्दिष्टान् सत्कर्मेषु च योजयेत् ॥ २१ इतरेतरयोगेनन सिद्ध्यन्ति कदाचन । अशान्तः शान्तकरणः शांतः पुष्पभिचारिणाम् (Ou] २१ यद्देवाऽ-सुरयुद्धे च निमित्तं दैवतैरपि । कृतप्रमाणं च यस्मात् यद्वृत्तं दैवतैरपि ।। ज्ञान-विज्ञानमुक्तोऽपि लक्षणैर्विवर्जितः । तं(न)साधुकार्यगो ज्ञेयो यथा वैक्रो रथस्तथा ॥ यस्तु लक्षणसंपन्नो ज्ञानेन च समायुतः । स साधुकार्यगो ज्ञेयो यथा सर्वाङ्गिको रथः ॥ २५ अल्पेनापि तु ज्ञानेन कर्मज्ञो लक्षणान्वितः । तद् विन्द्यात् सर्वमतिमान् राजकर्मसु सिध्यति ॥ २६ अपि लक्षणवान्मुख्यः कंचिदर्थं प्रसाधयेत् । ज्ञानेन बलहीनस्तु वेदवानपि साधयेत् ॥ २७ यथाऽन्धः पथिको भ्रष्टः पथि क्लिश्यत्यनायकः । अनैमित्तस्तथा राजा नष्टे श्रेयसि क्लिश्यति ।। २८ यथा तमसि चक्षुष्मान्न रूपं साधु पश्यति । अनैमित्तस्तथा राजा न श्रेयः साधु यास्यति ॥ २९ यथा वक्रो रथो गन्ता चित्रं(?) ताव(?)यथास्वनम् । अनैमित्तस्तथा राजा न सेनाफलमीहते ॥ ३० 'चतुरङ्गान्वितो" युद्धं कुलालो वर्तिनं यथा । अवनष्टं न गृहाति वर्जितं सूत्रतंतुना ॥ ३१ चतुरङ्गबलोपेतस्तत्तथा राजा न शक्नुयात् । अवि(व)नष्टफलं भोक्तुं निमित्तेन विवर्जितम् ॥ ३२ तस्माद्राजा निमित्तझं अष्टाङ्गकुशलो"(लं) वरम् । विभृयात् प्रथमं प्रीत्याऽभ्यर्थयेत् सर्वसिद्धये ॥ ३३ आरोग्यं जीवितं लाभं सुखं मित्राणि संपदैः । धर्माऽ-र्थ-काम-मोक्षाय तदा यात्रा नृपस्य हि ॥ ३४ शय्या-ऽऽसनं यानयुग्मं"हस्त्य-श्वं स्त्री-नरं स्थितम् । वस्त्रान्त-स्वप्न-योधाश्च यथास्थानं स योक्ष्यति ॥ ३५ 1AB विष्टम्भः। 2A तस्याम्वा: B तस्याश्चाव 1 3A BD सुस्वा । 4-5A BD सस्व कान्। 6 A D संघात; B ससंघात् । 7A पार्श्वयिवो। 8 A BD विशेष। 9A°उत्पाद C°उत्पात | 10 A °करेषु । 11 A BD विचिकित्सानि । 12 A B D पुनः। 13 A °धान्यारूप; B ध्यानारूप। 14 A क्रीतः। 15 B स्थिरासन। 16 A मनौन्माथेन। 17 A BD वपुष्मान् । 18AD छान्तेयेच्छविः; Bशान्तये शुचिः । * This st. and the following three sts. are not [s. 19-20 A °वस्थमानं बधः। 21B वयो। 22A साधन। 23 Bहंसों D हिंसो। 24 B त्रिवर्ण'; D नुवर्ण | B निरोमाविवरोपरान: D निरोमाविदुरोपरात् । 25A°साश्रु । 26 A प्रांक्षु। 27 A समाntCI place of this line the following is found in C:-पूजयेच सदा नित्यं ततो यात्रा समृद्ध्यति। C Five sts. including this also are not found in this Ms. 28 B वृत्तांत; D निवृत्तं। 29 BD चक्रे। 30 A गः; D अथ। 31 A सर्वाङ्गकारयः । 32 A अप। TA BD In place of this line the following line is found in these Mss.:-पथं चौदसिको भ्रष्टः पथिः क्लिश्यत्यनात्मवान् । 33 C सौतिक । SC Three following sts. including this are not found in this Ms. 34-35A चतुरङ्गान् वियुद्ध । 36 B अनटं । 37 B तत्र। 38-39 A Cचतुरङ्गाबलोऽपित । 40 Cमुख्यं सकुशलं। 41Cशुचिम् । 42 A मिश्राणि । 43 C संततिः। || ABD धर्मार्थ-काम जानीयात् । 44-45A BD न पश्यति। ** C Four sts. including this are not found in this Ms. 46 A मृगा। 47 A B 'युगं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150