Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 80
________________ १०, १-२०] दशम अध्याय १ २ 1 ३ ४ I ५ ६ ७ ८ अथातः संप्रवक्ष्यामि प्रवर्षणं' निबोधत । प्रशस्तमप्रशस्तं च यथावदनुपूर्वशः ॥ ज्येष्ठे मूलमतिक्रम्य पतन्ति बिन्दवो यद । प्रवर्षणं तदा ज्ञेयं शुभं वा यदि वाऽशुभम् ॥ आषाढे पूर्वासु ग्रीष्मे" मासे तु पश्चिमे । देवप्रतिपदायां तु यद कुर्यात् प्रवर्षणम् ॥ चतुःषष्टिमाढकानि" तर्दी वर्षति" वासवैः । निष्पद्यन्ते च सस्यानि सर्वाणि निरुपद्रवम् ॥ धर्म - कामार्था" वर्तन्ते" परचक्रं प्रणश्यति" । क्षेमं” सुभिक्षमारोग्यं दशरात्रं" त्वपग्रहम् ॥ उत्तराभ्यामाषादाभ्यां यदा देवः " प्रवर्षति । विज्ञेयां द्वादशा द्रोणां ततो वर्षं सुभिक्षदम् ॥ तदा निम्नानि वातानि मध्यमं वर्षणं भवेत् । सस्यानां चापि निष्पत्तिः सुभिक्षं क्षेममेव च ॥ श्रवणेन वारि" विज्ञेयं " श्रेष्ठं सस्यं च निर्दिशेत् । चौराश्च प्रबल ज्ञेया व्याधयोऽत्र पृथग्विधाः ॥ क्षेत्र (य)त्र न रोहन्ति दष्टानां " नास्ति जीवितम् । अष्टादशाहं जानीयादपग्रहं न संशयः ॥ आढकानि धनिष्ठायां " सप्तपनं समादिशेत् । मही" सस्यवती" ज्ञेय वाणिज्यं च विनश्यति ॥ क्षेमं सुभिक्षमारोग्यं सप्तरात्रमहः । प्रत्रला दंष्ट्रिणो ज्ञेया मूषकाः शलभीः शुकः ॥ खारीस्तु वारिणो" विन्द्यात् सस्यानां चाप्युपद्रवम् । चौरास्तु प्रबला ज्ञेया न च कश्चिदपग्रहः ॥ १२ पूर्वाभाद्रपदायां" तु यदा मेघः" प्रवर्षति । चतुःषष्टिमाढकानि तद वर्षति सर्वज्ञैः ॥ सर्वधान्यानि जायन्ते बलवन्तश्च तस्कराः । नाणकं" क्षुभ्यते चापि दशरात्रमपग्रहैः ॥ नषतिरीढकानि स्युरुत्तरायां समादिशेत् । स्थलेषु वापयेद् बीजं सर्वसस्यं" समृद्ध्यति ॥ क्षेमं सुभिक्षमारोग्यं विंशद्रात्रमपग्रहः । दिवसानां विजानीयाद् भद्रबाहुवचो यथा ॥ ९ १० ११ १३ १४ 68 १५ १६ 72 १७ 74 १८ चतुःषष्टिमाढकानीह रेवत्यामभिनिर्दिशेत् । सस्यानि च समृद्ध्यन्ते सर्वाण्येव यथाक्रमम् ॥ उत्पद्यन्ते" च राजानः परस्परविरोधिनः । यानयुग्यानि" शोभन्ते बलवेंद्राबन्धनम् ॥ एकोनानि तु पचाशदाढकानि समादिशेत् । अश्विन्यां कुरुते यत्र प्रवर्षण संशयः ॥ भवेत (?)मुभये" सस्यं* पीड्यन्ते यवनाः शकाः । गान्धारिकाश्च काम्बोजाः" पाञ्चालाश्च चतुष्पदाः ॥२० १९ १५ 1 1 A D प्रवर्षन्तं; B मेघवर्ष । 2 A यदा तद° । 3 A B ° पूर्वसः । 4 AD ज्येष्ठो । 5 BCD पर्तते। 6 A ते बिन्दवो । 7 AB D यथा । 8AC आषाढ- 9 C - मंत्र | 10 C पूर्वा व 11 D प्रीष्म । 12 C D देवः । 13-14 C प्रतिपादनेह | 15 A यद; D तदा । 16 C भाढकानि; D राकानि । 17 C स्युस्तदा । 18 A वर्षन्ति । 19 B माधवः । 20 A कामार्थ; B ' कामार्थ; C धर्मार्थकाम। 21 A D प्रवर्तन्ते । 22 C प्रशाम्यति । 23 BD सुभिक्षं । 24 BD क्षेमं । 25 C दशराजा । 26 A स्वथ; C वद । 27 B उत्तराए; C उत्तरां । 28 B मषादाभ्यां । 29 C देव | 30 C प्रवर्ष 31 C विज्ञेयं । 32 B द्रोणां; C द्रोणं । 33 A सुभिक्षकम् । 34 B वाप्यानि । 35 A श्रमणेन । 36ABD खारि। 37ABD विज्ञेया । 38 B प्रलया । 39 A CD क्षतानि । 40 B न द; C नष्टानां । 41 C अवग्रह । 42 C धनिष्ठानि । 43 A त्रपच; C सप्तपञ्चाशतं । 44 C वदेत् । 45 A महा; C महीं । 46 C°वंती; D 'वता । 47 C विद्यात् । 48 C रात्राणि । 49 A उपग्रहः । 50 BC सुलभाः; D शुलभा । 51 A शूकाः; BD शुभाः । 52 A D खारिं; Bखारि । 53 A B वारुणो; D वारुणे । 54 ABD ज्ञेया । 55 A व्यपद्रवम् । 56 A उपग्रहः । 57 A पूर्व । 58 A सद्रपदायां 59 BCD देवः । 60 A B स्युस्तदा । 61 Aमाधवः । 62 A नायिक; B नायकं । 63 A जन्याते । 64 A ° मुपग्रहः । 65 A BD नवतिम् । 66 A चापि तं । 67 C सर्वमुतं । 68 A च जायते; C प्ररोहति । 69 ABD विंशरात्रम् | 70 B चतुःषष्ठा; CD चतुःषष्टिः । 71 ACD आढकानि । 72 A B°मपि । 73 CD उद्वेजन्ते । 74 A °विरोधकृत् ; C विनाशिनः । 75 ABD यानि मुख्यानि । 76 A बलवं । 77 A B दंष्ट्रि | 78 C वर्धनम् । 79 C एकाम्यूनानि । 80 Dणं न सं° । 81 C मथापि वा । 82 B भवेत्र; C भयेतत् । 83 C भयो । 84 C वापि । 85 A सङ्कोचो : BCD शकाम्बोजाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150