Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 71
________________ भद्रबाहु संहिता [ ४, ८-३१ १५ १६ १८ १९ इन्द्रायुधसवर्णस्तु परिवेषो यदा भवेत् । सङ्ग्रामं तत्र जानीयाद् वर्ष' चापि जलागमम् ॥ कृष्णे नीले ध्रुवं वर्ष पीते तु व्याधिमादिशेत् । *रूक्षे भस्मनिभे चापि दुर्दृष्टिर्भयमादिशेत् ॥ यदा तु सोममुदितं परिवेषो रुणद्धि हि । जीमूतर्वर्णस्निग्धश्च महामेघस्तदा भवेत् ॥ अभ्युन्नतो यदा श्वेतो रूक्षः सन्ध्यानिशाकरः । अचिरेणैव कालेन राष्ट्रं चौरैर्विलुप्यते ॥ चन्द्र परिवेषस्तु सर्वरात्रं यदा भवेत् । शस्त्रं जनक्षयं चैव तस्मिन् देशे विनिर्दिशेत् ॥ भास्करं तु यदा रूक्षः परिवेषो रुणद्धि हि । तदा मरणमाख्याति नागरस्यै महीपतेः ॥ आदित्यपरिवेषस्तु यदा सर्वदिनं भवेत् । क्षुद्भयं जनमारिश्च शस्त्रकोपं च निर्दिशेत् ॥ हरिते सर्वसस्यानामीतिर्भवति दारुणा । वृक्ष - गुल्म-लतानां च वर्त्तनीनां" तथैव च ॥ यतः खण्डस्तु दृश्येत ततः प्रविशते परैः । प्रयत्नं " तत्र कुर्वीत" रक्षणे पुर-राष्ट्रयोः ॥ रक्तो" वा यदाभ्युदितं कृष्णपर्यन्त एव च । परिवेषो रबिं" रुन्ध्यां राजेव्यसनमादिशेत् ॥ १७ यदा त्रिवर्णपर्यन्तं परिवेषो दिवाकरम् । तद्रार्धूमचिरात् कालाद् दस्युभिः " परिलुप्यते " ॥ हरितो नीलपर्यन्तः परिवेषो यदा भवेत् । आदित्ये यदि वा सोमे राजव्यसनमादिशेत् ॥ दिवाकरं बहुविधः " परिवेषो रुणद्धि हि । राष्ट्रक्षोभो भवेत् तस्य गवां मरणमादिशेत् ॥ यैदाभिमुच्यते" शीघ्रं दिवसैश्चाभिवर्धते " । गवां विलोपमपि च तस्य राष्ट्रस्य निर्दिशेत् ॥ अंशुमाली यदा तु स्यात् परिवेषः समन्ततः । तदा सपुरराष्ट्रस्य देशस्य रुजमादिशेत् ॥ ग्रह-नक्षत्र - चन्द्राणां परिवेषः प्रगृह्यते । अभीक्ष्णं यत्र वर्तते ( र्तेत ?) तं देशं परिवर्जयेत् ॥ परिवेषो विरुद्धेषु नक्षत्रेषु ग्रहेषु च । कालेषु वृष्टिर्विज्ञेया भयमन्यत्रं निर्दिशेत् ॥ अभ्रशक्तिर्यतो गच्छेत् तां" दिशं त्वभियोजयेत् । रक्तां वी विपुलां चामे जयं कुर्वति शाश्वतम् ॥ २५ यदाऽभ्रशक्तिर्दृश्येत परिवेषसमन्वित | नागरा यायिनो" हन्युस्तदा यत्नेन संयुगे ॥ २६ नानारूपो यदा दण्डः परिवेषं प्रमर्दति । नागरास्तत्र बाध्यन्ते यायिनो" नात्र संशयः ॥ २७ त्रिकोणो" यदि दृश्येत परिवेषः " कथञ्चन । त्रिभागशस्त्रवध्योऽसाविति निर्ग्रन्थशासने || चतुरस्रो यदा चापि परिवेषः प्रकाशते । क्षुधया व्याधिभिश्चापि चतुर्भागो विशिष्यते ॥ अर्धचन्द्रनिकाशस्तु परिवेषो रुणद्धि" हि * । आदित्यं" यदि वा सोमं" राष्ट्रं सङ्कुलतां व्रजेत् ॥ ३० प्राकाराट्टालिकप्रख्यैः परिवेषो रुणद्धि हि । आदित्यं यदि वा सोमं पुररोधं निवेदयेत् ॥ २० 32 २१ २२ २३ २४ २८ २९ ३१ Jain Education International ८ ९ For Private & Personal Use Only १० ११ 1 AB 'सुवर्णः । 2 C वर्षः । 3 C गमे। 4BD नील। * Before this there is one more line in C which is as under : - नक्षत्रप्रतिमानस्तु महामेघस्तदा भवेत् । 5 AD दुर्वृष्टिः । 6 D aut: 1 7ABD चंद्रश्व | 8 C सागरस्य । 9 BD हरते । 10 BD इतिः; C इंतिः + C तस्मिन्नुत्पातदर्शने ॥ 11 Dवर्तनानां । 12 A अपरः । 13ABD ततः । 14ABD प्रयत्नं । 15 C कुर्वेति । 16 A रक्तं । 17 C अभ्युदयेत् । 18 D खे । 19 AB रवी; D रवि । 20 C विन्द्यात् । 21 A राजा; C राज्ञा । 22 B C D त्रिवर्णो । 23 B C D पर्येति । 24 A तद् द्रष्टु । 25 A त्रिश्वयेन । 26 B C विलुप्यते; D परितप्यते । 27 C राज्ञा । 28 C °विधं । + ABD भिद्यते बहुधा वापि । 29 C हरण | + C This and the following stanza are not found in C. 30A भिमुख्यते; B भिमुच्येत । 31 BD दिशः । 32D मुच्यते । 33 B अधमाली; D अर्थमाली । 34AB परिगृह्यते; C परिग्रहेत् । 35BD अन्यात् । 36 BD मादिशेत् । 37ABD à 38 A देशं । 39 C त्रिभियोजयेत् । 40-41 B रिक्तांता; C रक्तांगा; D रक्तांतां । 42 C सातसः । 43 C परिवेषः । 44 C समुत्थिता । 45 A D गायिनो, C याविनं । 46 B परिवेषा; C परिवेषः । 47 CD प्रवर्द्धते । 48 A B वर्द्धन्ते; D बध्यन्ते । 49 A B पायिनो । 50ABD त्रिकोटिः । 51 A परिवेषं । 52 C 'सूत्र' | 53-54 AB D प्रकाशते । 55 A आदित्ये । 56 A सोमे । 57 B D प्रकार° । 58 B ज्वलक C D अद्दालक | 59 C आकारः । १२ १३ १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150