Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 68
________________ ३, १०.३१] तृतीय अध्याय ऋक्ष-वानरसंस्थामाः कबन्धसदृशाश्च योः । अलात-चक्रसदृशा वक्राक्षप्रतिमांश्च याः॥ शक्ति-लाङ्गलसंस्थानों यस्याश्वोभयतः शिराः । सा स्तन्यमानों नागार्भाः प्रयतन्ति स्वभावतः ॥ ११ उल्काऽशनिश्च विद्युच्च संपूर्ण कुरुते फलम् । पतन्ती" जनपदा त्रीणि उल्का तीव्र प्रबाधते" ॥ १२ यथावदनुपूर्वेण तत् प्रवक्ष्यामि" तत्त्वतः । अंग्रतो देशमार्गेण मध्येनानन्तरं ततः॥ १३ पुच्छेन पृष्ट(ठ)तो देशं पतन्त्युल्का विनाशयेत् । मध्यमा नै प्रशस्यन्ते नभस्युल्काः पतन्ति याः ॥ १४ स्नेहवत्यो ऽन्यगामिन्यो प्रशस्ताः स्युः प्रदक्षिणाः । उल्का यदि पतेच्चित्री पक्षिणीमहिताय सा ॥ १५ श्याम-लोहितवर्णी चे सद्यः कुर्याद् महद्भयम् । उल्कायां भस्मवर्णायां परचक्राऽऽगमो भवेत् ॥ १६ अग्निमग्निप्रभा कुर्याद् व्याधि माञ्जिष्ठसंनिभौं । नीला कृष्णां च धूम्रा च शुक्ला वाऽसिसमैद्युतिः॥ उल्का नीचैः समा स्निग्धों पतन्ति(न्ती) भयमादिशेत् ॥ शुक्ला रस्ता च पीता च कृष्णा चापि यथाक्रमम् । चा(च)तुर्वर्णा विभक्तव्या साधुनोक्ता यथाक्रमम् ॥१८ उदीच्या ब्राह्मणान् हन्ति प्राच्यामपि च क्षत्रियान् । वैश्यान् निहन्ति याम्यायां प्रतीच्यां शूद्रघातिनी ॥ १९ उल्का रूपेण वर्णेन स्वं खं वर्णं प्रबाधते । स्निग्धा चैवानुलोमा च प्रसन्ना च न बाधते ॥ २० यौ चादित्यात् पतेदुल्का वर्णतो वा दिशोऽपि वा । तं तं वर्ण निहन्त्याशु वैश्वानर इवार्चिभिः ॥ २१ अनन्तरां" दिशं दीप्ता येषामुल्काऽग्रतः पतेत् । तेषां स्त्रियश्च गर्भाश्च भयमिच्छन्ति दारुणम् ॥ २२ कृष्णा नीला च रुक्षाश्च प्रतिलोमा गर्हितः । पशु-पक्षिसुसंस्थानी भैरवाश्च भयावहाः॥ २३ अनुगच्छति या उल्का बाह्या तूल्का समन्ततः । वर्णांसारिणी नाम सा तु राष्ट्रं विनाशयेत् ॥ २४ रक्ता पीता नभस्युल्कीः श्येनपाङ्गेन संनिभः । अन्येषां गर्हितानां च सत्त्वानां सदृशास्तु याः ॥ २५ उल्कास्ता न प्रशस्यन्ते निपतन्त्यः सुदारुणाः । यासु प्रपतमानासु मृगा विविधमानुषाः ॥ २६ शब्द मुश्चन्ति दीप्तासु दिक्षु मास काम्यया । ऋव्यादाश्चाऽऽशु दृश्यन्ते या खरा विकृताश्च याः॥२७ सधूम्रा याः सनिर्घाता उल्काश्चावाप्नुयुः । सभूमिकंपाः परुषा रजस्विन्यो" ऽपसव्यौः ॥ २८ ग्रहानादित्य-चन्द्रौ च याः स्पृशन्ति दहन्ति वा । परचक्रभयं घोरं क्षुधा-व्याधि-जनक्षयम् ॥ २९ एवंलक्षणसंयुक्ताः कुर्वन्त्युल्का महाभयम् । अष्टापदवदुल्काभिर्दिशं पश्येद् यदाऽऽवृताम् ॥ ३० गुगान्त इति विन्द्यात् भंद्रबाहुवचो यथा । प--श्री-वृक्ष-चन्द्रार्क-नन्द्यावर्त्त-घटोपमाः ॥ ३१ 1C not found | 2A आलान। 3 CD ऋव्यादा। 4 C°सदृशा। 5C भ्रयाः। 6C संकाशा। 7 Cयाशांतो। 8 B सूण्यमाना; Dशून्यमान । 9 B नागोभाः। * D श्येनवल्मीकसन्निभाः। 10 AC पतन्ति। 11 A B प्रबोधते। 12 B प्रवक्षामि। tSts from this are numbered as 11.12 etc in C. 13 B देस। 14 A °मार्गेण। 15 CD °नांतरतः। 16 D पुनः। 17 B विनाशये। 18AO 19 AB स्नेहवतो। 20 A पदे चित्रा: C पतेत्तत्र; D पतच्चित्रा। 21 AD दक्षिणा। 22 C°महताय। 23-24 A वर्णाश्च; B °वर्णाभा। 25 B°चक्रगमो। 26 B व्याधि। 27 C°संप्रभा। 28-29 C कृतिवर्णा । 30 A ससम। B एतद्वर्ण तदाऽऽदिशेत् ; D पतेद्वर्ष तदाऽऽदिशेत् । 31 B वर्णा। 32 A तु क्षण; BD रुक्षेण । 33 A स्व। 34 A प्रबाधतो। 35-36 D यास्वादित्यात् । 37 B अनम्तरC अनन्तरा; D अनेन यां। 38 B स्त्रिया; C स्त्रियं । 39-40 Cसुगर्भिताः। 41 A शाससंस्थाना; Cशस्त्रसंस्था। 42 B समंगता। 43 A वत्सा। I This first half is missing in D. 44 CHमध्यासु। 45 B चलयंगेन; Cश्वेताः स्निग्धाश्च । 46 C पूजिताः। 47-48 A स्त्रयः। 49 A प्रयत्तमानासु। 50 B मासुच। 51 A कामया। 52C व°। 53 C°भाषन्ते। 54 A राज। 55A सत्यगाः; Cससम्यगाः। 56 A BC चक्र। 57 Bनृपभयं। 58 Cit is not found in this Ms. 59-60 A एतल्लक्षण। 61 BCDर्दिनं। 62 BC वृतम्: D वृजम् । 63 C पुमांस। 64 BD विर्यात । ABD षण्मासानोपलभ्यते। 65 B यदा। 66 B चंद्र is twice found in this Ms before and after वृक्ष । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150