Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 87
________________ २२ भद्रबाहुसंहिता [ १३, ३६-६१ ३९ ४१ भृत्या - Sमात्यास्त्रयः पूज्या राज्ञा स्थाप्याः सुलक्षणाः । एषां कुलक्षणै राजा लक्षणोऽप्यवसीदति ॥ ३६ तस्माद् देशे च काले च सर्वज्ञानवतां वरम् । सुमनाः पूजयेद् राजा नैमित्तं दिव्यचक्षुषम् ॥ ३७ न वेदा नापि चाङ्गानि न विद्याश्च पृथक् पृथक् । प्रसाधयन्ति तानर्थान्निमित्तं यत् सुभाषितम् ॥ ३८ अतीतं वर्तमानं च भविष्यद्यञ्च किञ्चन । सर्वं विज्ञायते येन तज्ज्ञानं नेतरं मतम् ॥ स्वर्गं प्रीतिफलं प्राहुः सौख्यं धर्मविदो जनाः । तस्मात् प्रीतिः सखा ज्ञेया सर्वस्य जगतः सदा ॥ ४० स्वर्गेण तादृशा प्रीतिर्विषयैर्वापि मानुषैः । यदि स्पष्टा निमित्तेन सतां प्रीतिस्तु जायते ॥ तस्मात् स्वर्गास्पदं पुण्यं निमित्तं जिनभाषितम् । पावनं प्रवरं श्रीमत् कामदं वा प्रसादतः ॥ ४२ रागद्वेषौ च मो (हं) हश्च च वर्जयित्वा निमित्तवित् । देवेन्द्रमपि निर्भीतो यथाशास्त्रं समादिशेत् ॥ ४३ सर्वाण्यपि निमित्तानि निमित्तान्यपि सर्वशः । निमित्तं पृच्छतो यानि निमित्तानि भवन्ति तु ॥ ४४ यथान्तरिक्षात् पतितं यथ भूमौ च तिष्ठति । तथाङ्गजनिता चेष्टं (टा ) ' निमित्तं फलमात्मकम् ॥ ४५ तथैवाम्भो यथा निम्ने सेतुबन्धे च तिष्ठति । चित्ते निम्ने तथा तद् वै विन्द्याद् बंधफलात्मकम् ॥ ४६ बहिरङ्गादिविषयमन्तरङ्गाचं चिन्तितम् । तज्ज्ञः शुभाशुभं ब्रूयान्निमित्तज्ञानकोविदः ॥ सुनिमित्ते ने संयुक्तस्तत्परैः साधुवृत्तयैः ( ? ) । अदीनमन - संकल्पो भव्यादिं" लक्षयेद् विधिम् ॥ 1 ४७ ४८ ४९ ५० ५१ ५२ ५३ ५४ अरस्तु यदा नर्देद्भूयमाने " हुताशने । स्निग्धमुच्चं च निर्भ्रान्तं राजा विजयमावहेत् ॥ एवं हय- वृषाश्चाऽपि सिंह - व्याघ्राश्च सुखरीः । नर्दयन्ति तु सैन्यानि तदा राजा प्रमर्दति || स्निग्धोऽल्पघोषो धूम्रोऽथ गौरवर्णो महानृजुः । प्रदक्षिणोऽप्यवच्छिन्नः सेनानी विजयावहः ॥ कृष्णो वा विकृतो रूक्षो वामावर्तो हुताशनः । हीनार्चिर्धूमबहलः स प्रस्थाने भयावहः ॥ सेनाग्रे हूयमानस्य यदि पीता शिखा भवेत् । श्यामाऽथवा यदा रक्ता पराजयति सा चमूः ॥ यदि होतुः पथे शीघ्रं जुह्वतः शृङ्गमप्रतः । पार्श्वतः पृष्ठतो वाऽपि तदेवं फलमादिशेत् ॥ यदि धूमाभिभूता स्याद् वातो भस्म निपातयेत् । आहूतैः कम्पते वाऽऽज्यं" न सा यात्रा विधीयते ॥ ५५ राजा परिजनो वापि कुष्यते मन्त्र शासने । होतुराज्यविलोपे च तस्यैव वर्धमादिशेत् ॥ यद्याज्यभाजने केशा भस्मास्थीनि पुनः पुनः । सेनामे हूयमानस्य मरणं तत्र निर्दिशेत् ॥ . आंपो होतुः पतेद्धस्तात् पूर्णपात्राणि वा भुवि । कालेन स्याद् वधस्तत्र सेनाया नात्र संशयः ॥ ५८ यदा होता तु सेनायाः प्रस्थाने स्खलते मुहुः । बाधयेद् ब्राह्मणान् भूमौ तदा स्ववधमादिशेत् ॥ ५९ धूमः कुणिमगन्धो वा पीतको वा यदा भवेत् । सेनाये हूयमानस्य तदा सेनापराजयः ॥ मूषको कुलस्थाने वराहो गच्छतेतरात् (?) । वामावर्तः पतङ्गो वा राज्ञो व्यसनमादिशेत् ॥ ५६ ५७ ६० ६१ *C This and the following stanza are not found in this Ms. 1BD सर्वज्ञ' । 2 A प्रमादतः । 3-4 C पतितमन्त्र | 5 C न । †This line and the following line are not found in this Ms. 6 A चष्टं । 7 A मात्मिकाम् | 8 A वर्ध; C वन | 9 C समन्ताथ | 10 A सनिमित्तात्; C श्रुतिमंत्रेण; D सनिमित्तेन । 11ABD तत्परं । 12 A साधु चेत्तदा; B साधु वेत्तया; D साधु वेतया । 13 C हम्यादीन् । 14 B द्विधा; D द्विधम् | 15 C गुजारति । 16 C हस्ती । 17 Aन देदीप्यमाने; D नन्वयमाने । 18 B जायते; C सस्वनाः | 19 D तदा । 20-21 A माव भूः । + Beforo this stanza, the following additional stanza is found सापि मनतः । पार्श्वतः पृष्ठतो वाऽपिराजा बिजयमादिशेत् ॥ जायि । 24 C साधने । 25-26 C तस्य व्यसनम् । following stanza are not fonnd in this Ms. in A :- यदि होतुः पथे शीघ्रं जुह्वतः 22 A हूयते । 23 A राज्यं; B वाथ्यं; C 27 A धूयमानस्य । TC This and the 28 A चौखयै; D याचयत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150